विष्णुपुराणम्/चतुर्थांशः/अध्यायः २१

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

अतः परं भविष्यानहं भूमिपालान् कीर्त्तयिष्ये । योऽयं साम्प्रतमवनीपतिः,पराक्षित् तस्यापि जनमेजय - श्रुतसेनोग्रसेन-भीमसेनाः पुत्राश्वत्वारो भविष्यन्ति ।। ४-२०-१ ।।

जनमेजयस्यापि शतानीको भविष्यति । योऽसौ याज्ञवल्क्याद् वेदमधीत्य कृपादस्त्राण्यवाप्य विषमविषयविरक्तचित्तवृत्तिश्व शौनकोपदेशादात्मविज्ञानप्रवीणः परं निर्व्वाणमवाप्स्यति ।। ४-२०-२ ।।

शतानीकादश्वमेधदत्तो भविता तस्मादप्यधिसीमकृष्णः, अधिसीमकृष्णाद् निचक्षुः, यो गङ्गयापहृते हस्तिनापुरे कौशाम्ब्यां निवत्स्यति । तस्याप्युष्णः पुत्रो भविता । उष्णाद्विचिित्ररथः, ततः शुचिरथः, तस्माद् वृष्णि मान्, ततः सुषेणः, तस्मादपि सुनीथः, सुनीथादृचः, ततो नृचक्षुः, तस्यापि सुखाबलः, तस्मात् परिप्लवः, ततश्व सुनयः, ततो मेधावी, मेधाविनो नृपञ्जयः, ततो मृदुः, तस्मात् तिग्मः, वसुदानः, ततोऽप्यपरः शतानीकः ।। ४-२०-३ ।।

तस्माच्च उदयनः, उदयनाद्विहीनरः, ततश्च दण्डपाणिः, ततो निरमित्रः, तस्माच्च क्षेमकः । तत्रायं श्लोकः ।
ब्रह्मक्षत्रस्य यो योनिर्वंशो राजर्षिसत्कृतः ।
क्षेमकं प्राप्य राजानं संस्थानं प्राप्स्यते कलौ ।। ४-२०-४ ।।