विष्णुपुराणम्/चतुर्थांशः/अध्यायः १९

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

श्रीपराशर उवाच ।
पूरोर्जनमेजयस्तस्यापि प्रचिन्वान् प्रचिन्वतः प्रवीरः प्रवीरान्मनस्युर्मनस्योश्चाभयदः तस्यापि सुद्युस्सुद्यो र्बहुगतः तस्यापि संयातिस्संयातेरहंयातिः ततो रौद्रा श्वः १ ।
ऋतेषुकक्षेषुस्थंडिलेषुकृतेषुजलेषुधर्मेषुधृतेषुस्थलेषुसन्नतेषुवनेषुनामानो रौद्रा श्वस्य दश पुत्रा बभूवुः २ ।
ऋतेषोरंतिनारः पुत्रोऽभूत् ३ ।
सुमतिमप्रतिरथं ध्रुवं चाप्यंतिनारः पुत्रानवाप ४ ।
अप्रतिरथस्य कण्वः पुत्रोऽभूत् ५ ।
तस्यापि मेधातिथिः ६ ।
यतः कण्वायना द्विजा बभूवुः ७ ।
अप्रतिरथस्यापरः पुत्रोऽभूदैलीनः ८ ।
ऐलीनस्य दुष्यंताद्याश्चत्वारः पुत्रा बभूवुः ९ ।
दुष्यंताच्चक्रवर्त्ती भरतोऽभूत् १० ।
यन्नामहेतुर्देवैश्श्लोको गीयते ११ ।
माता भस्त्र पितुः पुत्रो येन जातः स एव सः ।
भरस्व पुत्रं दुष्यंतमावमंस्थाश्शकुंतलाम् १२ ।
रेतोधाः पुत्रो नयति नरदेव यमक्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुंतला १३ ।
भरतस्य पत्नित्रये नव पुत्रा बभूवुः १४ ।
नैते ममानुरूपा इत्यभिहितास्तन्मातरः परित्यागभयात्तत्पुत्राञ्जघ्नुः १५ ।
ततोस्य वितथे पुत्रजन्मनि पुत्रार्थिनो मरुत्सोमयाजिनो दीर्घतमसः पार्ष्ण्यपास्तद्बृहस्पतिवीर्यादुतथ्यपत्न्यां ममतायां समुत्पन्नो भरद्वाजाख्यः पुत्रो मरुद्भिर्दत्तः १६ ।
तस्यापि नामनिर्वचनश्लोकः पठ्यते १७ ।
मूढे भर द्वाजमिमं भरद्वाजं बृहस्पते ।
यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् इति १८ ।
भरद्वाजस्स तस्य वितथे पुत्रजन्मनि मरुद्भिर्दत्तः ततो वितथसंज्ञामवाप १९ ।
वितथस्यापि मन्युः पुत्रोऽभवत् २० ।
बृहत्क्षत्रमहावीर्यनगरगर्गा अभवन्मन्युपुत्राः २१ ।
नगरस्य संकृतिस्संकृतेर्गुरुप्रीतिरंतिदेवौ २२ ।
गर्गाच्छिनिः ततश्च गार्ग्याश्शैन्याः क्षत्रोपेता द्विजातयो बभूवु २३ ।
महावीर्याच्च दुरुक्षयो नाम पुत्रोऽभवत् २४ ।
तस्य त्रय्यारुणिः पुष्करिणः कपिश्च पुत्रत्रयमभूत् २५ ।
तच्च पुत्रत्रितयमपि पश्चाद्विप्रतामुपजगाम २६ ।
बृहत्क्षत्रस्य सुहोत्रः २७ ।
सुहोत्राद्धस्ती य इदं हस्तिनपुरमावासयामास २८ ।
अजमीढद्विजमीढपुरुमीढास्त्रयो हस्तिनस्तनयाः २९ ।
अजमीढात्कण्वः ३० ।
कण्वान्मेधातिथिः ३१ ।
यतः कण्वायना द्विजाः ३२ ।
अजमीढस्यान्यः पुत्रो बृहदिषुः ३३ ।
बृहदिषोर्बृहद्धनुर्बृहद्धनुषश्च बृहत्कर्मा ततश्च जयद्र थस्तस्मादपिविश्वजित् ३४ ।
ततश्च सेनजित् ३५ ।
रुचिराश्वकाश्यदृढहनुवत्सहनुसंज्ञास्सेनजितः पुत्राः ३६ ।
रुचिराश्वपुत्रः पृथुसेनः पृथुसेनात्पारः ३७ ।
पारान्नीलः ३८ ।
तस्यैकशतं पुत्राणाम् ३९ ।
तेषां प्रधानः कांपिल्याधिपतिस्समरः ४० ।
समरस्यापि पारसुपारसदश्वास्त्रयः पुत्राः ४१ ।
सुपारात्पृथुः पृथोस्सुकृतेर्विभ्राजः ४२ ।
तस्माच्चाणुहः ४३ ।
यश्शुकदुहितरं कीर्त्तिं नामोपयेमे ४४ ।
अणुहाद्ब्रह्यदत्तः ४५ ।
ततश्च विष्वक्सेनस्तस्मादुदक्सेनः ४६ ।
भल्लाभस्तस्य चात्मजः ४७ ।
द्विजमीढस्य तु यवीनरसंज्ञः पुत्रः ४८ ।
तस्यापि धृतिमांस्तस्माच्च सत्यधृतिस्ततश्च दृढनेमिस्तस्माच्च सुपार्श्वस्ततस्सुमतिस्ततश्च सन्नतिमान् ४९ ।
सन्नतिमतः कृतः पुत्रोऽभूत् ५० ।
यं हिरण्यनाभो योगमध्यापयामास ५१ ।
यश्चतुर्विंशतिप्राच्यसामागानां संहिताश्चकार ५२ ।
कृताच्चोग्रायुधः ५३ ।
येन प्राचुर्येण नीपक्षयः कृतः ५४ ।
उग्रायुधात्क्षेम्यः क्षेम्यात्सुधीरस्तस्माद्रि पुंजयः तस्माच्च बहुरथ इत्येते पौरवाः ५५ ।
अजमीढस्य नलिनी नाम पत्नी तस्यां नीलसंज्ञः पुत्रोऽभवत् ५६ ।
तस्मादपि शांतिः शांतेस्सुशांतिस्सुशांतेः पुरंजयः तस्माच्च ऋक्षः ५७ ।
ततश्च हर्यश्वः ५८ ।
तस्मान्मुद्गलसृंजयबृहदिषुयवीनरकांपिल्यसंज्ञाः पंचानामेव तेषां विषयाणां रक्षणायालमेते मत्पुत्रा इति पित्राभिहिताः पांचालाः ५९ ।
मुद्गलाच्च मौद्गल्याः क्षत्रोपेता द्विजातयो बभूवुः ६० ।
मुद्गलाद्धर्यश्वः ६१ ।
हर्यश्वाद्दिवोदासोऽहल्या च मिथुनमभूत् ६२ ।
शरद्वतश्चाहल्यायां शतानंदोऽभवत् ६३ ।
शतानंदात्सत्यधृतिर्धनुर्वेदान्तगो जज्ञे ६४ ।
सत्यधृतेर्वराप्सरसमुर्वशीं दृष्ट्वा रेतस्कन्नं शरस्तंबे पपात ६५ ।
तच्च द्विधागतमपत्यद्वयं कुमारः कन्या चाभवत् ६६ ।
तौ च मृगयामुपयातश्शंतनुर्दृष्ट्वा कृपया जग्राह ६७ ।
ततः कुमारः कृपः कन्या चाश्वत्थाम्नो जननी कृपी द्रो णाचार्यस्य पत्न्यभवत् ६८ ।
दिवोदासस्य पुत्रो मित्रायुः ६९ ।
मित्रायोश्च्यवनो नाम राजा ७० ।
च्यवनात्सुदासः सुदासात्सौदासः सौदासात्सहदेवस्तस्यापि सोमकः ७१ ।
सोमकाज्जंतुः पुत्रशतज्येष्ठोऽभवत् ७२ ।
तेषां यवीयान् पृषतः पृषताद्द्रु पदस्तस्माच्च धृष्टद्युम्नस्ततो धृष्टकेतुः ७३ अजमीढस्यान्यो ऋक्षनामा पुत्रोऽभवत् ७४ ।
तस्य संवरणः ७५ ।
संवरणात्कुरुः ७६ ।
य इदं धर्मक्षेत्रं कुरुक्षेत्रं चकार ७७ ।
सुधनुर्जह्नुपरीक्षित्प्रमुखाः कुरोः पुत्राः बभूवुः ७८ ।
सुधनुषः पुत्रस्सुहोत्रस्तस्माच्च्यवनः च्यवनात्कृतकः ७९ ।
ततश्चोपरिचरो वसुः ८० ।
बृहद्र थप्रत्यग्रकुशांबकुचेलमात्स्यप्रमुखाः वसोः पुत्रास्सप्ताजायंत ८१ ।
बृहद्र थात्कुशाग्रः कुशाग्राद्वृषभः वृषभात्पुष्पवान् तस्मात्सत्यहितः तस्मात्सुधन्वा तस्य च जतुः ८२ ।
बृंहद्र थाच्चान्यश्शकलद्वयजन्मा जरया संधितो जरासंधनामा ८३ ।
तस्मात्सहदेवस्सहदेवात्सोमपस्ततश्च श्रुतिश्रवाः ८४ ।
इत्येते मया मागधा भूपालाः कथिताः ८५ ।
इति श्रीविष्णुमहापुराणे चतुर्थांश एकोनविंशोऽध्यायः १९।