विष्णुपुराणम्/चतुर्थांशः/अध्यायः १

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

मैत्रेय उवाच।
भगवन्यन्नरैः कार्य्यं साधुकर्मण्यवस्थितैः ।
तन्मह्यं गुरुणाख्यातं नित्यनैमित्तिकात्मकम् १ ।
वर्णधर्मास्तथाख्याता धर्मा ये चाश्रमेषु च ।
श्रोतुमिच्छाम्यहं वंशं राज्ञां तद्ब्रूहि मे गुरो २ ।
श्रीपराशर उवाच ।
मैत्रेय श्रूयतामयमनेकयज्वशूरवीरधीरभूपालालंकृतो ब्रह्मादिर्मानवो वंशः ३ ।
तदस्य वंशस्यानुपूर्वीमश्षोवंशपापप्रणाशनाय मैत्रेयैतां कथां शृणु ४ ।
तद्यथा सकलजगतामादिरनादिभूतस्स ऋग्यजुस्सामादिमयो भगवान् विष्णुस्तस्य ब्रह्मणो मर्त्तं रूपं हिरण्यगर्भो ब्रह्मांडभूतो ब्रह्मा भगवान् प्राग्बभूव ५ ।
ब्रह्मणश्च दक्षिणांगुष्ठजन्मा दक्षप्रजापतिः दक्षस्याप्यदितिरदितेर्विवस्वान् विवस्वतो मनुः ६ ।
मनोरिक्ष्वाकुनृगधृष्टशर्यातिनरिष्यंतप्रांशुनाभगदिष्टकरूषपृषध्राख्या दश पुत्रा बभूवुः ७ ।
इष्ठिं च मित्रावरुणयोर्मनुः पुत्रकामश्चकार ८ ।
तत्र तावदह्नुते होतुरपचारादिला नाम कन्या बभूव ९ ।
सैव च मित्रावरुणयोः प्रसादात्सुद्युम्नो नाम मनोः पुत्रो मैत्रेय आसीत् १० ।
पुनश्चेश्वरकोपात्स्त्री सती सा तु सोमसूनोर्बुधस्याश्रमसमीपे बभ्राम ११ ।
सानुरागाच्च तस्यां बुधः पुरूरवसमात्मजमुत्पादयामास १२ ।
जातेपि तस्मिन्नमिततेजोभिः परमर्षिभिरिष्टिमय ऋङ्मयो यजुर्मयस्साममयोथर्वणमयस्सर्ववेदमयो मनोमयो ज्ञानमयो न किंचिन्मयोन्नमयो भगवान् यज्ञपुरुषस्वरूपी सुद्युम्नस्य पुंस्त्वमभिलषद्भिर्यथावदिष्टस्तत्प्रसादादिला पुनरपि सुद्युम्नोऽभवत् १३ ।
तस्याप्युत्कलगयविनतास्त्रयः पुत्रा बभूवुः १४ ।
सुद्युम्नस्तु स्त्रीपूर्वकत्वाद्रा ज्यभागं न लेभे १५ ।
तत्पित्रा तु वसिष्ठवचनात्प्रतिष्ठानं नाम नगरं सुद्युम्नाय दत्तं तच्चासौ पुरूरवसे प्रादात् १६ ।
तदन्वयाश्च क्षत्त्रियास्सर्वै दिक्ष्वभवन् ।
पृषध्रस्तु मनुपुत्रो गुरुगोवधाच्छूद्र त्वमगमत् १७ ।
मनोः पुत्रः करूषः करूषात्कारूषाः क्षत्त्रिया महाबलपराक्रमा बभूवः १८ ।
दिष्टपुत्रस्तु नाभागो वैश्यतामगमत्तस्माद्बलंधनः पुत्रोभवत् १९ ।
बलंधनाद्वत्सप्रीतिरुदारकीर्त्तिः २० ।
वत्सप्रीतेः प्रांशुरभवत् २१ ।
प्रजापतिश्च प्रांशोरेकोऽभवत् २२ ।
ततश्च खनित्रः २३ ।
तस्माच्चक्षुषः २४ ।
चक्षुषाच्चातिबलपराक्रमो विंशोभवत् २५ ।
ततो विविंशकः २६ ।
तस्माच्च खनिनेत्रः २७ ।
ततश्चातिविभूतिः २८ ।
अतिविभूतेरतिबलपराक्रमः करंधमः पुत्रोभवत् २९ ।
तस्मादप्यविक्षित् ३० ।
अविक्षितोप्यतिबलपराक्रमः पुत्रो मरुत्तो नामाऽभवत् ।
यस्येमावद्यापि श्लोकौ गीयेत् ३१ ।
मरुत्तस्य यथा यज्ञस्तथा कस्याभवद्भुवि ।
सर्वं हिरण्मयं यस्य यज्ञवस्त्वतिशोभनम् ३२ ।
अमाद्यदिंद्र स्सोमेन दक्षिणाभिर्द्विजातयः ।
मरुतः परिवेष्टारस्सदस्याश्च दिवौकसः ३३ ।
स मरुत्तश्चक्रवर्त्ती नरिष्यंतनामानं पुत्रमवाप ३४ ।
तस्माच्च दमः ३५ ।
दमस्य पुत्रो राजवर्धनो जज्ञे ३६ ।
राजवर्द्धनात्सुवृद्धिः ३७ ।
सुवृद्धेः केवलः ३८ ।
केवलात्सुधृतिरभूत् ३९ ।
ततश्च नरः ४० ।
तस्माच्चंद्र ः! ४१ ।
ततः केवलोभूत् ४२ ।
केवलाद्बंधुमान् ४३ ।
बंधुमतो वेगवान् ४४ ।
वेगवतो बुधः ४५ ।
ततश्च तृणबिंदुः ४६ ।
तस्याप्येका कन्या इलविलानाम ४७ ।
ततश्चालंबुसानाम वराप्सरास्तृणबिंदुं भेजे ४८ ।
तस्यामप्यस्य विशालो जज्ञे यः पुरीं विशालं निर्ममे ४९ ।
हेमचंद्रश्च विशालस्य पुत्रोभवत् ५० ।
ततश्चंद्रः ५१ ।
तत्तनयो धूम्राक्षः ५२ ।
तस्यापि सृंजयोऽभूत् ५३ ।
सृंजयात्सहदेवः ५४ ।
ततश्च कृशाश्वो नाम पुत्रोभवत् ५५ ।
सोमदत्तः कृशाश्वाज्जज्ञे योश्वमेधानां शतमाजहार ५६ ।
तत्पुत्रो जनमेजयः ५७ ।
जनमेजयात्सुमतिः ५८ ।
एते वैशालिका भूभृतः ५९ ।
श्लोकोप्यत्र गीयते ६० ।
तृणबिंदोः प्रसादेन सर्वे वैशालिका नृपाः ।
दीर्घायुषो महात्मानो वीर्यवंतोतिधार्मिकाः ६१ ।
शर्यातेः कन्या सुकन्यानामाभवत् यामुपयेमे च्यवनः ६२ ।
आनर्त्तनामा परमधार्मिकश्शर्यातिपुत्रोभवत् ६३ ।
आनर्त्तृस्यापि रेवतनामा पुत्रो जज्ञे योसावानर्त्तविषयं बुभुजे पुरीं च कुशस्थलीमध्युवास ६४ ।
रेवतस्यापि रैवतः पुत्रः ककुद्मिनामा धर्मात्मा भ्रोतृशतस्य ज्योष्ठोऽभवत् ६५ ।
तस्य रेवतीनाम कन्याभवत् ६६ ।
स तामादाय कस्योयमर्हतीति भगवंतमब्जयोनिं प्रष्टुं ब्रह्मलोकं जगाम ६७ ।
तावच्च ब्रह्मणॐतिके हाहाहूहूसंज्ञाभ्यां गंधर्वाभ्यामतितानं नाम दिव्यं गांधर्वमगीयत ६८ ।
तच्च त्रिमार्गपरिवृत्तैरनेकयुगपरिवृत्तिं तिष्ठन्नपि रैवतश्शृण्वन्मुहूर्त्तमिव मेने ६९ ।
गीतावसाने च भगवंतमब्जयोनिं प्रणम्य रैवतः कन्यायोग्यं वरमपृच्छत् ७० ।
ततश्चासौ भगवानकथयत्कथय योभिमतस्ते वर इति ७१ ।
पुनश्च प्रणम्य भगवते तस्मै यथाभिमतानात्मनस्स वरान् कथयामास ।
क एषां भगवतोभिमत इति यस्मै कन्यामिमां प्रयच्छामीति ७२ ।
ततः किंचिदवनतशिरास्सस्मितं भगवानब्जयोनिराह ७३ ।
य एते भवतोभिमता नैतेषां सांप्रतं पुत्रपौत्रापत्यापत्यसंततिरस्त्यवनीतले ७४ ।
बहूनि तवात्रैव गांधर्वं शृण्वतश्चतुर्यगान्यतीतानि सांप्रतं ७५ ।
महीतलेष्टाविंशतितममनोश्चतुर्युगमतीतप्रायं वर्तते ७६ ।
आसन्नो हि कलिः ७७ ।
अन्यस्मै कन्यारत्नमिदं भवतैकाकिनाभिमताय देयम् ७८ ।
भवतोपि पुत्रमित्त्रकलत्रमंत्रिभृत्यबंधुबलकोशादयस्समस्ताः कालेनैतेनात्यंतमतीताः ७९ ।
ततः पुनरप्युत्पन्नसाध्वसो राजा भगवंतं प्रणम्य पप्रच्छ ८० ।
भगवन्नेवमवस्थिते म येयं कस्मै देयेति ८१ ।
ततस्स भगवान् किंचिदवनम्रकंधरः कृतांजलिर्भूत्वा सर्वलोकगुरुरंभोजयोनिराह ८२।
ब्रह्मोवाच ।
न ह्यादिमध्यांतमजस्य यस्य विद्मो वयं सर्वमयस्य धातुः ।
न च स्वरूपं न परं स्वभावं न चैव सारं परमेश्वरस्य ८३ ।
कलामुहूर्त्तादिमयश्च कालो न यद्विभूतेः परिणामहेतुः ।
अजन्मनाशस्य सदैकमूर्त्तेरनामरूपस्य सनातनस्य ८४ ।
यस्य प्रसादादहमच्युतस्य मूर्त्तिः प्रजासृष्टिकरॐतकारी ।
क्रोधाच्च रुद्र ः! स्थितिहेतुभूतो यस्माच्च मध्ये पुरुषः परस्मात् ८५ ।
तद्रू पमास्थाय सृजत्य जोयः स्थितौ च योऽसौ पुरुषस्वरूपी ।
रुद्र स्वरूपेण च योत्ति विश्वं धत्ते तथानंतवपुस्समस्तम् ८६ ।
पाकाय योग्नित्वमुपैति लोकान्बिभर्त्ति पृथ्वीवपुख्ययात्मा ।
शक्रादिरूपी परिपाति विश्वमर्केंदुरूपश्च तमो हिनस्ति ८७ ।
करोति चेष्टाश्श्वसनस्वरूपी लोकस्य तृप्तिं च जलान्नरूपी ।
ददाति विश्वस्थितिसंस्थितस्तु सर्वावकाशं च नभस्स्वरूपी ८८ ।
यस्सृज्यते सर्गकृदात्मनैव यः पाल्यते पालयिता च देवः ।
विश्वात्मकस्संहृयतेंतकारी पृथक् त्रयस्यास्य च योव्ययात्मा ८९ ।
यस्मिञ्जगद्यो जगदेतदाद्यो यं चाश्रितोस्मिञ्जगति स्वयंभूः ।
स सर्वभूतप्रभवो धरित्र्! यां स्वांश्नो पुष्णुर्नृप तेऽवतीर्णः ९० ।
कुशस्थली या तव भूप रम्या पुरी पुराभूदमरावतीव ।
सा द्वारका संप्रति तत्र चास्ते स केशवांशो बलदेवनामा ९१ ।
तस्मै त्वमेनां तनयां नरेंद्र प्रयच्छ मायामनुजाय जायाम् ।
श्लाघ्यो वेरोसौ तनया तवेयं स्त्रीरत्नभूता सदृशो हि योगः ९२ ।
श्रीपराशर उवाच ।
इतीरितोसौ कमलोद्भवेन भुवं समासाद्य पतिः प्रजानाम् ।
ददर्श ह्रस्वान् पुरुषान् विरूपानल्पौजसस्स्वल्पविवेकवीर्यान् ९३ ।
कुशस्थलीं तां च पुरीमुपेत्य दृष्ट्वान्यरूपां प्रददौ स कन्याम् ।
सीरायुधाय स्फटिकाचलाभवक्षस्थलायातुलधीर्नरेंद्र ः! ९४ ।
उच्चप्रमाणामिति तामवेक्ष्य स्वलांगलाग्रेण च तालकेतुः ।
विनम्रयामास ततश्च सापि बभूव सद्यो वनिता यथान्या ९५ ।
तां रेवतीं रैवतभूपकन्यां सीरायुधोऽसौ विधिनोपयेमे ।
दत्त्वाथ कन्यां स नृपो जगाम हेमालयं वै तपसे धृतात्मा ९६ ।
इति श्रीविष्णुमहापुराणे चतुर्थांशो! प्रथमोध्यायः १।