विष्णुपुराणम्/चतुर्थांशः/अध्यायः २०

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

श्रीपराशर उवाच
परीक्षितश्च जनमेजयश्रुतसेनोग्रसेनभीमसेनाश्चात्वारः पुत्राः ॥ ४,२०.१ ॥
जह्नोस्तु सुरथोनामात्मजो बभूव ॥ ४,२०.२ ॥
तस्यापि विदूरथः ॥ ४,२०.३ ॥
तस्मात्सार्वभोमःसार्वभौमाज्जयत्सेनस्तस्मादाराधितस्ततश्चायुतायुरयुतायोरक्रोधनः ॥ ४,२०.४ ॥
तस्माद्देवातिथिः ॥ ४,२०.५ ॥
ततश्च ऋक्षोऽन्योभवत् ॥ ४,२०.६ ॥
ऋक्षाद्भीमसेनस्ततश्च दिलीपः ॥ ४,२०.७ ॥
दिलीपात्प्रतीपः ॥ ४,२०.८ ॥
तस्यापि देवापिशन्तनुबाह्लीकसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ४,२०.९ ॥
देवापिर्बाल एवारण्यं विवेश ॥ ४,२०.१० ॥
शन्तनुस्तु महीपालोऽभूत् ॥ ४,२०.११ ॥
अयं च तस्य श्लोकः पृथिव्यां गीयते ॥ ४,२०.१२ ॥
यंयं कराभ्यां स्पृशति वीर्णं यौवनमेति सः ।
शान्तिं चाप्नोति येनाग्र्यां कर्मणा तेन शन्तनुः ॥ ४,२०.१३ ॥
तस्य च शन्तनोर्राष्ट्रे द्वादशवर्षाणि देवो न ववर्ष ॥ ४,२०.१४ ॥
ततश्चाशेषराष्ट्रविनाशमवेक्ष्यासौ राजा ब्राह्मणानपृच्छत्कस्मादस्माकं राष्ट्रे देवो न वर्षति को ममापराध इति ॥ ४,२०.१५ ॥
ततश्च तमूचुर्ब्राह्मणाः ॥ ४,२०.१६ ॥
अग्रजस्य ते हीयमवनिस्त्वया संभुज्यते अतः परिवेत्ता त्वमित्युक्तःस राजा पुनस्तानपृच्छत् ॥ ४,२०.१७ ॥
किं मयात्र विधेयमिति ॥ ४,२०.१८ ॥
ततस्ते पुनरप्यूचुः ॥ ४,२०.१९ ॥
यावद्देवापिर्न पतनादिभिर् दोषैरभिभूयते तावदेतत्तस्यार्हं राज्यम् ॥ ४,२०.२० ॥
तदलमेतेन तु तस्मै दीयतामित्युक्ते तस्यं मन्त्रिप्रवरेणाश्मराविणा तत्रारण्ये तपस्विनो वेदवादविरोधवक्तारः प्रयुक्ताः ॥ ४,२०.२१ ॥
तैरस्याप्यतिऋजुमतेर्महीपतिपुत्रस्य बुद्धिर्वेदवादविरोधमार्गानुसारिण्यक्रियत ॥ ४,२०.२२ ॥
राजा च शन्तनुर्द्विजवचनोत्पन्नपरिदेवनशोकस्तान् ब्राह्मणानग्रतः कृत्वाग्रजस्य प्रदानायारण्यं जगाम ॥ ४,२०.२३ ॥
तदाश्रममुपगताश्च तमवनतमवनीपतिपुत्रं देवापिमुपतस्थुः ॥ ४,२०.२४ ॥
ते ब्राह्मणा वेदवादानुबन्धीनि वचांसि राज्यमग्रजेन कर्तव्यमित्यर्थवन्ति तमूचुः ॥ ४,२०.२५ ॥
असावपि देवापिर्वेदवादविरोधयुक्तिदूषितमनेकप्रकारं तानाह ॥ ४,२०.२६ ॥
ततस्ते ब्राह्मणाः शन्तनुमूचुः ॥ ४,२०.२७ ॥
आगच्छ हे राजन्नलमत्रातिनिर्बधेन प्रशान्त एवासावना वृष्टिदोषः पतितोयमनादिकालमभिहितवेदवचनदूषणोच्चरणात् ॥ ४,२०.२८ ॥
पतिते चाग्रजे नैव ते परिवेतृत्वं भवतीत्युक्तः शन्तनुःस्वपुरमागम्य राज्यमकरोत् ॥ ४,२०.२९ ॥
वेदवादविरोधवचनोच्चारणदूषिते च तस्मिन्देवापौ तिष्ठत्यपि ज्येष्ठभ्रातर्यखिलसस्यनिष्पत्तये ववर्ष भगवान्पर्जन्यः ॥ ४,२०.३० ॥
बाह्लीकात्सोमदत्तः पुत्रोऽभूत् ॥ ४,२०.३१ ॥
सोमदत्तस्यापि भूरिभूरिश्रवशल्यसंज्ञास्त्रयः पुत्रा बभूवुः ॥ ४,२०.३२ ॥
शन्तनोरप्यमरनद्यां जाह्नव्यामुदारकीर्तिरशेषशास्त्रर्थविद्भीष्मः पुत्रोऽभूत् ॥ ४,२०.३३ ॥
सत्यवत्यां च चित्राङ्गदविचित्रवीर्यौ द्वौ पुत्रावुत्पादयामास शन्तनुः ॥ ४,२०.३४ ॥
चित्राङ्गदस्तु बाल एव चित्राङ्गदेनैव गन्धर्वोणाहवे निहतः ॥ ४,२०.३५ ॥
विचित्रवीर्योऽपि काशीराजतनये अंबांवालिके उपयेमे ॥ ४,२०.३६ ॥
तदुपभोगातिखेदाच्च यक्ष्मणा गृहीतः स पञ्चत्वमगमत् ॥ ४,२०.३७ ॥
सत्यवतीनियोगाच्च मत्पुत्रः कृष्णद्वैपायनो मातुर्वचनमनतिक्रमणीयमिति कृत्वा विचित्रवीर्यक्षेत्रे धृतराष्ट्रपाण्डुतत्प्रहितभुजिष्यायां विदुरं चोत्पादयामास ॥ ४,२०.३८ ॥
धतराष्ट्रोपि गान्धार्यां दुर्योधनदुः शासनप्रधानं पुत्रशतमुत्पादयामास ॥ ४,२०.३९ ॥
पाण्ढोरप्यरण्ये मृगयायामृषिशापोपहतप्रजाजननसामर्थ्यस्य धर्मवायुशक्रैर्युधिष्ठिरभीमसेनार्जुनाः कुन्त्यां नकुलसहदेवौ चाश्विभ्यां माद्रयां पञ्चपुत्राःसमुत्पादिताः ॥ ४,२०.४० ॥
तेषां च द्रौपद्यां पञ्चैव बभूवुः ॥ ४,२०.४१ ॥
युधिष्ठिरात्प्रतिविन्ध्यः भीमसेनाच्छुतसेनः श्रुतकीर्तिरर्जुनाच्छुतानीको नकुलाच्छुतकर्मा सहदेवात् ॥ ४,२०.४२ ॥
काशी च भीमसेनादेव सर्वगं सुतमवाप ॥ ४,२०.४३ ॥
यौधेयी युधिष्छिराद्देवकं पुत्रमवाप ॥ ४,२०.४४ ॥
हिडिंबा घटोत्कचं भीमसेनात्पुत्रं लेभे ॥ ४,२०.४५ ॥
काशी च भीमसेनादेव सर्वगं सुतमवाप ॥ ४,२०.४६ ॥
सहदेवाच्च विजयी कुहोत्रं पुत्रमवाप ॥ ४,२०.४७ ॥
रेणुमत्यां च नकुलोपि निरमित्रमजीजनत् ॥ ४,२०.४८ ॥
अर्जुनस्याप्युलूप्यां नागकन्यायामिरावान्नाम पुत्रोऽभवत् ॥ ४,२०.४९ ॥
मणीपुरपतिपुत्र्यां पुत्रिकाधर्मेण बब्रुवाहनं नाम पुत्रमर्जुनोऽजनयत् ॥ ४,२०.५० ॥
सुभद्रायां चार्भकत्वेपि योसावतिबलपराक्रमःसमस्तारातिरथजेता सोऽभिमन्युरजायत ॥ ४,२०.५१ ॥
अभिमन्योरुत्तरायां परिक्षीणेषु कुरुष्वश्वत्थामप्रयुक्तब्रह्मस्त्रेण गर्भ एव भस्मीकृतो भगवतःसकलसुरासुरवन्दितचरणयुगलस्यात्मेच्छया कारममानुषरूपधारीणोनुभावात्पुनर्जीवितमवाप्य परीक्षिज्जज्ञे ॥ ४,२०.५२ ॥
योऽयं सांप्रतमेदद्भूमण्डलमखण्डितायतिधर्मेण पालयतीति ॥ ४,२०.५३ ॥
इति श्रीविष्णुमहापुराणे चतुर्थांशे विंशोऽध्यायः (२० )