विष्णुपुराणम्/चतुर्थांशः/अध्यायः २३

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

मागधानां बार्हद्रथानां भविष्याणामनुक्रमं कथयामि ।। ४-२३-१ ।।

अत्र हि वंशे महाबला जरासन्धप्रधानां बङूवुः ।। ४-२३-२।।

जरासचन्धसुतात् सहदेवचात सोमापिः, तस्मात् श्रुतवान्, तस्याप्ययुतायुः, ततश्व निरमित्रः तत्तनयः सुक्षत्रः, तस्मादपि बृहत्कर्म्मा, ततश्व सेनजित्, तस्माज्व श्रुतञ्जयः, ततो विप्रः, तस्य च पुत्रः शुचिनामा भविष्यति । तस्यापि क्षेम्यः, ततश्व सुव्रतादू धर्म्मः, ततः सुश्रमः, ततो दृढ़सेनः,
ततः सुमतिः, तस्मात् सुबलः, तस्य सुनीतो भविता । ततः सत्यजित्, सत्यजितो विशजित्, तस्यापि रिपुञ्जयः पुत्रः, इत्येते बाहद्रथा भूपतयो वर्षसहस्त्रमेकं भविष्यन्ति ।। ४-२३-३ ।।