आर्षेयकल्पः/अध्यायः ०६

विकिस्रोतः तः
← अध्यायः ५ आर्षेयकल्पः
अध्यायः ६
मशकः
अध्यायः ७ →

कॢप्तो ज्योतिष्टोमोऽतिरात्रोऽषोडशिको यदि वा षोडशिमान्ब्राह्मणे षष्ठादिभिश्चतुर्भिरध्यायैरतिरात्रसंस्थो ज्योतिष्टोमोऽषोडशिकः कॢप्तः यदि वा षोडशिमानिति तु ब्राह्मणान्तरानुसारेणोक्तं अस्य चातिरात्रस्य प्रयोग आदवेवास्माभिर्दर्शितः वक्ष्यमाणानां रात्रेर्विशेषमाह अहीनिक्याँ रात्रौ पण्यंपण्यमित्सोतार इति श्रौतकक्षं दैवोदासं होतृषाम कौत्सस्य लोक आष्टादँष्ट्रमा त्वा विशन्त्विन्दव इत्येतासु समानमितरँ सात्त्रिक्या ६-१-१

सर्वस्तोमस्योपवती प्रतिपत् स्वासु श्यैतं परिस्वानार्भवीया सँहितादुत्तरं जराबोधीयमान्धीगवादाथर्वणँ समानमितरं प्रथमेन साहस्रेण तस्य ज्योतिष्टोमोऽतिरात्रः षोडशिमान् ६-१-२

अप्तोर्याम्नस्तृतीयस्य साहस्रस्याज्यबहिष्पवमानं जराबोधीयस्य लोके सुरूपमुद्धरत्याथर्वणं परि प्र धन्वेति स्वर्वन्निधनँ सौहविषँ समानमितरं पूर्वेण वैश्वजितानि पृष्ठानि पृष्ठानां गर्भा अनुब्राह्मणमतिरिक्तस्तोत्राणि ६-१-३

नवसप्तदशस्या महीयवादुत्तरं पवस्व मधुमत्तम इति साकमश्वमभि सोमस आयव इति जनित्रँ रौरव यौधाजये नौधसस्यर्क्षु जनित्रं परि प्र धन्वेति सफँ समानमितरं ज्योतिष्टोमेनातिरात्रेणाषोडशिकेन ६-१-४

या ज्योतिष्टोमस्य सा विषुवतस्तस्य सप्तदशान्युक्थान्यषोडशिकोऽतिरात्रः ६-१-५

कॢप्ते गो आयुषी ६-१-६

कॢप्तौ विश्वजिदभिजितौ ६-१-७

या बृहस्पतिसवस्य सैकस्तोमानां प्रथमस्य तस्यैव ज्योतिष्टोमोऽतिरात्रः षोडशिमान् ६-१-८

गोराज्यबहिष्पवमानमिन्द्रस्तोमस्य मध्यंदिनः पुनानः सोम धारयेति बृहती स्वासु श्यैतँ समानमितरं प्रथमेन साहस्रेण तस्य ज्योतिष्टोमोऽतिरात्रः षोडशिमाँस् ६-२-१

 तीव्रसुत आज्यबहिष्पवमानं मध्यंदिनश्च समानमितरं प्रथमेनैकस्तोमेन ६-२-२

प्रतीचीनस्तोमस्य बहिष्पवमानमभिजितो गायत्री ज्योतिष उत्तरस्य बृहती समानमितरं द्वितीयेनैकस्तोमेन षोडशाः षोडशिनोऽनुब्राह्मणं वा ६-२-३

ये व्युष्टिद्विरात्रस्याहनी ते आङ्गिरसद्विरात्रस्यो त्तरादह्न ऋषभजराबोधीये उद्धरति समन्तदैर्घश्रवसे अन्तराथर्वणँ सँहितादुत्तरं जराबोधीयं विशोविशीयस्य लोके श्रुध्यं ६-२-४

याङ्गिरसद्विरात्रस्य पूर्वा सा चैत्ररथस्य तस्यायुष उक्थानि इति पूवमहः पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुत आ ते दक्षं मयोभुवँ श्रुध्यस्य लोके जराबोधियं नार्मेधाद्रात्रिमुपयन्त्यथ यदेव द्विदिवसस्योत्तममहस्तदे-तदित्युत्तरम् ६-२-५

ये चैत्ररथस्याहनी ते कापिवनस्य त्रिवृत्पञ्चदशोऽग्निष्टोमः पूर्वमहरायुरतिरात्र उत्तरम् ६-२-६

आभिप्लविकस्य प्रथमस्याह्न आज्यबहिष्पवमानं मध्यंदिनश्च रथंतरँ स्वारं च सौपर्णँ शग्ध्यू षु शचीपत इत्यभीवर्तः स्वासु कालेयँ स्वादिष्ठया मदिष्ठयेति गायत्रँ स्वाशिरां चार्को ऽया पवस्व देवयुः पवते हर्यतो हरिरिति सफाक्षारे प्र सुन्वानायान्धस इति औदलं चर्तनिधनमाज्यदोहमभि प्रियाणीति वैखानसमन्त्यं यज्ञायज्ञीयमग्निष्टोमसाम ६-३

उपो षु जातमप्तुरं दविद्युतत्या रुचा पवस्वेन्दो वृषा सुतो राजा मेधाभिरीयत इषे पवस्व धारया कया ते अग्ने अङ्गिरः पुरूरुणा चिद्ध्यस्ति तमिन्द्रं वाजयामसीयं वामस्य मन्मानो ऽस्य प्रत्नामनु द्युतमिति गायत्रं चामहीयवं चाभि सोमास आयव इति गौतमं चान्तरिक्षं च दैर्घश्रवसं च द्विहिंकारं चायँ सोम इती-निधनमाज्यदोहमन्त्यँ स्वासु वामदेव्यं मो षु त्वा वाघतश्चनेति गायत्रपार्श्वमस्तावि मन्म पूर्व्यमिति संतनि श्रायन्तियस्यर्क्षु संकृति यस्ते मदो वरेण्य इति गायत्रं चा ग्नेश्चार्को ऽभि द्युम्नं बृहद्यशः सखाय आ निषीदतेति वाचश्च साम शौक्तं च पर्यू ष्वित्यान्धीगवम् इन्द्राय सोम पातव इति यज्ञायज्ञीयं पवित्रं त इत्यरिष्टमन्त्यं विशोविशीयमग्निष्टोमसाम स्वास्वायुष उक्थानि ६-४

पवस्व वाचो अग्रिय एष देवो अमर्त्य एष धिया यात्यण्व्या होता देवो अमर्त्यो मित्रं वयँ हवामहे महाँ इन्द्रो य ओजसे न्द्रे अग्ना नमो बृहदुच्चा ते जातमन्धस इति गायत्रं च गौषूक्तं च जराबोधीयं चर्षभश्च पावमानः प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यमित्युत्सेधः परीतो षिञ्चता सुतमित्याभीशवमाथर्वणं पृश्नि तिस्रो वाच इति त्रिणिधनमाज्यदोहमन्त्यं बृहच्च सत्रासाहीयं च श्यैतं च रौरवं च परि स्वानो गिरिष्ठा इति गायत्रं च हाविष्मतं च स सुन्वे यो वसूनां प्राणा शिशुर्महीनामिति दीर्घ श्रुध्ये अयं पूषा रयिर्भग इति निषेधश्च श्यावाश्वं च क्रौञ्चं च यज्ञायज्ञीयं च परि प्र धन्वेति वाजदावर्यो ऽया रुचेति नित्यवत्सा धर्ता दिव इति दीर्घतमसोऽर्कोऽन्त्यो वारवन्तीयमग्निष्टोमसाम स्वासु ज्योतिष्टोमोऽतिरात्रः षोडशिमान् ६-५

पवस्व वाजसातय इति तिस्रोऽनुष्टुभश्चतस्रो गायत्रीः करोति पज्रयौधाजये अन्तरा गौङ्गवमौदलाज्यदोहे गौतमँ समानमितरं प्रथमेनाह्ना गर्गत्रिरात्रस्य ६-६-१

उपास्मै गायता नर उपो षु जातमप्तुरं दविद्युतत्या रुचै ते असृग्रमिन्दवो राजा मेधाभिरीयते वृषा सोम द्युमाँ असीषे पवस्व धारयाभि सोमास आयव इति गौतममन्तरिक्षं दैर्घश्रवसं त एकर्चाः सन्तनि तिसृषु पौरुमद्गं गायत्रपार्श्वं मैधातिथं त एकर्चा द्विहिंकारं तिसृषु महानाम्न्यश्च वामदेव्यं च पार्थुरश्मं च श्रायन्तीयस्यर्क्षु संकृति समानमितरं मध्यमेनाह्ना गर्गत्रिरात्रस्य ६-६-२

पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुतः पवमानस्य ते कवे गायत्रादुत्तरे चत्वार एकर्चा उत्तमं च बार्हतमनुष्टुभि त्रय एकर्चा उत्तमं तृचे समानामितरमुत्तमेनाह्ना गर्गत्रिरात्रस्य ६-६-३

प्र सोमासो विपश्चित इति गायत्रमेकस्यामाश्वमेकस्यां जराबोधीयमेकस्यां प्र सोम देववीतय इति गौङ्गवमेकस्यां पज्रमेकस्यां यौधाजयमेकस्या-मौशनमौपगवमाष्टादँष्ट्रं प्रत्यस्मै पिपीषत इति नानदँ षोडशिसाम रात्रिः संधिः समानमितरं प्रथमेनाह्ना गर्गत्रिरात्रस्य ६-७-१

उपो षु जातमप्तुरं दविद्युतत्या रुचे षे पवस्व धारया पर्यू ष्विति श्यावाश्वमिन्द्राय सोमपातव इत्यान्धीगवम्पवित्रं त इति यज्ञायज्ञीयम-न्त्यमुद्वँशीयस्य लोके तैरश्च्यमुद्वँशीयँ षोडशिसाम रात्रिः संधिः समानमितरं द्वितीयेनाह्ना गर्गत्रिरात्रस्य ६-७-२

पवस्व वाचो अग्रियः पवस्वेन्दो वृषा सुत आ ते दक्षं मयोभुवमुद्धरति जराबोधीयँ सतोबृहतीद्विपदातिच्छन्दसश्च प्रतिलोमं बार्हतान्ययं पूषा रयिर्भग इति दीर्घतमसश्चार्कः क्रौञ्चं च धर्ता दिव इति यज्ञायज्ञीयमन्त्यँ समानमितरमुत्तमेनाह्ना गर्गत्रिरात्रस्य ६-७-३

सांवत्सरिकस्य विषुवतो बहिष्पवमानमुभौ पर्यासावाश्वादुत्तरे सोमसाम च रोहितकूलीयं च पवस्वेन्द्रमच्छेति सफा क्षारे समानमितरं प्रथमेनाश्वत्रिरात्रस्य ६-८-१

वृषा सोम द्युमाँ असि वृषा ह्यसि भानुनैते सोमा अभि प्रियँ सोमः पुनानो अर्षत्युत्ते शुष्मास ईरत इति पुरस्तात्पर्यासस्याहरत्यामहीयवादुत्तराण्या-शुभार्गवप्रभृतीनि षड् द्विहिंकारादुत्तराण्यच्छिद्रं च मैधातिथं च पौरुहन्मनमग्नेश्चार्कादुत्तराणि सुरूपप्रभृतीनि चत्वारि यज्ञायज्ञीयात्पूर्वाण्या-सितं च कौत्सं च शुद्धाशुद्धीयं च क्रौञ्चं च रयिष्ठँ समानमितरं मध्यमेनाह्ना गर्गत्रिरात्रस्या ६-८-२

अष्टर्चादुत्तरन्नवमादह्नश्चतुरः षडृचानुपहरत्या ते दक्षं मयोभुवमिति पर्यास ऋषभात्पवमानादुत्तराणि सुरूपं चा दारसृच्चे डानां च संक्षारः स्वारं च सैन्धुक्षितं पृश्निन उत्तरान्यर्कपुष्पं कौल्मलबर्हिषं देवस्थानँ हाविष्मता-दुत्तराणि शांमदप्रभृतीनि चत्वारि यज्ञायज्ञीयादुत्तरं यद्वाहिष्ठीयँ समानमितरमुत्तमेनाह्ना गर्गत्रिरात्रस्य ६-८-३

ये गर्गत्रिरात्रस्य प्रथमोत्तमे अहनी ते अन्तर्वसोः ६-९-१

उपो षु जातमप्तुरं दविद्युतत्या रुचा पवस्वेन्दो वृषा सुतो राजा मेधाभिरीयत एते असृग्रमिन्दवो वृषा सोम द्युमाँ असि वृषा ह्यसि भानुनेषे पवस्व धारयाअथ यदेव छन्दोमपवमानस्य मध्यममहस्तदेतत्तस्य तृचकॢप्त आर्भवो ६-९-२

यान्तर्वसोः प्रथमा सा पराकस्य ६-९-३

वृषा सोम द्युमाँ असि वृषा ह्यसि भानुनेति पुरस्तात्पर्यासस्या-हरत्यामहीयवादुत्तरे आशु च भार्गवं मार्गीयवं चा ग्नेश्चार्कादुत्तरे सुरूप भासे यज्ञायज्ञीयात्पूर्वे आसित कौत्से समानमितरं मध्यमेनाह्ना गर्गत्रिरात्रस्य ६-९-४

व्युष्टेरुत्तरस्याह्नो बहिष्पवमानमथ यदेव छन्दोमपवमानस्योत्तममहस्ततेतत्तस्य शशकर्णकॢप्ता बृहती ६-९-५

विवृति

287 षष्ठोऽध्यायः अहीनः

ज्योतिष्टोमोऽतिरात्रः

अथ विंशप्रभृतिभिरध्यायैर्ब्राह्मणे त्रिभिः ।
येऽहीना विहितास्तेषां क्लृप्तिः षष्ठादिषु त्रिषु ॥
पौर्णमासीदीक्षामासापवर्गाहीना ( ला० श्रौ० ६. ५. १ ) इत्यादि पटलत्रयम् । तेषां सूत्रम्-सर्वेऽतिरात्रा अहीनाः । द्विरात्रप्रभृतयश्चाहर्गणाः ( ला० श्रौ० ६. ५. ६ ) इति । चातुर्मास्यराजसूयौ तु नाहीनौ । तयोरेकाहप्रकरण एव समाम्नानात् । अह्नां संपाताभावाच्च । तत एव वक्ष्यमाणोऽहीनरात्रेर्विशेषः तयोर्न भवति ॥
अत्र त्रिवृद्बहिष्पवमानम् ( तां० ब्रा० २०. १ ) इत्यादि प्रथमानुवाकेनोक्तस्य ज्योतिष्टोमातिरात्रस्य क्लृप्तिमाह
क्लृप्तो ज्योतिष्टोमोऽतिरात्रोऽषोडशिको यदि वा षोडशिमान् ।। १ ।।
इति । ब्राह्मणे षष्ठादिभिश्चतुर्भिरध्यायैरतिरात्रसंस्थो ज्योतिष्टोमोऽषोडशिकः क्लृप्तः । यदि वा षोडशमान् इति तु


288
ब्राह्मणान्तरानुसारेणोक्तम् । अस्य चातिरात्रस्य प्रयोग आदावेवास्माभिर्दर्शितः ॥ १ ॥ वक्ष्यमाणानां रात्रेर्विशेषमाह -
आहीनिक्यां रात्रौ । पन्यंपन्यमित् सोतार (सा० १६५७-६) इति । श्रौतकक्षं ( ऊ० १४. १. १ ) दैवोदासं होतृषाम (ऊ० १. १. २) कौत्सस्य लोक आष्टादंष्ट्रम् (ऊ० १४. १. २) आ त्वा विशन्त्विन्दव (सा० १६६०-२) इत्येतासु ॥ २ ॥
समानमितरं सात्रिक्या ॥ ३ ॥
इति । दैवोदासं होतृषामेति । इह खल्वाज्यानि पृष्ठानि साग्निष्टोमानि चोक्थानि । प्रत्येकं रात्रिपर्याया इति चत्वारि चत्वारि सामानि यथाक्रमं होतृमैत्रावरुणब्राह्मणाच्छंस्यच्छावाकैरनुशंस्यन्त इति तत्तत्संबन्धेन व्यवह्रियन्ते । ततश्च श्रौतकक्षात् परं यद्धोतृषाम मध्यमस्य रात्रिपर्यायस्य प्रथमं साम तद्दैवोदासं नियतम् । न त्वौर्वसद्मनेन सह वैकल्पिकमित्यर्थः । सात्रिक्या इति तुल्यार्थयोगे चतुर्थीप्रयोगः छान्दसः ! सात्रिक्या रात्र्याः समानमन्यदित्यर्थः । सत्रेषु द्वादशाहादिषु या रात्रिः सा सात्रिकी । एवं च ज्योतिष्टोमेन समानमिति वक्तव्ये सात्रिक्येति वचनं सत्रेषु सर्वस्तोमातिरात्रादीनामाहिनिकानामप्यतिदेशे प्राकृत्येव रात्रि
रिति प्रदर्शनार्थम् । ब्राह्मणे च षष्ठादिभिरध्यायैर्विहितो ज्योतिरतिरात्रः स्वतन्त्रः एव । ननु द्वादशाहाभूतः तस्मिंश्च नाहिनिकी


289
अहीन:- सर्वस्तोमोऽतिरात्रः [अ. ६. ख. २]
रात्रिरिति प्रतिपादितम् । सूत्रे ज्योतिष्टोमविधिरनन्तराम्नानात् (ला० श्रौ० ९. ६. १८) इत्यादिना ॥ २ ॥
इति ज्योतिष्टोमोऽतिरात्रः ।। १ ।।।

सर्वस्तोमोऽतिरात्रः

अथ सर्वस्तोमोऽतिरात्रः । त्रिवृद्बहिष्पवमानम्। पञ्चदशान्यज्यानि । सप्तदशो माध्यंदिनः पवमानः । एकविंशानि पृष्ठानि । त्रिणव आर्भवः । त्रयस्त्रिंशोऽग्निष्टोमः । प्रत्यवरोहीण्युक्थानि । त्रिणवं प्रथमम् । द्वे एकविंशे सषोडशिके । पञ्चदशी रात्रिः । त्रिवृत्संधिः । सर्वस्तोमेनातिरात्रेण बुभूषन् यजेत (तां० ब्रा० २०. २) इत्यनुवाकेनोक्तः । तस्य कल्पः----
सर्वस्तोमस्योपवती प्रतिपत् । स्वासु श्यैतम् (सा० ८११-२ ; ऊ० २. १. ३) परिस्वानार्भवीया ( सा० १०९३-५ ) । संहितादुत्तरं जराबोधीयम् ( ऊ० १०. १. १८) । आन्धीगवादाथर्वणम् (र० ३. १. १) ॥ १ ॥
समानमितरं प्रथमेन साहस्रेण ॥ २ ॥
तस्य ज्योतिष्टोमोऽतिरात्रः षोडशमान् ॥ ३ ॥
इति । आर्भवीयेत्यार्भवाद्या गायत्रीत्यर्थः । उप-दवि-पवे-( सा० ६५१-९ ) ति बहिष्पवमानम् । अग्न-आ नो मित्रा-( सा० ६६०-५) मित्रं वयम-इन्द्रमिद्गाथिनः-इन्द्रे अग्ने-( सा० ७९३-८०२) त्याज्यानि ॥



290
अस्य प्रत्ने(सा० ७५५-७)ति गायत्रं चामहीयवं (ऊ०९. २.३) च । परीतो षिञ्चता सुतम् (सा० १३१३-६) इति समन्त- (ऊ० ९. १.३ )माद्यायाम् । रथन्तर ( र० २.२.६ )दैर्घश्रवसे (ऊ० ५.२.४) तृचयोः । यौधाजयमध्यास्यायाम् (ऊ० ७.२.५) अयं सोम (सा० १४७१-३) इति पार्थमन्त्यम् (ऊ० ९.२.५) । बृहच्च (र० १.१. ५) वामदेव्यं ( ऊ० १. १.५) च श्यैतं (ऊ० १०.१. ४) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि ।। परिस्वानो गिरिष्ठा ( सा० १०९३-५) इति गायत्र-संहिते (ऊ० ९.२.६) जराबोधीयम् (ऊ० १०.१.१९) । पवस्वेन्द्रमच्छे- (सा० ६९२-६)ति सफ(ऊ० १. १.९)श्रुध्ये (ऊ० ९. १.२०) । पुरोजिती व (सा० ६९७-९) इति श्यावाश्वान्धीगवे ( ऊ० १.१. ११-२) । आथर्वणं (र० १ .१.९) च । सूर्यवतीषु काव(ऊ० ९. २.११ )मन्त्यम् ।।
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) । साकमश्वं सौभरं (ऊ० १. १ १५-६) नार्मेधम् (ऊ० १.१.१७)मि त्युक्थानि । गौरीवितं (ऊ० १.२.१७) षोडशिसाम । आहीनिकी रात्रिः । संधिः प्राकृतः । अतःप्रभृति ब्राह्मणेनैव स्तोमानां
विधानात् आर्षयकल्पे नोक्तः ।। ३ ।।
इति सर्वस्तोमोऽतिरात्रः ।।२।।



अप्तोर्यामः
अथाप्तोर्यामः-त्रिवृद्बहिष्पवमानम् । पञ्चदशान्याज्यानि । सप्तदशो माध्यंदिनः पवमानः । एकविंशं होतुः पृष्ठम् । छन्दोमा इतराणि । त्रिणव आर्भवः । त्रयस्त्रिंशोऽग्निष्टोमः । प्रत्यवरोहीण्युक्थानि । त्रिणव प्रथममथैकविंशमथ सप्तदशम् । एकविंशः षोडशी पञ्चदशी रात्रि-

291 अहीनः -अप्तोर्यामः ( अ. ६. ख. ३)

स्त्रिवृत्संधिः त्रिवृत्प्रथमातिरिक्तस्तोत्रमथ पञ्चदशमथ सप्तदशमथैकविंशम् (तां० ब्रा० २०.३ . १) इत्यनुवाकेनोक्तः । तस्य कल्पः-
अप्तोर्याम्नस्तृतीयस्य सहस्रस्याज्यबहिष्पवमानम् । जराबोधीयस्य लोके सुरूपम् ( ऊ० १४. १. ३) । उद्धरत्याथर्वणम् । परि प्र धन्व ( सा० १३६७-९) इति स्वर्निधनं सौहविषम् ( ऊ० १४. १. ४) ।। १ ।।
समानमितरं पूर्वेण ।। २ ।।
वैश्वजितानि पृष्ठानि पृष्ठानां गर्भाः ।। ३ ।।
अनुब्राह्मणमतिरिक्तस्तोत्राणि । ४ ।।
इति । गर्भप्रकारो निदानकारेण व्याख्यातः । तत्र गर्भविधानमाहुर्मध्यमं पर्यायं सस्त्रोत्रीयं गर्भं कुर्यात् । प्रथमोत्तमौ मुख्यस्य । एवं गर्भोपपत्तिर्भवती-( नि० सू० ८. २ )ति । सोऽयं बृहत्पृष्ठोऽप्तोर्यामः कल्पकारेणोक्तः । सूत्रकारेण तु बहवोऽप्तोर्यामविकल्पा दर्शिताः । अप्तोर्यामे कृता गर्भाः कल्पेन । रथन्तरं वा पृष्ठम् । तस्य स्थाने बार्हतं वाजजित् । बृहद्वारवन्तीये उत्तरे पृष्ठे । कालेयस्यर्क्षु वारवन्तीयम् । तस्य स्थाने पूर्वम् । समन्तस्य च कालेयम् । पार्थस्यौशनम् । त एव गर्भाः पृष्ठेषु (ला० श्रौ० ९. ५. १२-२०) इत्येकः पक्षः ।।
अथास्य पक्षस्य कल्पोक्तस्य च साधारणमाह --- वैश्वजितान्याज्यान आज्येषु गर्भान् कुर्यादिति धानंजय्यः । षाष्टिकान्युक्थान्युक्थेषु (ला० श्रौ० ९.५.२१) इति । अस्मिन् अपि पक्षे यज्ञायज्ञीयस्य गर्भो नास्ति । पक्षद्वयेपि पृष्ठानामेव गर्भा इति शाण्डिल्यस्य मतम् । तदाह-

292
यथैवार्षेयकल्पेन कृतमिति शाण्डिल्यः (ला० श्रौ० ९. ५. २२) इति । तस्यैव मतेन कल्पान्तरमाह-ज्योतिष्टोमे वातिरात्रेऽतिरिक्तस्तोत्राण्यादध्यात् षोडशिमतीति शाण्डिल्यः । त एव गर्भाः पृष्ठेषु यज्ञायज्ञीयं च बृहद्गर्भ( ला० श्रौ० ९. ५. २३-४) मिति । सोऽयं ज्योतिरप्तोर्याम उच्यते । निदानकारस्त्वाह-अपि वा सर्वाण्यावर्त्तीनि वैश्वजितैरावर्त्तिभिर्गर्भवन्ति कुर्यात् । तत्र बृहत् संचरते तस्य वैरूपं विधृत्या (नि०सू० ८.२) इति । तत्र तावन्निदानकारमतमाश्रित्य बृहत्पृष्ठस्य प्रयोग उच्यते । तत्र बृहत्पृष्ठातिरात्रवत् सर्वम् । विशेषस्तु- पवस्व वाचो ( सा० ७७५ -७) दविद्युतत्या रुचा-पवमानस्य ते कवे (सा० ६५४-९) इति बहिष्पवमानम् । अग्निं दूतम् (सा० ७९०-२) आ नो मित्रा- इन्द्रमिद्गाथिनः (सा० ७९६ -९) इन्द्राग्नी आगतम् (सा० ६६९ -७१) इत्याज्यानि । चतुर्ऋचेऽन्त्याया उद्धारः । सुषमिद्धो न आवह (सा० १३४७-५०) ता नः शक्तं पार्थिवस्य (सा० १४६५ -७) युञ्जन्ति ब्रध्नम् ( सा० १४६८-७०) तमीडिष्व यो अर्चिषा (सा० ११४९ -५१) इत्याज्यानां गर्भाः । सुषमिद्ध (सा० १३४७-५०) इत्यत्र शुनककण्वसंकृतिवाध्र्यश्वानां द्वितीयामृचमुद्धरेत् । तृतीयामन्येषाम् । ऋग्जपकाले गर्भिणां गर्भाणां च क्रमेण ऋग्जपः । तत्र प्रथममाज्यस्य पञ्चदशस्तोमस्य प्रथमं पर्यायम् अग्निं दूतम् (सा० ६९०-२) इति तृचेन स्तुत्वा सुषमिद्ध इति तृचेन द्वितीयं पर्यायं स्तुयुः । पुनरग्निं दूतम् इत्यनेन तृतीयम् । एवमुत्तरेष्वप्याज्येषु द्रष्टव्यम् ।।
अथ माध्यंदिनः पवमानः। अस्य प्रत्नामनुद्युतम्(सा० ७५५-७) इति गायत्रं चामहीयवं (ऊ० ९ .२.३) च । परीतो षि (सा० १३१३-५) इति समन्तं (ऊ० ९.१ .६) प्रथमायाम् । रथन्तरं (र० २.२.२) तिसृषु । दैर्घश्रवसं तिसृषु (ऊ० ५.२.४) । यौधाजयमध्यास्यायाम् (ऊ० १. १ .३) । अयं सोम (सा० १४७१-३)

293 अहीनः - अप्तोर्यामः (अ.6, ख3)

इति पार्थ(ऊ० ९ .२.५ )मन्त्यमिति सप्तदशः । रथन्तरस्य ककुबुत्तरा बृहती छन्दः । पृष्ठ्ये रथमतिवहेयुरित्यादिनोक्ता रथघोषादयः पृष्ठधर्मा अत्र कार्याः । कथं धर्माः कर्तव्या इत्येके । गर्भ-भूतानि भवन्त्यनुपभूतान्यधर्मा गर्भो भवतीति कर्तव्या इत्याचार्या(नि०सू० ८.२) इत्यादिनिदानवचनात् । अत्र पवमाने रथन्तरस्तवनकाले बहिर्वेदि पश्चात् सन्तं रथं प्राञ्चं वहेयुः । बृहत्पृष्ठं तस्य वैराजं गर्भः । एकविंशस्तोमः । बृहद्वैराजे पिबतां सोम्यं मध्वध्वर्युर्दधती यज्ञपताविति पृष्ठहोमे विशेषः । वैराजस्य विराट् छन्दः । पिबा सोममिन्द्र मन्दन्तु त्वेत्यादि विधायकब्राह्मणम् । वसन्तो हिंकार इति भक्त्यु- पासनम् । प्राक्स्तोमयोगाद् ऐरं वै बृहदित्यादीनां दशव्याहृतीनां ध्यानम् । अरणीभ्यां दर्भद्वयेन चोपाकृते स्तोत्रे तदरणीद्वयं दर्भद्वयं चादायोद्गाता स्वस्य दक्षिण ऊरौ काष्ठशकलं दर्भद्वयं चानूरू निधाय शकलस्योपरि तिरश्चीमरणिं तस्या उपरि उत्तरामरणिं निधाय त्रिःप्रदक्षिणमभिमन्थेत् । गायत्रं छन्दोऽनुप्रजायस्व । त्रैष्टुभं छन्दोऽनुप्रजायस्व । जागतं छन्दोऽनुप्रजायस्वेति मन्त्रैररण्योः संधानम् । पाणिभ्यामालभ्य तेजोऽसि तेजो मयि धेहि इति पाणिभ्याम् उपजिघ्रेत् । अथान्येन मथ्यमाने स्तोमं युक्त्वा दुन्दुभिघोषं कारयन्त एकविंशस्यैकं पर्यायं बृहता स्तुत्वा मथितमग्निमन्येन ज्वालयन्तो वैराजेन मध्यमं स्तुयुः । पुनर्दुन्दुभिघोषं कारयन्तः उत्तमं पर्यायं बृहता समापयेयुः ।

294
यजमानं वाचयित्वा पुनरूर्जेति स्परीत्यन्तेन निर्मथितमग्निमभि- मन्त्रयेत । तस्मिन्नध्वर्युणाहवनीये प्रहृते प्रेद्धो अग्न इति विराजा स्वाहान्तया जुहुयात् । स्वाहेति च वामदेव्यं मैत्रावरुणसाम । तस्य महानाम्न्यो गर्भः । चतुर्विंशः स्तोमः । महानाम्नीनां शक्वरी छन्दः । इन्द्रः प्रजापतिमुपाधावदिति विधायकब्राह्मणम् । पृथिवी हिंकार इति भक्त्युपासनम् । प्राक्स्तोमयोगात् गावो अश्वा इति ध्यानम् । शैवालमिश्रिताभिरद्भिर्दर्भद्वयेन चोपाकृते स्तोत्रे दर्भद्वयं ग्रहीत्वापः समीपे निधाय वामदेव्येनैकं पर्यायं समाप्य शक्वरीभिर्मध्यमं पर्यायं स्तुयुः । तत्र यो यः सामाङ्गं ब्रूयात् स उदघोषं जनयेत् । प्रथम एव प्रस्तावे कुशाविधानम् । द्वितीयादिषु प्रस्तावेषु नोंकारेणोद्गीथादानम् । उत्तमाभ्यासादनन्तरम् आइवा इत्यादि पुरीषपदैः स्तवनम् । एवं मध्यमं पर्यायं समाप्य पुनर्वामदेव्येन तृतीयं पर्यायं म्तुयुः । यजमानवाचनं कृत्वा तदुदकमास्तावेऽना- धृष्टासीति विदेयेत्यन्तेन निनयेत् । जानुनोः शैवालानुपहरेत् । अथोपरिष्टाज्जपः । श्यैतं ब्रह्मसाम । तस्य वैरूपं गर्भः । चतुश्चत्वारिंशः स्तोमः । यद्याव इन्द्र ते शतम् इति शतवत्यो भवन्ति इत्यादि वैरूपस्य ब्राह्मणम् । अभ्राणि संप्लवन्त इत्यभि- ध्यानम् । श्यैतवैरूपे सामनी उपधावामि । अभि प्र वो यद्याव- ऋचावुपधावामि । प्रजापतिविश्वरूपावृषी उपधावामि । चतुश्चत्वारिंश- स्तोममुपधावामीत्युपसरणे विशेषः । दर्भद्वयेन धवित्रेण च स्तोत्र उपाकृते तद् धवित्रं यजमानपरिचारकहस्तेषु निधाय श्येतेनैकं पर्यायं समाप्य धवित्रेणोपवीज्यमाना वैरूपेण मध्यमं पर्यायं

295 अहीनः – अप्तोर्यामः (अ6, ख.3)
स्तुवीरन् । पुनश्च श्यैतेनोत्तमं पर्यायं वाचयित्वा यजमानं धवित्रेण वायुमुत्पाद्य तं वात आवात्विति तृचेनानुमन्त्रयेत् । कालेयमच्छावकसाम । तस्य रेवत्यो गर्भः । अष्टाचत्वारिंशत् स्तोमः । षोडशभ्यो हिंकरोति पथ्या विष्टुतिः । रेवतीनां गायत्री छन्दः । यात- यामान्यन्यानि छन्दांसि इत्यादि ब्राह्मणम् । कालेयेनैकं पर्यायं समाप्य रेवतीभिर्मध्यमं पर्यायं स्तुवीरन् । तासां स्तोत्रे धेनूर्दक्षिणतो वत्सांश्चोत्तरतः कृत्वा धेनूनां वाशितं जपेयुः । पुनः कालेयेनोत्तमे पर्याये स्तुते धेनूर्वत्सांश्च पूर्वेण सदः संमृज्य पश्चिचमेनाग्नीध्रीयमुदीचीरिति क्षिपेयुः । यजमानं वाचयित्वा गोनामभिरनुमन्त्रयेत । हव्ये काम्य इत्यादिना वोशीयेत्यन्तेन अद्भिरूपाकृतं चेत् तदा ता आपो हि ष्ठा इति तृचेनास्तावे निनयेत् । अथार्भवस्त्रिणवः । परि स्वानो गिरिष्ठा (सा० १०९३-५) इति गायत्र-संहित(ऊ० ९.२.६) सुरूपाणि (ऊ० १४.१.३) । पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ(ऊ० १.१.९ )श्रुध्ये (ऊ० ९.१.२०) । पुरोजिती(सा० ६९७-९) ति श्यावाश्व - आन्धीगवे (ऊ० १. १.११-२) । परि प्र धन्वे-(सा० १३६७-९)त्यक्षरपङ्क्तिषु स्वर्निधनं सौहविषम् (ऊ० १४.१.४) । सूर्यवतीषु काव-(ऊ० ९. २. ११ )मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १.१४) । तस्य त्वमग्ने यज्ञानाम् (ऊ० १४७४-६) इति बृहद्गर्भः । त्रयस्त्रिंशः स्तोमः एकादशभ्यो हिंकरोतीत्यादिभिर्विष्टुतिभिः । वृहतो गायत्री -छन्दः । दशव्याहृतीनां ध्यानम् । दुन्दुभिघोषश्च पूर्ववत् । नाजा- इग्यूषा इति षूषूक्रातावित्येवात्र वक्तव्यम् । स्तोत्रोत्तमायां प्रत्य-

296
वरोहस्य विधानात् । अत्र पृष्ठाग्निष्टोमविधानयोर्द्वयोरपि रथन्तराव्यवहितेन बृहता स्तवनाज्जामित्वं प्राप्तमपि अभि प्रवता श्यैतेन परिहृतम् । तथा च जामिकरणानीत्यधिकृत्य निदानम्- कण्वरथन्तरमभिवहति । रथन्तरनिधनानि बृहत्संनिपातेषु (नि सू० १ .१ ३) इति । अथोक्थानि । एह्यूषु( सा० ७०५-७) इति साकमश्वम् (ऊ० १. १.१५) । वयमु त्वे- (सा० ७०८-९ )इति सौभरम् (ऊ० १.१.१६) । अधाहीन्द्र (सा० ७१०-२) इति नार्मेधम् (ऊ० १.१.१७) । इति तानि च क्रमात् त्रिणवैकविंशसप्तदशस्तोमानि । तेषां गर्भा न सन्ति । विश्वजिति तेषामेवोक्थत्वात्। अन्ये तु षाष्टिकान्युक्थान्युथेष्वि-(ला०श्रौ० ९.२.२१ )ति पक्षान्तरोक्तानत्र गर्भानाविःकुर्वन्ति । तद्यथा-साकमश्वस्य गूर्दो गर्भः । सौभरस्य भद्रम् । नार्मेधस्योद्वंशपुत्र इति । गर्भाणां द्विपदा छन्दः । गर्भविधानमुक्तम् । सोऽयं पक्षद्वयसंकरो नास्मभ्यं रोचते । अथ षोडश्यादि संधिस्तोत्रान्तम् । तत्र रात्रौ पन्यं पन्यं (सा० १६५७-९) श्रौतकक्षम् (ऊ० १४.१.१) । दैवोदासम् (ऊ० ७.१.१९) होतृषाम नित्यम् । कौत्सस्य लोके आष्टादंष्ट्रम् (ऊ० १४.१.२) । आ त्वा विशन्त्विन्दव ( सा० १६६०-२) इत्येतास्विति विशेषः ।

297 अहीनः – अप्तोर्याम- (अ. 6. ख.3)
चत्वार्यतिरिक्तस्तोत्राणि ब्राह्मणेन क्लृप्तानि । तत्र च संधिचमस- भक्षणानन्तरं निष्क्रमणादि यजमानोपहवान्तं कृत्वा स्वासु जराबोधीयेन त्रिवृता स्तुयुः । अग्निर्गायत्र्यग्निरित्यृष्यादयः । परिवर्तिनी विष्टुतिः । गायत्रच्छन्दस हति भक्षणम् । गायत्रच्छन्दसाति- रिक्तस्तोत्रेष्विति गौतम (ला० श्रौ० ३.१.२८) इति वचनात् । ततो निष्क्रमणाद्युपहवान्तं कृत्वा स्वासु सत्रासाहीयेन पञ्चदशेन स्तुयुः । इन्द्रो गायत्रीन्द्रः । पूर्ववत् भक्षयित्वा पुनर्निष्क्रमणाद्युप- हवान्तं कृत्वा स्वासु मार्गीयवेण सप्तदशेन स्तुयुः । इन्द्रो गायत्री विश्वे देवाः । पूर्ववत् भक्षणम् । पुनरुपहवान्तं कृत्वा इदं विष्णुर् (सा० १६६९-७४) इति वारवन्तीयेनै( ऊ० १४.१. ७ )कविंशेन स्तुयुः । इन्द्रो गायत्री विष्णुः । पूर्ववद्भक्षणम् । अथ स्तोम- विमोचनाद्युवदसनीयान्तम् ।।
इति बृहत्पृष्ठोऽप्तोर्यामः ।।
रथन्तरपृष्ठे तु समन्तस्य स्थाने तस्यामेवर्चि कालेयम् (ऊ० ९ .२.४ । रथन्तरस्य स्थाने तास्वेव । मृज्यमानः सुहस्त्ये(सा० १०७९-८०)ति वाजिजिद् (ऊ० ३.२.४) अन्त्यम् । पार्थस्य स्थाने स्वास्वौशनम् (ऊ० १८.२.४) । रथन्तरं र० १.१.१) च वामदेव्यं ( ऊ० १.१.५) च स्वासु बृहच्च (र० १.१.५) । कालेयस्यर्क्षु वारवन्तीयं (ऊ० १०.१.१५) चेति पृष्ठानि । इदं विष्णुरि(सा० १६६९ -७४)ति वारवन्तीयस्य स्थाने तस्मिन्नेव तृचे

298
पूर्वं वारवन्तीयमूहेत् । अन्यत् सर्वं बृहत्पृष्ठाप्तोर्यामवत् । ज्योतिरप्तोर्यामे तु ज्योतिष्टोमानां वैराजादयो गर्भाः पूर्ववत् । यज्ञायज्ञीयस्य त्वमग्ने यज्ञानामि-( सा० १४७४-६ )ति बृहद्गर्भः । संधेरूर्ध्वमतिरिक्तस्तोत्राणि । अन्यत्सर्वं ज्योतिरतिरात्रवत् । केचित् पुनर्ज्योतिरतिरात्रे गर्भरहिते संधिस्तोत्रानन्तरमतिरिक्तस्तोत्राणीच्छन्ति । तत् प्रमाणं गवेषणीयम् । इतरे त्वप्तोर्यामविकल्पाः स्पष्टाः ।। ४ ।। इति अप्तोर्यामः ।। ३ ।।

टिप्पणी

माघशुक्लद्वादशी, विक्रमसंवत् २०७१ तिथौ गार्गेयपुरम्, कर्नूलनगरे ज्योतिअप्तोर्यामसोमयागे माध्यन्दिनसवने सामगानस्य क्रमः अयमासीत् -- उच्चा ते जातमिति गायत्रं आमहीयवं च, पुनानः सोम धारया इति रौरवम् यौधाजयम् च, प्र तु द्रव परि कोशम् इति औशनम् अन्त्यम्।

पृष्ठः - रथन्तरम्, वामदेव्यम्, नौधसम्, कालेयम्

आर्भवम् - स्वादिष्ठया मदिष्ठया इति संहितम्, पवस्व मधुमत्तम इति सफम्, इन्द्रमच्छ इति पौष्कलम्, पुरोजिती वो इति श्यावाश्वम् - आन्धीगवम्, अभि प्रियाणि इति कावम्

यज्ञायज्ञीयमग्निष्टोमसाम

उक्थस्तोत्राणि - एह्यू षु इति साकमश्वम्, वयमु त्वामपूर्व्य इति सौभरम्, अधा हीन्द्र गिर्वण इति नार्मेधम्, ----

षोडशी - इन्द्र जुषस्व प्र वहा इति गौरीवितम्

प्रथमरात्रिपर्यायः - पान्तमा वो अन्धस इति वैतहव्यमोकोनिधनम्, प्र व इन्द्राय मादनं इति शाक्त्यम्, वयमु त्वा तदिदर्था इति काण्वम्, इन्द्राय मद्वने सुतं इति श्रौतकक्षम्

मध्यमपर्यायः -- अयं त इन्द्र सोमः इति इहवद्दैवोदासम्, आ तू न इन्द्र इति आकूपारम्, अभि त्वा वृषभा सुतं इति आर्षभम्, इदं वसो सुतमन्धः इति गारम्

उत्तमः पर्यायः -- इदं ह्यन्वोजसा इति घृतश्चुन्निधनम्, आ त्वेता निषीदतेति दैवातिथम्, योगेयोगे तवस्तरं इति सौमेधम्, इन्द्रः सुतेषु सोमेषु इति कौत्सम्

सन्धिस्तोत्राणि -- एना वो अग्निं नमसा इति वसिष्ठः, प्रत्यु अदर्शि आयति इति वसिष्ठः, इमा उ वां दिविष्टयः इति वसिष्ठः

अतिरिक्तस्तोत्रम् -- जराबोध तद्विविड्ढि इति जराबोधीयम्, त्यमु वः सत्रासाहम् इति सत्रासाहीयम्, तद्वो गाय सुते सचा इति मार्गीयवम्, इदं विष्णुर्विचक्रमे इति वारवन्तीयम्

अप्तोर्यामोपरि प्रारम्भिकटिप्पणी


नवसप्तदशः
अथ नवसप्तदशः । त्रिवृद्बहिष्पवमानम् । पञ्चदश होतुराज्यम् । सप्तदशानि स्तोत्राणि । एकविंशोऽग्निष्टोमः । सोक्थः । पञ्चदशी रात्रिः । त्रिवृत् संधिः । नवसप्तदशेनातिरात्रेण (तां० ब्रा० २०.४) इत्यनुवाकेनोक्तः । नवसप्तदशानि स्तोत्राणीति मैत्रावरुणाज्य- प्रभृत्यार्भवान्तानि नवस्तोत्राणि सप्तदशानीत्यर्थः । तस्य कल्पः-
नवसप्तदशस्यामहीयवादुत्तरं पवस्व मधुमत्तम (सा० ६९२-३) इति साकमश्वम् (ऊ० १४. १.८) । अभि सोमास आयव सा० ८५ ६-८) इति जनित्रं ( ऊ० १४. १.९) रौरव- ( ऊ० ७.१.१३) यौधाजये ( ऊ० ८.२.१९) । नौधसस्यर्क्षु जनित्रम् ( सा० ६८५-६; ऊ० १४. १.१०) । परि प्र धन्वे(सा० १३६७-९) ति सफम् (ऊ० १०.१.९) ।।१।। समानमितरं ज्योतिष्टोमेनातिरात्रेणाषोडशिकेन ।। २ ।।

299 अहीनः – नवसप्तदशः (अ. 6. ख. 4)
इति । उप- दवि-पवे-( सा० ६५१-९) ति बहिष्पवमानम् । अग्न-आ नो- मित्रायाहीन्द्राग्नी-( सा० ६६०-७१) त्याज्यानि । उच्चा ते जातमन्धस- (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १. १) च । पवस्व मधुमत्तम (सा० ६९२-३) इति साकमश्वमेकस्याम् (ऊ० १४.१. ८ । ककुब्यत्र माध्यंदिन एकर्चस्तस्या(ला० श्रौ० ६. ४. ७)मिति वचनात् । अभि सोमास आयव ( सा० ८५६-८) इति जनित्र( ऊ० १४.१. ९) मेकस्याम् । एकमेकर्चं कुर्वन् प्रथमायामादितः कुर्यात् ( ला० श्रौ० ६ . ३.१२) इत्यारभ्य माध्यंदिने चेदेको द्वौ वा बृहत्यामेवे-( ला० श्रौ० ६. ३.१६) ति वचनात् । पूर्वं जनित्रमेतत् । रथन्तरं (र० १. १. १) च वामदेव्यं (ऊ० १. १. ५) च । नौधसस्यर्क्षु जनित्रमुत्तरम् (ऊ० १४. १. १०) । स्वासु कालेयम्( ऊ० १. १. ७ )मिति पृष्ठानि । स्वादिष्ठये( सा० ६८९-९१) ति गायत्रसंहिते (ऊ० १. १. ८) । परि प्र धन्वे-(सा० १३६७-९ )न्द्रमच्छे-( सा० ६९४-६ )ति सफ- पौष्कले (ऊ० १०.१. ९-१०) एकर्चे । पुरोजिती व (सा० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १.१. ११-२) । काव-(ऊ० १. १ .१ ३)मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १ .१. १४) । साकमश्वं सौभरं नार्मेधमित्युक्थानि । षोडशी न कर्तव्यः । आहीनिकी रात्रिः संधिः ।। २ ।।
इति नवसप्तदशः ।। ४ ।।

300
विषुवान् अतिरात्रः
अथ विषुवान् । त्रिवृद्बहिष्पवमानम् । पञ्चदशान्याज्यानि । पञ्चदशो माध्यंदिनः पवमानः । सप्तदशानि पृष्ठानि । सप्तदश आर्भवः । एकविंशोऽग्निष्टोमः । सत्तदशान्युक्थानि । पञ्चदशी रात्रिस्त्रिवृत्संधिः । विषुवतातिरात्रेण (तां० ब्रा० २०.५) इत्यनुवाकेनोक्तः
तस्य क्लृप्ति --
या ज्योतिष्टोमस्य सा विषुवतः । तस्य सप्तदशान्युक्थानि अषोडशिकोऽतिरात्रः ।। १ ।।
इति । तस्य सर्वं ज्योतिरतिरात्रवत् । उक्थानि सप्तदशानि । षोडशी नास्ति इति विशेषः ।। १ ।।
इति विषुवान् अतिरात्रः ।। ५ ।।
गो-आयुषी अतिरात्रे
पञ्चदशं बहिष्पवमानम् (तां० ब्रा० २०.६.७) इत्यनुवाकाभ्यां गोआयुषी क्लृप्ते विहिते । तयोः कल्पः-
क्लृप्ते गोआयुषी ।। १ ।।
इति । गोर्वार्कजम्भस्य लोक ( आ० क० ३.१.२) इत्यादिना च आयुषो वार्कजम्भस्य लोक ( आ०क० ३.१. ३) इत्यादिना क्लृप्ते । तयोराहीनिकी रात्रिः ।। १ ।।
इति गोआयुषी अतिरात्रे ।। ६ ।।

301
अहीनः -- त्रिवृदतिरात्रः [अ. ६. ख. ८ ]
विश्वजिदभिजितौ

त्रिवृद्बहिष्पवमानम् । पञ्चदशं होतुराज्यम् (तां० ब्रा० २०. ८) इत्यष्टमेनानुवाकेन अभिजिदतिरात्र उक्तः। नवमेन विश्वजित् । तयोः कल्पः --
क्लृप्तौ विश्वजिदभिजितौ ॥१॥
इति । अभि प्र गोपतिं गिरा- इत्यभिजितः (आ० क० ३.१.४) इत्यादिना विश्वजितः पवस्वेन्द्रमच्छे-(आ० क० ३. १. ५)त्यादिना च क्लृप्तौ। तयोराहीनिकी रात्रिः ॥ १॥
इति विश्वजिदभिजितौ ।। ७ ।।
 
एकस्तोमाश्चत्वारः
अथैकस्तोमाश्चत्वारः । त्रिवृतातिरात्रेण ( तां० ब्रा० २०. १०) इत्यनुवाकेन प्रथमः उक्तः । पञ्चदशेनातिरात्रेणेति द्वितीयः । सप्तदशेनातिरात्रेणेति तृतीयः । एकविंशेनातिरात्रिणेति चतुर्थः ॥
इति एकस्तोमाश्चत्वारः ।।
- - - -- - -
त्रिवृदतिरात्रः
 
तत्र प्रथमस्य कल्पः ---
या बृहस्पतिसवस्य सैकस्तोमानां प्रथमस्य । तस्यैव ज्योतिष्टोमोऽतिरात्रः षोडशिमान् ॥ १॥
इति । अग्निष्टोमान्तं बृहस्पतिसववत् । साकमश्वप्रभृति ज्योतिष्टोमवत्। सर्वाणि स्तोत्राणि त्रिवृन्ति । षोडशी तु षोडशस्त्रिवृद्वा । तद्वक्ष्यति -- षोडशाः षोडशिनोऽनुब्राह्मणं वे - (आ० क० ६.२.३)ति ॥१॥
इति त्रिवृदतिरात्रः ॥ ८॥

पञ्चदशोऽतिरात्रः
द्वितीयमेकस्तोममाह
गोराज्यबहिष्पवमानम् । इन्द्रस्तोमस्य माध्यंदिनः । पुनानः सोम धारय (सा० ६७५-६ ) इति बृहती। स्वासु श्यैतम् ( ऊ० २.१.३ ) ॥ १॥
समानमितरं प्रथमेन साहस्रेण ॥ २ ॥
तस्य ज्योतिष्टोमोऽतिरात्रः षोडशिमान् ॥३॥
इति । पवस्व वाचो अग्रियो-( सा० ७७५-७) दविद्युतत्या रुचा (सा० ६५४-६) पवस्वेन्दो वृषा सुतो (सा० ७७८-८०) वृषा सोम
द्युमाँ असि (सा० ७८१-३) पवमानस्य ते कवे ( सा० ६५७-९)
इति बहिष्पवमानम् ॥
अग्नि दूतम् वृणीमहे (सा० ६९०-८; ८००-२) इत्याज्यानि । उच्चा ते (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १.१.१) च । पुनानः सो (सा० ६७५-६) इति समन्तं (ऊ० ६. २. २)

303
अहीनः -- सप्तदशोऽतिरात्रः [अ. ६. ख. १०]
 
च यौधाजयं (ऊ० १.१. ३) च। वृषा शोण (सा० ८०६-८) इति पार्थमन्त्यम् (ऊ० ७. १. ६)। बृहच्च (र० १.१.५) वामदेव्यं (ऊ० १.१. ५) च श्यैतं (ऊ० ३. १. ३) च कालेयं (ऊ० १.१.७) चेति पृष्ठानि । स्वादिष्ठये - (सा० ६८९-९१)ति गायत्र-संहिते (ऊ० १. १. ८)। पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-(ऊ० १.१.९)श्रुध्ये (ऊ० ९.१.२०)। पुरोजिती वो (सा० ६९७-९) इति श्यावाश्वान्धीगवे (ऊ० १.१.११-२)। सूर्यवतीषु कावमन्त्यम् (ऊ० ९. २.११)। सफश्रुध्यश्यावाश्वान्येकर्चेषु । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) । साकमश्वप्रभृति ज्योतिष्टोमवत् । आहीनिकी रात्रिः । सर्वः पञ्चदशी। षोडशी षोडशः पञ्चदशो वा । संधेस्तु पञ्चदशपूरणार्थमावापोऽभ्यासो वा कार्यः। तदुक्तम् -– अथोक्तिस्संधावावापोऽभ्यासो वे-(ला० श्रौ० ९. ७. ११-२)ति। तत्राभ्यासपक्षे पञ्चभ्यो हिंकरोतीति विष्टुतिः ॥ १-३॥
इति पञ्चदशोऽतिरात्रः ॥ ९ ॥


सप्तदशोऽतिरात्रः
तृतीयमेकस्तोममाह
तीव्रसुत आज्यबहिष्पवमानम् । माध्यंदिनश्च ॥१॥
समानमितरं प्रथमेनैकस्तोमेन ॥ २ ॥
इति । उपास्मै-दविद्युतत्या रुचा (सा० ६५१-६) एते असृग्रमिन्दवस् (सा० ८३०-२ ) तं त्वा नृम्णानि बिभ्रतम् (सा० ८३६-४० ) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् ।
अग्न-आ नो-मित्रायाहीन्द्राग्नी-(सा० ६६०-७१) त्याज्यानि । उच्चा ते (सा० ६७२-४) इति गायत्रं चामहीयवं ( ऊ० १.१.१) च। अभि सोमास आयव (सा० ८५६-८) इति द्विहिंकारमाद्यायाम् (ऊ० ४.२.७)। मैधातिथं (ऊ० ९.३.६) तिसृषु । यौधाजयमध्यास्यायाम् (ऊ० १.१.३) । औशन-(ऊ० १.१.४)मन्त्यम् ।
पृष्ठादिसंधिस्तोत्रान्तं ज्योतिष्टोमवत् । सर्वं सप्तदशस्तोममिति विशेषः । षोडशो वा। षोडशी आहीनिकी रात्रिः ॥ १.२ ॥
 
इति सप्तदशोऽतिरात्रः ॥ १० ॥

एकविंशोऽतिरात्रः

चतुर्थमेकस्तोममाह --
प्रतीचीनस्तोमस्य बहिष्पवमानम् । अभितो गायत्री । ज्योतिष उत्तरस्य बृहती ॥१॥
समानमितरं द्वितीयेनैकस्तोमेन ॥२॥
इति । ज्योतिष उत्तरस्येति पक्षिण उत्तरस्येत्यर्थः । अत्रोत्तरस्येति विशेषणेन साहस्राणां प्रथमस्य व्यावृत्तिः । पवस्व वाचो

305
अहीनः —एकविंशोऽतिरात्र: [अ. ६. ख. ११]
   
पवस्वेन्दो (सा० ७७५-८०) दविद्युतत्या रुचा ( सा० ६५४-६) एते असृग्रमिन्दवो (सा० ८३०-२) वृषा सोम द्युमाँ असि-वृषा ह्यसि भानुना (सा० ७८१-६) पवमानस्य ते कवे (सा०६५७-९) इति बहिष्पवमानम् । अग्निं दूतम्-मित्रं वयम्-इन्द्रमिद्गा (सा० ७९०-९) चतुर्ऋचम् । इन्द्रे अग्ने-(सा० ८००-२)त्याज्यानि । उच्चा ते (सा० ६७२-४ ) गायत्रं चामहीयवं (ऊ० १.१.१) सत्रासाहीयम् (ऊ० ८.२.१२) । पुनानः सोम धारये-(सा० ६७५-६)ति समन्तं (ऊ० ६. २. २) च यौधाजयं (ऊ० १.१.३) चौशन-( ऊ० १.१.४ )मन्त्यम् । बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १.१. ५) च श्यैतं (ऊ० ३. १. ३) च कालेयं (ऊ० १. १. ७) चेति पृष्ठानि । स्वादिष्ठये-(सा० ६८९-९१)ति गायत्र-संहिते (ऊ० १.१. ८) । पवस्वेन्द्रमच्छे-(सा० ६९२-६)ति सफ-(ऊ० १. १. ९)श्रुध्ये (ऊ० ९. १. २०)। पुरोजिती वो (सा० ६९७-९) श्यावाश्वान्धीगवे (ऊ० १.१.११-२)। सूर्यवतीषु काव-(ऊ० ९.२.११)मन्त्यम् । यज्ञायज्ञीयादि संधिस्तोत्रान्तं ज्योतिष्टोमवत् । आहीनिकी रात्रिः । सर्वमेकविंशम् । षोडशो वा षोडशी वेति विशेषः ॥ १-२ ॥ एकस्तोमेषु षोडशीनां स्तोमक्लृप्तिमाह --
 षोडशः षोडशिनोऽनुब्राह्मणं वा ॥ ३ ॥
इति । अत्र सूत्रम् -– अनुब्राह्मणं वेति । प्रकृत्यन्वयादेकविंशाहस्तोमः । संधिकारादिप्रकृतिस्तोमान्वयादेकविंशः षोडशिन इति पूर्वः पक्षः । अहस्तोमस्त्विति सिद्धान्तः । ततश्चायं कल्पस्यार्थः एकस्तोमानां षोडशिनः षोडश स्तोमा वा स्युः ।
अपि वा तस्य तस्याह्नस्त्रिवृतातिरात्रेणेत्यादिना तेन ब्राह्मणेन यः स्तोमो विहितः स स्तोमः स्यादिति । तथा चैवोदाहृतम् इति त्रयोदशातिरात्र उक्तः ॥३॥
इति एकविंशोऽतिरात्रः ।। ११ ।।
एकस्तोमाः समाप्ताः ॥

 
द्विरात्रास्त्रयः
अङ्गिरसद्विरात्रः
अथ द्विरात्रास्त्रयः। ज्योतिष्टोमोऽग्निष्टोमः पूर्वमहर् (तां. ब्रा० २०. ११) इत्यनुवाकेनाङ्गिरासद्विरात्र उक्तः। तस्य कल्पः --
ये व्युष्टिद्विरात्रस्याहनी ते आङ्गिरसद्विरात्रस्योत्तरादह्न ऋषभजराबोधीये उद्धरति । समन्तदैर्घश्रवसे अन्तराथर्वणम् (र० १. २. १२)। संहितादुत्तरं जराबोधीयम् (ऊ० १०.१. १८) । विशोविशीयस्य लोके श्रुध्यम् (ऊ० ९. १. २०) ॥ १ ॥
इति । प्रथमस्याह्नः उप-दवि-पवे-(सा० ६५१-९)ति बहिष्पवमानम् ।
अग्न-आ नो-मित्रायाहीन्द्राग्नी-(सा० ६६०-७१)त्याज्यानि । उच्चा ते ( सा० ६७२-४) गायत्रं चामहीयवं (ऊ० १. १. १) च । पुनानः सो ( सा० ६७५-६ ) रौरवयौधाजये (ऊ० १.१. २-३)। औशन-(ऊ० १.१.४)मन्त्यम् । रथन्तरं (र० १.१.१) च वामदेव्यं ( ऊ० १. १. ५) च नौधसं (ऊ० १.१.६) च कालेयं (ऊ० १.१. ७) चेति पृष्ठानि । स्वादिष्ठये - (सा० ६८९-९१)ति गायत्रं च हाविष्कृतं (ऊ० ११.२.७) च । अया पवस्व देवयुः - पवते हर्यतो हरिर् (सा० ७७२-३) इत्येकर्चयोः

307
अहीनः - आङ्गिरसद्विरात्रः [अ. ६. ख. १२]

सफ-( ऊ० १. २. १५ )पौष्कले ( ऊ० ९. २. २)। पुरोजिती -(सा० ६९७-९ )त्यौदला-( ऊ० १०.१.३ )न्धीगवे ( ऊ० १. १.१२)। काव (ऊ० १.१.१३)मन्त्यम् । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४)। ज्योतिष्टोमस्तोमाः । दधिभक्षणान्तमहः ॥
 
द्वितीयस्याह्नः -- पवस्व वाचो अग्रियः (सा० ७७५-७) एष देवो अमर्त्यः (ऊ० १२५६-६५) एष धिया यात्यण्व्या (सा० १२६६-७३) आ ते दक्षं मयोभुवम् (सा० ११३७-९) इति बहिष्पवमानम् । तेन सदसि स्तवनम् । अहीनबहिष्पवमानैः सदसि स्तुवीरन् प्रथमादह्रोऽन्यत्रे-(ला० श्रौ० २. २. १)ति वचनात् । प्राक् धिष्ण्यविहरणान्निष्क्रम्य तृणप्रासनप्रभृति समापयेयुः। अग्निं दूतं वृणीमहे (सा० ७९०-२) इत्याज्यानि । अस्य प्रत्ने-(सा० ७५५-७)ति गायत्रं च हाविष्मतं (ऊ० ११.२.८) च । परीतो षि (सा० १३१३-५) इति समन्तमाद्यायाम् (ऊ० ९.१.३)। आथर्वण-(र० २.१.३ दैर्घश्रवसे (ऊ० ५.२.४) तृचयोः । उत्सेधोऽध्यास्यायाम् (ऊ० १२.२.२०)। अयं सोम (सा० १४७१-३) इति पार्थ- (ऊ० ९. २. ५) मन्त्यम् ।
बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १. १. ५) च त्रैशोकं (ऊ० २. २. १३) च वैखानसं (ऊ० ४.१.९) चेति पृष्ठानि । परिस्वानो गिरिष्ठा (सा० १०९३-५) इति गायत्र-संहित-(ऊ० ९.२.६) जराबोधीयानि (ऊ० १०.१.१८) । पवस्वेन्द्रमच्छे-( सा० ६९२-६ )ति सत्रासाहीय-(ऊ० ९.२.७)श्रुध्ये (ऊ० ९.१.२०)। अयं पूषे-(सा० ८१८- २०)ति निषेधः (ऊ० १३.१.२) श्यावाश्वं (उ० १२.२.१०) क्रौञ्चम् (ऊ० १५.१.१७)। धर्ता दिव (सा० १२२८-३०) इति दीर्घतमसोऽर्को - (र० ३.१.१०)ऽन्त्यः। यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४)। साकमश्वं (ऊ० १.१.१५) सौभरं (ऊ० १.१.१६) नार्मेध-(ऊ० १.१.१७) मित्युक्थानि । गौरीवितं (ऊ० १.२.१७) षोडशिसाम । आहीनिकी रात्रिः संधिः ॥
अथ स्तोमाः -– चतुर्विशं बहिष्पवमानम् । पञ्चदशन्याज्यानि । सप्तदशो माध्यंदिनः पवमानः । एकविंशानि पृष्ठानि । त्रिणव आर्भवः । त्रयस्त्रिंशोऽग्निष्टोमः । प्रत्यवरोहीण्युक्थानि । त्रिणवं प्रथमम् । अथैकविंशम् । अथ सप्तदशम् । एकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत् संधिरिति ॥ १ ॥
इति आङ्गिरसद्विरात्रः ।। १२ ।।


चैत्ररथः
अथ यस्य ज्योतिरुक्थ्यः (तां० ब्रा० २०. १२) इत्यनुवाकेन चैत्ररथ उक्तः । तस्य कल्पः --
याङ्गिरसस्य द्विरात्रस्य पूर्वा सा चैत्ररथस्य । तस्यायुष उक्थानि ॥ १ ॥
पूर्वेति पूर्वस्याह्नः क्लृप्तिरित्यर्थः । प्रमंहिष्ठीयं (ऊ० २.२.५) हारिवर्ण(ऊ० २. २. ६)मुद्वँशीय-(ऊ० ६.१.८)मित्युक्थान्येकविंशानि ॥१॥
[इति पूर्वमहः ]

द्वितीयमहराह --
पवस्त्र वाचो अग्रियः (सा० ७७५-७) पवस्वेन्दो वृषा सुतः (सा० ७७८-८०) आ ते दक्षं मयो भुवम् (सा० ११३७-९) ॥ २॥
इति बहिष्पवमानम् ॥
श्रुध्यस्य लोके जराबोधीयम् (ऊ० १४. २. ११) । नार्मेधाद्रात्रिमुपयन्ति। अथ यदेव द्विदिवसस्योत्तममहस्तदेतत् ॥ ३॥

309
अहीनः -- कापिवनद्विरात्रः [अ. ६. ख. १३]

इति । पवस्व वाचो अग्रियः ( सा० ७७५-७ ) पवस्वेन्दो वृषा सुतः (सा० ७७८-८० ) आ ते दक्षं मयो भुवम् ( सा० ११३७-९) इति बहिष्पवमानम् । अग्निं दूतं वृणीमहे (सा० ७९०-२) इत्याज्यानि । अस्य प्रत्नामनु द्युतम् (सा० ७५५-७) इति गायत्रं च हाविष्मतं (ऊ० ११.२.८) च। परीतो षि (सा० १३१३-५) समन्तं प्रथमायाम् (ऊ० ९.१.३) । दैर्घश्रवसं (ऊ० ५.२.४) तिसृषु । ऐडमायास्यं (ऊ० ७.१.४) तिसृषु । त्रिणिधनमायस्यमध्यास्यायाम् (ऊ० ७.१.५) । अयं सोम (सा० १४७१-३) इति पार्थ-(ऊ० ९.२.५)मन्त्यम् । बृहच्च (र० १. १. ५) वामदेव्यं (ऊ० १.१. ५) च त्रैशोकं (ऊ० २.२.१३) च वैखानसं (ऊ० ४.१.९) चेति पृष्ठानि । यस्ते मद (सा० ८१५-७) इति गायत्र-संहिते ( ऊ० ११. २.९ )। पवस्वेन्द्रमच्छे( सा० ६९२-६ )ति सत्रासाहीय-( ऊ० ९. २. ७) जराबोधीये ( ऊ० १४. १. ११ )। अयं पूषे-( सा० ८१८-२० )ति श्यावाश्व-(ऊ० ११. २. १०)क्रौञ्चे (ऊ० १५. १. १७)। धर्ता दिव (सा० १२२८-३०) इति दीर्घतमसोऽर्कोऽन्त्यः (र० ४.३.१) । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१.१४)। साकमश्वं (ऊ० १.१. १५) सौभरं (ऊ० १.१.१६) नार्मेध - (ऊ० १.१.१७)मित्युक्थानि । षोडशी नास्ति । नार्मेधाद्रात्रिमुपयन्तीति वचनात् । आहीनिकी रात्रिः संधिः । आयुरतिरात्र उत्तर-(तां० ब्रा० २०. १३. १)मिति ब्राह्मणादायूरात्रस्य स्तोमाः ॥३॥

इति चैत्ररथः ॥ १३ ॥

कापिवनः
अथ यस्य पञ्चदशोऽग्निष्टोमः ( तां० ब्रा० २०. १३) इत्यनुवाकेन कापिवनद्विरात्र उक्तः। तस्य कल्पः –
ये चैत्ररथस्याहनी ते कापिवनस्य । त्रिवृत्पञ्चदशोऽग्निष्टोमः
पूर्वमहरायुरतिरात्र उत्तरम् ॥१॥
इति। प्रथमस्याह्नः सर्वं चैत्ररथवत् । व्यत्यासेन त्रिवृत्पञ्चदशौ
स्तोमौ। आर्भवेऽन्त्यवर्जमेकर्चाः । अग्निष्टोमसाम पञ्चदशमिति तस्माद्विशेषः । उत्तरस्याह्नः सर्वं चैत्ररथवदेव ॥ १ ॥
इति कापिवनः ।। १४ ।।
द्विरात्रास्त्रयः समाप्ताः ।।

त्रिरात्राः षट्
गर्गत्रिरात्रः - प्रथममहः

अथ त्रिरात्राः षट् । त्रिवृत्प्रातःसवनम् (तां० ब्रा० २०.१४) इत्यादिभिः पञ्चभिरनुवाकैः गर्गत्रिरात्र उक्तः । तस्य प्रथममहराह --
आभिप्लविकस्य प्रथमस्याह्नः आज्यबहिष्पवमानम् । माध्यंदिनश्च ॥१॥ इत्यादिना। उपास्मै गायता नरः (सा० ६५१-३) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ६५७-९)
इति बहिष्पवमानम् । अग्न-आ नो-मित्रायाहीन्द्राग्नी-(सा० ६६०-७१)त्याज्यानि । प्र सोमासो विपश्चित ( सा० ७६४-६) इति गायत्रं चाश्वं (ऊ० ६.२.१२) च। प्र सोम देववीतय (सा० ७६७-८) इति पज्रं (ऊ० ६.२.१३) च यौधाजयं (ऊ० १.२.१३) चौशन-(ऊ० १. १. ४)मन्त्यम् । यौधाजयमेकाक्षरनिधनमहीनकाण्डे पठितम् ॥१॥

311
अहीनः -- गर्गत्रिरात्रः (१) [अ. ६. ख. १६]

रथन्तरं (र० १. १. १) स्वारं च सौपर्णम् (ऊ० १४.१.१६) । शग्ध्यूषु शचीपत (सा० १५७९-८०) इति अभीवर्तः (ऊ० ११. २. ६)। स्वासु कालेयम् (ऊ० १.१. ७) ॥ २॥
इति पृष्ठानि ॥
स्वादिष्ठया मदिष्ठया (सा० ६८६-९१) इति गायत्रं स्वाशिरां चार्कोऽ-(र० ३.१. २) या पवस्व देवयुः (सा० ७७२) पवते हर्यतो हरिर् (सा० ७७३) इति सफा-(ऊ० १.२.१५) क्षारे (ऊ० १. २. १६)। प्र सुन्वानायान्धसः ( सा० १३८६-८) इत्यौदलं ( ऊ० ११. २. ३ ) चर्तनिधनमाज्यदोहम् (र० ३. २. ४)। अभि प्रियाणि ( सा० ७००-२) इति वैखानसम् (ऊ० १४. १. १८) अन्त्यम् ॥ ३ ॥
[ इत्यार्भवः पवमानः ]
माध्यंदिने सवने विहृतं होतुर्धिष्णीयमग्निं धारयित्वा तमाज्यदोहस्तवनकाले ज्वलयेयुः । तदुक्तं ब्राह्मणे --- आज्यदोहानामग्निमुपनिधाय स्तुवत (Cp. तां०ब्रा० २१.२.९ ) इत्यादिना । सफाक्षारे एकर्चे ॥ ३ ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १.१. ४) ॥ ४ ॥
त्रिवृत्प्रातःसवनम् । पञ्चदशं माध्यंदिनं सवनम् । सप्तदशं तृतीयं सवनम् ॥४॥
इति प्रथममहः ।। १६ ॥

द्वितीयमहः
द्वितीयमहराह --
उपोषु जातमप्तुरम् (सा० १३३५-७) दविद्युतत्या रुचा (सा० ६५४-६) पवस्वेन्दो वृषा सुतो (सा० ७७८-८०) राजामेधाभिरीयते ( सा० ८३३-५ ) इषे पवस्व धारय ( सा० ८४१-३) ॥ १ ॥
इति बहिष्पवमानम् ॥
कया ते अग्ने अङ्गिरः ( सा० १५४९-५१ ) पुरूरुणा चिद्ध्यस्ति (सा० ९८५-७) तमिन्द्रं वाजयामसि (सा० १२२२-४) इयं वामस्य मन्मनः (सा० ९१६-८) ॥ २॥
इत्याज्यानि ॥
अस्य प्रत्नामनुद्युतम् ( सा० ७५५-७ ) इति गायत्रं चामहीयवं (ऊ० ९. २. ३) चाभिसोमास आयवः (सा. ८५६-८) इति गौतमं (ऊ० २. १. १५) चान्तरिक्षं (र० १.१.६) च दैर्घश्रवसं (ऊ० १४.२.५) च द्विहिंकारं (ऊ० १४.२.७) चायं सोम (सा० १४७१-३) इति निधनमाज्यदोहम् (र० ३. २. ५) अन्त्यम् ॥ ३ ॥
इति माध्यंदिनः पवमानः ।।
गौतमं प्रथमायाम् । प्र हिन्वान इति द्विहिंकारमध्यास्यायाम् । प्रातःसवने विहृतस्य होतुर्धिष्ण्यस्य धारणम् । तस्याज्यदोहस्तवनकाले प्रज्वलनम् ॥ ३॥
स्वासु वामदेव्यम् ( सा० ६८२-४ ; ऊ० १. १. ५)। मोषु त्वा वाघतश्च न (सा० १६७५-६ ) इति गायत्रपार्श्वम्

313
अहीनः -- गर्गत्रिरात्रः (२) [अ. ६. ख. १७]

(ऊ. १४. २.९)। अस्तावि मन्म पूर्व्यम् (सा० १६७७-८) इति संतनि ( ऊ० १४. २. १०)। श्रयन्तीयस्यर्क्षु संकृति (सा० १३१९-२०, र० ३. २. ७) ॥४॥
_इति पृष्ठानि ॥
सन्तनिन उत्तरयोः स्तोत्रीययोः आदावेव कुशाविधानम् । अप्रस्तावास्वादा-(द्रा० श्रौ० ५. २. ११)विति वचनात् ॥ ४ ॥
यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं चाग्नेश्चार्कोऽ-(र० १. २. १)भि द्युम्नं बृहद्यशः (सा० १०११-९) सखाय आ निषीदत (सा० ११०७-९) इति वाचः साम (ऊ० १४. २.१४) शौक्तं (ऊ० १४. २.१५) च । पर्यूषु ( सा० १३६४-६) इत्यान्धीगवम् (ऊ० ६. १. १९) । इन्द्राय सोम पवते ( सा० १६७९-८१) इति यज्ञायज्ञीयम् (ऊ० १४. २. २१)। पवित्रं त (सा० ८७५-७) इत्यरिष्टम् (र० १. १.८) अन्त्यम् ॥ ५ ॥
[इत्यार्भवः पवमानः ॥]
 
विशोविशीयमग्निष्टोमसाम (ऊ० १५. १. २) ॥६॥
स्वास्वायुष उक्थानि ॥ ७॥
प्रमंहिष्ठीयं (ऊ० २. २. ५) हारिवर्णम् (ऊ० २. २.६) उद्वंशीय-(ऊ० ६.१.८)मित्युक्थानि । पञ्चदशं प्रातःसवनम् । सप्तदशं माध्यंदिनं सवनम् । एकविंशं तृतीयसवनं सोक्थम् ॥ ७ ॥
इति द्वितीयमहः ॥ १७ ॥

तृतीयमहः
तृतीयमहराह--
पवस्व वाचो अग्रियः ( सा० ७७५-७ ) एष देवो अमर्त्यः (सा० १२५६-६५) एष धिया यात्यण्व्या (सा० १२६६-७३)॥१॥
इति बहिष्पवमानम् ॥ १॥
होता देवो अमर्त्यो ( सा० १४७७-९) मित्रं वयं हवामहे (सा० ७९३-५) महाँ इन्द्रो य ओजसा-( सा० १३०७-९ ) इन्द्रे अग्ना नमो बृहद् (सा० ८००-२) ॥२॥
इत्याज्यानि ॥
उच्चा ते जातमन्धस ( सा० ६७२-४) इति गायत्रं च गौषूक्तं (ऊ० १२. १. २) च जराबोधीयं (ऊ० ११. १. १४) चर्षभश्च पावमानः (ऊ० १२. १.१) । प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यम् (सा० १४९४-६) इत्युत्सेधः (ऊ० १३. २. ११)। परीतो षिञ्चता सुतम् (सा० १३१३-५) इत्याभीषवम् (ऊ० ५. २. ६.) आथर्वणं (र० १.२. १२) पृश्नि (ऊ० १५. १.६ ) । तिस्रो वाचः (सा० ८६९-७१) इति त्रिणिधनमाज्यदोहम् ( र० ३.२.६ ) अन्त्यम् ॥ ३ ॥
इति माध्यंदिनः पवमानः॥ ]
पूर्ववदग्निमुपनिधायाज्यदोहस्तवनम् ॥३॥
बृहच्च (र० १.१.५ ) सत्रासाहीयं (ऊ० २. २. १२) च श्यैतं (ऊ० २. १. ३) च रौरवं (ऊ० १.१.२) च । ४॥
इति पृष्ठानि ॥
परि स्वानो गिरिष्ठा (सा० १०९३-५ ) इति गायत्रं च हाविष्मतं (ऊ० १५. १.८) च। स सुन्वे यो वसूनाम्

315
अहीनः -- गर्गत्रिरात्रः (३) [अ. ६.ख. १८]

(सा० १०९६-७) प्राणा शिशुर्महीनाम् (सा० १०१३-५) इति दीर्घ-( ऊ० ३. २. ११)श्रुध्ये (ऊ० १२. १. ५)। अयं पूषा रयिर्भग (सा० ८१८-२०) इति निषेधश्च (ऊ० १३. १. २) श्यावाश्वं ( सा० ११. २. १०) च क्रौञ्चं (ऊ० २. १. ९) च यज्ञायज्ञीयं (ऊ० १५. १. १३) च । परि प्र धन्व (सा० १३६७-९) इति वाजदावर्योऽ-(ऊ० १२. १. ७) या रुचा (सा० १५९०-२) इति नित्यवत्साः (र० ३.१.१२)। धर्ता दिव ( सा० १२२८-३० ) इति दीर्घतमसोऽर्कोऽ-(र० ३. १. १०)न्त्यः ॥ ४॥
इत्यार्भवः पवमानः ।।
वारवन्तीयमग्निष्टोमसाम स्वासु ( सा० १६३४-६ ; ऊ० १२. २. १७) ।। ५॥
ज्योतिष्टोमोऽतिरात्रः षोडशिमान् ॥६॥
आहीनिकी रात्रिः। एकविंशं प्रातःसवनम् । त्रिणवं माध्यंदिनं सवनम् । त्रयस्त्रिंश आर्भवः । चतुस्त्रिंशोऽग्निष्टोमः । एकविंशान्युक्थानि सषोडशिकानि । षोडशं प्रथमं रात्रिषाम । पञ्चदशी रात्रिः। त्रिवृत्संधिरिति । स्तोमाश्चतुस्त्रिंशस्य विष्टुतिः । एकादशभ्यो हिंकरोति । स तिसृभिः स सप्तभिः स एकया । एकादशभ्यो हिंकरोति स एकया स तिसृभिः स सप्तभिः । द्वादशभ्यो हिंकरोति सोऽष्टाभिः स एकया स तिसृभिरिति । उक्तं च । दाशरात्रिकेभ्यः एकया ज्यायस्त्वित्यादि । पूर्वमहर्द्वयं दधिभक्षान्तम् । उत्तममहरुदवसानीयान्तम् ॥
वाग्वै शबली-(तां० ब्रा० २१. ३)त्यनुवाकेन शबलीहोम उक्तः । स च सूत्रे व्याख्यातः। सहस्रपोषकामः शबलीहोमं कुर्वीते-(ला० श्रौ० ९. ८.१)त्यादिना ॥ ६॥
इति तृतीयमहः ॥ १८॥
गर्गत्रिरात्रः समाप्तः ॥

अश्वत्रिरात्रः
प्रथममहः

चतुष्टोमोऽग्निष्टोम एकविंश उक्थः सर्वस्तोमोऽतिरात्र (तां० ब्रा० २१. ४) इत्यनुवाकेनाश्वमेधत्रिरात्र उक्तः । राजा प्रतिज्ञोऽश्वमेधेन यजेत । ब्रह्मोदनभोजनकाले ब्रह्मोदनमुद्गाता भुञ्जीत । यजमानाच्च सहस्रं प्रतिगृह्णीयात् । सावित्रेष्टिसंस्थासु संवत्सरमहरहर्होतरि पारिप्लवमाचक्षाणे हिरण्यकशिपुन्यासीत । संवत्सरादूर्ध्वम् अश्वं बध्वा यजमाने दीक्षिते तदासनं स्वीकुर्यात् । सर्वेषां चाह्नां चात्वाले बहिष्पवमानेन स्तुवीरन् । तत्र प्रथममहराह --
पवस्व वाजसातये (सा० १०१६-८) इति तिस्रोऽनुष्टुभश्चतस्रो गायत्रीः करोति ॥ १॥ पज्रयौधाजये अन्तरा गौङ्गवम् (ऊ० ९. २. १७) ।
औदलाज्यदोहे गौतमम् (ऊ० ११. २. १३) ॥ २ ॥
समानमितरं प्रथमेनाह्ना गर्गत्रिरात्रस्य ॥३॥
इति । पवस्व वाजसातयोम् । देवेभ्यो मधुमत्तरोम् । वत्सं जातं न मातरोम् । पृथिवीं चातिजभ्रिषोम् (सा० १०१६-८) इति बहिष्पवमानम्।
अग्न-आ नो-मित्रायाहीन्द्राग्नी-(सा० ६६०-७१)त्याज्यानि। प्र सोमासो विपश्चित (सा० ७६४-६) इति गायत्रं चाश्वं (ऊ० ६.२.१२) च। प्र सोम देववीतय (सा० ७६७-८) इति पज्रम् (ऊ० ६. २. १३) गौङ्गवं (ऊ० ९.२.१७) यौधाजय-(ऊ० १. २. १३)मिति सामतृचः । औशन-( ऊ० १. १. ४ )मन्त्यम् । त्रीन्यतरस्यां
संभवेयु-(ला० श्रौ० ६. ३. १७)रिति वचनात् । बृहत्यामेकर्चकरणम् । रथन्तरं (र० १. १. १ ) च स्वारं च सौपर्णम् (र० १४.

317
अहीन:-अश्वत्रिरात्रः (१) [अ. ६. ख. १९

१.१६) । शग्ध्यूषु शचीपत (सा० १५७९-८०) इत्यभीवर्तः (र० ११. २.६)। स्वासु कालेय-( र० १. १. ७ )मिति पृष्ठानि । स्वादिष्ठय-(सा० ६८६-९१)ति गायत्रं च स्वाशिरामर्कः (र० ३. १. २)। अया पवस्व देवयुः (सा० ७७२) पवते हर्यतो हरिर् (सा० ७७३) इति एकर्चयोः सफाक्षारे (ऊ० १. २. १५-६) प्र सुन्वानायान्धस (सा० १३८६-८) इत्यौदलं (ऊ० ११. २. ३) गौतमं (ऊ० ११. २. १३) चर्तनिधनं चाज्यदोहम् (र० ३.२.४)। अभि प्रियाणी-(सा० ७००-२)ति वैखानसमन्त्यम् (ऊ० १४.१.१८) । यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) । प्रथमचतुष्टोमवत् स्तोमक्लृप्तिः । विष्टुतयः चतुर्विंशस्य त्वेकस्मिन्नेव तृचे चत्वारः षट्काः। पर्यायाद् द्विकविष्टावा इति विशेषः । अथवैवं विष्टुतिः -- षड्भ्यो हिंकरोति स तिसृभिः स द्वाभ्यां स एकया । षड्भ्यो हिंकरोति स एकया स तिसृभिः स द्वाभ्याम् । षड्भ्यो हिंकरोति स द्वाभ्यां स द्वाभ्यां स द्वाभ्याम् । षड्भ्यो हिंकरोति स द्वाभ्यां स एकया स तिसृभिरिति । तदुक्तम् -- उपोत्तमो वा द्विकविष्टावोऽश्वमेधेऽष्टादशादितरे (ला० श्रौ० ६. ८. १३) इति । पञ्चदशपर्यायौ पूर्वावेकविंशस्योत्तराविति वा पर्यायक्लृप्तिः । अश्वमेधेनावभृथत्वमह्नां केचिदध्वर्यव आमनन्ति । तत्र सूत्रम् -- अश्वत्रिरात्रे नानावभृथान्यहानि । तेषां प्रथमस्य सनादग्न इत्यवभृथसाम । यद्वा उ विश्पतिरिति द्वितीयस्य । त्यग्नाइरिति वे-(ला० श्रौ० २.१२.६-८)ति । इतरथा दधिभक्षणान्तं द्वयम् । तस्मिन् पक्षे अहीनन्यायेन बहिष्पवमानेन स्तवनम् ॥३॥
इति प्रथममहः ॥ १६ ॥

द्वितीयमहः
द्वितीयमहराह --
उपास्मै गायता नरः ( सा० ६५१-३ ) उपोषु जातमप्तुरं (सा० १३३५-७) दविद्युतत्या रुचा ( सा० ६५४-६) एते असृग्रमिन्दवो (सा० ८३०-२) राजामेधाभिरीयते (सा० ८३३-५) वृषा सोम द्युमाँ असि (सा० ७८१-३) इषे पवस्व धारय (सा० ८४१-३) ॥ १ ॥
इति बहिष्पवमानम् ॥
अभि सोमास आयव (सा० ८५६-८) इति गौतमम् ( ऊ० २. १. १५) अन्तरिक्षं (र० १. १. ६) दैर्घश्रवसम् (ऊ० १४. १. ५)। त एकर्चाः । सन्तनि तिसृषु (ऊ० १४. २. ७)। पौरुमद्गं ( ऊ० २. १. १४) गायत्रपार्श्वं (ऊ० ६. २. ८) मैधातिथं (ऊ० ९. ३. ६) त एकर्चाः । द्विहिंकारं तिसृषु (ऊ० ४. २. ७) । महानाम्न्यश्च वामदेव्यं ( ऊ० १. १. ५) च पार्थुरश्मं च (र० ३. २.८) श्रावन्तीयस्यर्क्षु संकृति (सा० १३१९-७० , र० ३.२.७) ॥ २ ॥
समानमितरं मध्यमेनाह्ना गर्गत्रिरात्रस्य ॥३॥
इति । अस्मिन्नहनि अश्वस्य वालधिमालभ्य बहिष्पवमानं सर्पेयुः ।
अथवा अध्वर्युमेव पुच्छमालभते । तमितरे यथाकाममन्वालभेरन् । सर्पत्सु उद्गातारं यजमानो ब्रूयात् । उद्गातरुप त्वा वृणे शतेन
गवां निष्केण चाश्वो ममोद्गास्यतीति। अस्यार्थः । उद्गातस्त्वां
विहायाश्वमुद्गातारं वृणे शतेन गवां निष्केण चालंकारेण । अश्वो ममोद्गास्यतीति । अश्वमास्तावमाक्रमय्य वडवां दर्शयेयुः। तां

319
अहीनः -- अश्वत्रिरात्रः (२) [अ. ६. ख. २०)

यदाश्वोऽभिक्रन्देत् । अथ यजमान उद्गातारं ब्रूयात् । उद्गातरुप त्वा वृणे शतेन चैव निष्केण च । त्वमेव ममोद्गास्यसीति । उद्गात्रे गवां शतं निष्कं च दद्यात् । उदञ्चमश्वमुत्क्रमय्य आस्तावे यो म आत्मेत्युपवेशानन्तरमुद्गाता अश्वव्रतेन स्तुयात् अभि वाजी विश्वरूप (सा० १८४३-५ ) इति तृचस्थेन । उत्तरयोरपि स्तोत्रीययोर्हौहोईत्यादि स्तोत्रं प्रतिपदमाहरेत् । अश्व स्त्रिष्टुबश्व इत्यृष्यादयः। भक्तिविभागेन प्रयोजनम् । एककर्तृकत्वात् ॥
 अथ बहिष्पवमानेन स्तुवीरन् । उपास्मै गायता नर (सा. ६५१-२) इत्यादीषे पवस्व धारये-(सा० ८४१-३) त्यन्तं बहिष्पवमानम् । हिरण्यकशिपुन्यासीन उद्गाता बहिष्पवमानेन स्तुत्वा स एव तद्धरेदजिनम् । एककर्तृत्वात् ॥
अथाभिमेधनम् । या पत्नीनां प्रियतमा यजमानस्येत्यादिना विहितम् । स्वाहाकृतिभिश्चरित इत्यादिना ब्रह्मोद्यवदनं च। ततो धिष्ण्योपस्थानादि कार्यम् । कया ते अग्ने अङ्गिरः (सा० १५४९-५१) पुरूरुणा चिद्ध्यस्ति (सा० ९८५-७) तमिन्द्रा वाजयामसि (सा० १२२२-४) इयं वामस्य मन्मन (सा० ९१६-८) इत्याज्यानि । अस्य प्रत्ने-(सा० ७५५-७)ति गायत्रं चामहीयवं (ऊ० ९.२.३) च। अभि सोमास आयव (सा० ८५६-८) इति गौतम-(ऊ. २.१.१५ )मन्तरिक्षम (र० १.१.६) दैर्घश्रवस-(ऊ० १४. २. ५)मिति सामतृचः । संतनि ( ऊ० १४. २.१० ) तिसृषु । पौरुमद्ग-(ऊ० २.१.१४) गायत्रपार्श्व-(ऊ० ४. २. ८)मैधातिथ-(ऊ० ९.३.६)मिति सामतृचः। द्विहिंकारं (ऊ० १४.२.६ ) तिसृषु।
अयं सोम (सा० १४७१-३) इतीनिधनमाज्यदोहमन्त्यम् (र० ३. २. ५)। महानाम्न्यश्च । वामदेव्यं ( ऊ० १. १. ५) च पार्थुरश्मं च श्रायन्तीयस्यर्क्षु (सा० १३१९-२०) संकृती-(र० ३. २. ७) ति पृष्ठानि । महानाम्नीनां शक्वरी छन्दः । पार्थुरश्मस्य पङ्क्तिः । यस्ते मद (सा० ८१५-७) इति गायत्रं चाग्नेश्चार्कः (र० १. २. १) । अभि द्युम्नं बृहद्यशः (सा० १०११-२) सखाय आ निषीदते-(सा० ११५७-९)ति वाचः साम (ऊ० १४. २. १४ ) शौक्तं (ऊ० १४. २. १५) च। पर्यूषु (सा० १३६४-६) इति आन्धीगवम् (ऊ० ६. १. १९) । इन्द्राय सोम पातवे (सा० १६७९-८१ इति यज्ञायज्ञीयम् (ऊ०. १४. २. २१)। पवित्रं ते ( सा० ८७५-७ ) इत्यरिष्ट-(र० १. १. ८)मन्त्यम् । स्वासु विशोविशीयमग्निष्टोमसाम (ऊ० १५. १. २) । प्रमंहिष्ठीयं (ऊ० २. २. ५) हारिवर्णम् (ऊ० २. २. ६) उद्वंशीय-( ऊ० ६. १. ८ ) मित्युक्थानि । सर्वमेकविंशम् ॥ ३॥

इति द्वितीयमहः ।। २० ॥
 
तृतीयमहः
तृतीयमहराह --
पवस्व वाचो अग्रिय (सा० १०१६-८) पवस्वेन्दो वृषा सुतः (सा० ७७८-८०) पवमानस्य त कवे (सा० ६५७-९) ॥१॥
 इति बहिष्पवमानम् ॥
गायत्रादुत्तरे चत्वार एकर्च्चाः । उत्तमं च बार्हतम् । अनुष्टुभि त्रय एकर्च्चाः । उत्तमं तृचे ॥ २ ॥
समानमितरं उत्तमेनाह्ना गर्गत्रिरात्रस्य ॥ ३ ॥
इति । होता देवो अमर्त्यो (सा० १४७७-९) मित्रं वयं हवामहे (सा० ७९३-५) महाँ इन्द्राय ओजसा ( सा० १३०७ -९ ) इन्द्रे अग्ना नमो बृहद् (सा० ८००-२) इत्याज्यानि ॥

321
अहीन: - अश्वत्रिरात्रः (३) [अ. ६. ख. २१]

उच्चा ते (सा० ६७२-४) इति गायत्रं तिसृषु । गोषूक्तं (ऊ० १२.१. २) जराबोधीय-(ऊ० ९.१.१४)मृषभः पवमान (ऊ० १२. १. १) इति सामतृचः । प्रत्नं पीयूषम् (सा० १४९४-६) इत्युत्सेध (ऊ० १३. २. ११) एकस्याम् । परीतो षिञ्चते-(सा० १३१३-५)ति आभीशवं (ऊ० ५. २. ६) तिसृषु । आथर्वणं (र० १. २. १२) तिसृषु । पृश्नि (ऊ० ७. २. ३) एकस्याम् । तिस्रो वाच ( सा० ८५९-६१ ) इति त्रिणिधनमाज्यदोह-(र० ३. २.६)मन्त्यम् । बृहच्च (र० १. १. ५) सत्रासाहीयं (ऊ० २. २. १२) च श्यैतं (ऊ० २.१.३) च रौरवं (ऊ० १. १. २) चेति पृष्ठानि । परिस्वानो गिरिष्ठा (सा० १०९३-५) इति गायत्रं च हाविष्मतं (ऊ० १५. १. ८) च । स सुन्वे यो वसूनाम् (सा० १०९६-७) प्राणा शिशुमहीनाम् (सा० १०१३-५) इति दीर्घ-(ऊ० ३. २. ११)श्रुध्ये (ऊ० १२. १. ५)। अयं पूषा (सा० ८१८-२०) इति निषेधः (ऊ० १३.१.२) श्यावाश्वं (ऊ० ११.२.१०) क्रौञ्च-(ऊ० २. १. ९)मिति सामतृचः। यज्ञायज्ञीयं (ऊ० १५. १. १३) तिसृषु। परि प्र धन्वे-(सा० १३६७-९)ति वाजदावर्यः (ऊ० १२.१.७ ) अया रुचे-(सा० १५९०-२)ति नित्यवत्साः (र० ३.१.१२) । धर्ता दिव (सा० १२२८-३०) इति दीर्घतमसोऽर्कोन्त्यः (र० ३. १.१०)। वारवन्तीयमग्निष्टोमसाम (सा० १६३४-६, ऊ० १२. २. १७)। साकमश्वं (ऊ० १. १. १५) सौभरं (ऊ० १.१.१६) नार्मेध-(ऊ० १.११.७)मित्युक्थानि। गौरीवितं (ऊ० १.२.१८) षोडशिसाम । आहिनीकी रात्रिः संधिः । सर्वस्तोमोऽतिरात्रवत् स्तोमाः । त्रिवृद्बहिष्पवमानम् । पञ्चदशान्याज्यानि । सप्तदशो माध्यंदिनः पवमानः। एकविंशानि पृष्ठानि । त्रिणव आर्भवः । त्रयस्त्रिंशोऽग्निष्टोमः। प्रत्यवरोहीण्युक्थानि । त्रिणवं प्रथमम् । द्वे एकविंशे सषोडशिके। पञ्चदशी रात्रिः। त्रिवृत्संधिरिति । अहावो हावा इत्यवभृथसाम । अश्वमेधविकल्पाः सूत्रत एवावधार्याः ॥३॥
इति तृतीयमहः ॥ २१ ॥

अश्वत्रिरात्रः समाप्तः ॥


बैदत्रिरात्रः
त्रयस्त्रिवृतोऽतिरात्राः सर्वे षोडशिमन्तः ( तां० ब्रा० २१-५ ) इत्यनुवाकेन बैदत्रिरात्र उक्तः। आद्यन्तयोरह्नोश्चात्वाले मध्यमस्य बहिष्पवमानस्तवनम् । अथवा प्रथमस्य चात्वाले परयोः सदस्येव । तदुक्तम् - बैदत्रिरात्रे सत्रं न्यायं गौतमोऽहीनं न्यायं धानंजय्य (ला० श्रौ० २२. ४-५) इति ॥

प्रथममहः
तत्र प्रथमस्याह्नः कल्पः --
प्र सोमासो विपश्चित (सा० ७६४-६) इति गायत्रमेकस्याम् । आश्वमेकस्याम् (ऊ० १. २. २१)। जराबोधीयमेकस्याम् (ऊ० १४. १.१२) । प्र सोम देववीतये (सा० ७६७-८) इति गौङ्गवमेकस्याम् ( ऊ० ९.२. १७ )। पज्रमेकस्याम् (ऊ० ६. २. १३)। यौधाजयमेकस्याम् (ऊ० १. २. ३)। औशनम् (ऊ० ५. १. ११) औपगवम् ( ऊ० ४.१.१८)

323
अहीनः-बैदत्रिरात्रः (१) [अ. ६. ख. २२]
 
आष्टादंष्ट्रम् (ऊ० ७. १. ११)। प्रत्यस्मै पिपीषत (सा० १४४०-२) इति नानदं षोडशिसाम (ऊ० १०.१.१) ॥१॥
रात्रिः संधिः । समानमितरं प्रथमेनाह्ना गर्गत्रिरात्रस्य ॥ २ ॥
इति । उपास्मै गायता नरः (सा० ६५१-३) पवमानस्य ते वयम् (सा० ७८७-९) पवमानस्य ते कवे (सा० ५५७-९) इति बहिष्पवमानम्।
अग्न आ नो मित्रायाहीन्द्राग्नी-( सा० ६६०-७१ )त्याज्यानि । प्र सोमासो विपश्चित ( सा० ७६४-६) इति गायत्रम् आश्वं (ऊ० ६.२.१२) जराबोधीय-(ऊ० १४.१.१२)मिति सामतृचः । प्र सोम देववीतये (सा० ७६७-८) इति गौङ्गवं (ऊ० ९.२.१२) पज्रं ( ऊ० ६. २.१३ ) यौधाजय-( ऊ० १. २. १३ )मिति सामतृचः । औशन-(ऊ० १. १. ५)मन्त्यम् । रथन्तरं (र० १.१.१) च स्वारं च सौपर्णम् (ऊ० १४. १. १६)। शग्ध्यूषु शचीपत (सा० १५७९-८०) इत्यभीवर्तः (ऊ० ११. २. ६)। स्वासु कालेय-(ऊ० १.१.७)मिति पृष्ठानि । स्वादिष्ठये-(सा० ६८९-९१)ति गायत्रं च स्वाशिरामर्कः (र० ३. १. २)। अया पवस्व देवयुः पवते हर्यतो हरि-(सा० ७७२-३)रिति सफाक्षारे (ऊ० १.२.१५-६)। प्र सुन्वानायान्धस (सा० १३८६-८) इति औदलं (ऊ० ११.२.३) चर्तनिधनं चाज्यदोहम् (र० ३. २. ४)। अभि प्रियाणि (सा० ७००-२) इति वैखानस-(ऊ० १४. १. १८)मन्त्यं तिसृषु । इतराण्याद्यासु यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४)। प्रेष्ठं व (सा० १२४४-६) इत्यौशनम् ( ऊ० ५. १. ११ ) । त्वं न इन्द्रे-(११६९-७१)त्यौपगवम् (ऊ० ४.१.१८)। इन्द्रं विश्वे(सा० ८२७-९)त्याष्टादंष्ट्रयोरुत्तर-( ऊ० ७. १. ११ ) मित्युक्थानि । उत्तरमभिप्लववैदत्रिरात्रयो-( उ० ग्र० सू० ४.४ )रित्युपग्रन्थवचनात् उत्तरमित्युक्तम् । प्रत्यस्मै पिपीषत (सा० १४४०-२) इति नानदं (ऊ० १०.१. १) षोडशिसाम। रात्रिराहीनिकी। सर्वं त्रिवृत् ॥२॥
इति प्रथममहः ॥ २२ ॥
 
द्वितीयमहः
द्वितीयस्याह्नः
उपोषु जातमप्तुरम् ( सा० १३३५-७) दविद्युतत्या रुचा (सा० ६५४-६) इषे पवस्व धारया (सा० ८४१-३ ) ॥
। इति बहिष्पवमानम् ॥
पर्यूषु (सा० १३६४-६) इति श्यावाश्वम् (ऊ० ६.१.१८)। इन्द्राय सोमपातव (सा० १०२५-७) इति आन्धीगवम् (ऊ० १२. २.३)। पवित्रं त (सा० ८७५-७) इति यज्ञायज्ञीयमन्त्यम् (ऊ० १५. १.१)। उद्वंशीयस्य लोके तैरश्च्यम् (ऊ० २. २. ७) । उद्वंशीयं ( ऊ० ६.१.८) षोडशिसाम रात्रिः संधिः ॥ १॥
समानमितरं मध्यमेनाह्ना गर्गत्रिरात्रस्य ॥ २ ॥
इति । उपोषु जातमप्तुरं (सा० १३३५-७) दविद्युतत्या रुचा (सा० ६५४-६) इषे पवस्त्र धारये-( सा० ८४१-३)ति बहिष्पवमानम् । कया ते अग्ने अङ्गिरः (सा० १५४९-५१) पुरूरुणा चिद्धयस्ति (सा० ९८५-७) तमिन्द्रं वाजयामसि (सा० १२२२-४) इयं वामस्य मन्मनः (सा० ९१६-८) इत्याज्यानि । अस्य प्रत्ने-(सा० ७५५-७)ति गायत्रं चामहीयवं (ऊ० ९. २. ३) च। अभि सोमास आयवः (सा० ८५६-८) इति गौतमं (ऊ० २. १. १५) चान्तरिक्ष (र० १.१.६) च दैर्घश्रवसं (ऊ० १४. २. ५) च द्विहिंकारं (ऊ० १४. २. ६) च । अयं सोम ( सा० १४७१-३) इतीनिधनमाज्यदोह-(र० ३. २. ५)मन्त्यम् । अन्त्यवर्जमेकर्चाः। तत्र

325
अहीनः --बैदत्रिरात्र: (३) [अ. ६. ख. २४]

गौतमान्तरिक्षदैर्घश्रवसानि सामतृचः । द्विहिंकारमध्यास्यायाम् । अध्यास्यायां चेत्यधिकृत्य । चतुरो नानास्तोत्रीयास्वि-( ला० श्रौ० ६. ३. २३)ति वचनात् । स्वासु वामदेव्यम् (सा० ६८२-४ ; ऊ० १. १. ५)। मोषु त्वा वाघतश्चन (सा० १६७५-६) इति गायत्रपार्श्वम् (ऊ० १४. २. ९) । अस्तावि मन्म पूर्वम् (सा० १६७७-८) इति संतनि (ऊ० १४. २. १०)। श्रायन्तीयस्यर्क्षु ( सा० १३१८-२० ) संकृती-(र० ३. २. ७)ति पृष्ठानि । यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं चाग्नेश्चार्कः (र० १. २. १)। अभि द्युम्न (सा० १०११-२) सखाय आ निषीदते-(सा० ११५७-९)ति वाचःसाम (ऊ० १४. २. १४)। शौक्तं (१४. २. १५) च। पर्यूष्वि-(सा० १३६४-६)ति आन्धीगवम् (ऊ० ६. १. १९) । इन्द्राय सोम पातवे (सा० १६७९-८१) इति यज्ञायज्ञीयम् (ऊ० १४. २. २१)। पवित्रं त ( सा०८७५-७) इति अरिष्ट-(र० १.१.८)मन्त्यम् । अन्त्यवर्जमेकर्चाः। स्वासु विशोविशीय-(ऊ० १५. १. २)मग्निष्टोमसाम। प्रमँहिष्ठीयं (ऊ० २.२.५) हारिवर्णं (ऊ० २. २. ६) तैरश्च्य-( ऊ० २. २. ७) मित्युक्थानि । उद्वंशीयं (ऊ० ६.१.८) षोडशिसाम । रात्रिराहीनिकी संधिः । सर्वं त्रिवृत् ॥ २॥
इति द्वितीयमहः ।। २३ ॥

तृतीयमहः
तृतीयस्याह्नः
पवस्व वाचो अग्रियः (सा० ७५५-७ ) पवस्वेन्दो वृषा सुतः (सा० ७७८-८०) आ ते दक्षं मयोभुवम् (सा० ११३७-९)॥१॥
इति बहिष्पवमानम् ॥
उद्धरति जराबोधीयं सतोबृहती द्विपदातिच्छन्दसश्च ॥२॥
प्रतिलोमं बार्हतानि ।३॥
अयं पूषा रयिर्भग ( सा० ८१८-१०) इति दीर्घतमसोऽर्कः (र० ३. २. ११) । क्रौञ्चं ( ऊ० २.१.९) च । धर्ता दिवः (सा० १२२८-३०) इति यज्ञायज्ञीयम् (ऊ० १५.१.१५) अन्त्यम् ॥४।
समानमितरमुत्तमेनाह्ना गर्गत्रिरात्रस्य ॥५॥
इति । पवस्व वाचो अग्रियः (सा० ७७५-७) पवस्वेन्दो वृषा सुतः ( सा० ७७८-८० ) आ ते दक्षं मयोभुवम् ( सा० ११३७-९ ) इति बहिष्पवमानम् । होता देवो अमर्त्यो-(सा० १४७७-९) मित्रं वयं हवामहे (सा० ७९३-५) महा इन्द्रो य ओजसा (सा० १३०७-९) इन्द्रे अग्ना नमो बृहदि-(सा० ८००-२)त्याज्यानि । उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रं च गोषूक्तं (ऊ० १२. १. २) च ऋषभः पवमानः (ऊ० १२. १. १)। परीतो षिञ्चता सुतम् ( सा० १३१३-५ ) इति पृश्नि (ऊ० १५. १. ६)
आथर्वण-(र० १. २. १२)माभीशवम् (ऊ० ५. २.६)। तिस्रो वाच ( सा० ८५९-६१) इति त्रिणिधनमाज्यदोह-(र० ३.२.६) मन्त्यम् । अन्त्यव्यतिरिक्ता एकर्चाः । तत्र गायत्री बृहत्यौ सामतृचौ । बृहच्च (र० १. १. ५) सत्रासाहीयं (ऊ० २.२.१२) च श्यैतं (ऊ० २. १.३) च रौरवं (ऊ० १.१.२) चेति पृष्ठानि । परिस्वानो गिरिष्ठा ( सा० १०९३-५) इति गायत्रहाविष्मते (ऊ० १५. १. ८)। स सुन्वे यो वसूनाम् (सा० १०९६-७) प्राणा शिशुर्महीनाम् ( सा० १०१३-५ ) इति दीर्घ-(ऊ० ३. २. ११)श्रुध्ये (ऊ० १२. १. ५) । अयं पूषा रयिर्भग (सा० ८१८-१०) इति दीर्घतमसोऽर्कः (र० ४. ३. ८) क्रौञ्चं

327
अहीनः-छन्दोमपवमानत्रिरात्रः [अ. ६. ख. २५]

(ऊ० १५.१.१७) च। धर्ता दिवः (सा० १२२८-३०) इति यज्ञायज्ञीय(ऊ० १५.१.१५)मन्त्यम् । अन्त्यमेव तृचे । वारवन्तीय-(ऊ० ३.२.८ )मग्निष्टोमसाम । साकमश्वं (ऊ० १.१.१५) सौभरं ( ऊ० १.१.१६) नार्मेध-(ऊ० १.१.१७)मित्युक्थानि । गौरीवितं (ऊ० १.२.१८) षोडशिसाम । रात्रिः संधिः। सर्वं त्रिवृत् । प्रथमं रात्रिषाम । षोडशं वा। तत् बैदोत्तमेऽप्याचार्या इति वचनात् ॥ ५ ॥
इति तृतीयमहः॥ २४॥
बैदत्रिरात्रः समाप्तः॥

छन्दोमपवमानत्रिरात्रः
प्रथममहः
चतुर्विंशाः पवमानाः (तां० ब्रा० २१. ६) इत्यनुवाकेन छन्दोमपवमान उक्तः। तस्य प्रथमस्याह्नः कल्पः --
सांवत्सरिकस्य विषुवतो बहिष्पवमानम् । उभौ पर्यासौ । अश्वादुत्तरे । सोमसाम च (ऊ० १४. १.१३) रोहितकूलीयं (ऊ० १४. १. १४) च । पवस्वेन्द्रमच्छे-( सा० ६९२-६ )ति सफा-(ऊ० १. १. ९) क्षारे (ऊ० १४. १. १७) ॥१॥
समानमितरं प्रथमेनाह्नाश्वत्रिरात्रस्य ॥ २ ॥
इति। सांवत्सरिकस्येति विषुवदतिरात्रव्यावृत्त्यर्थम् । उपास्मै गायता नरः (सा० ६५१-३) बभ्रवे नु स्वतवसे ( सा० १४४४-९) प्र स्वानासो रथा इव (सा० १४१९-२७) पवमानस्य ते वयम् ( सा० ७८७-९) पवमानस्य ते कवे ( सा० ६५७-९) इति बहिष्पवमानम् । अग्न आ याहि वीतय (सा० ६६०-७१) इत्याज्यानि । प्र सोमासो विपश्चित (सा० ७६४-६) इति गायत्रं चाश्वं (ऊ० ६.२.१२) च सोमसाम (ऊ० १४.१.१३) च रोहितकूलीयं (ऊ० १४.१.१४) च । प्र सोम देववीतय (सा० ७६७-८) इति पज्रं (ऊ० ६.२.१३) च गौङ्गवं (ऊ० ९.२.१७) च यौधाजयं (ऊ० १.२.१३) चौशन-(ऊ० १.१.४)मन्त्यम् । रथन्तरं (र० १. १. १) च स्वारं च सौपर्णम् (र० १४. १. १६) शग्ध्यूष्वि-(र० ११. २. ६)त्यभीवर्तः (र० ११. २. ६) । स्वासु कालेय-(र० १. १. ७)मिति पृष्ठानि । स्वादिष्ठये-(सा० ६८९-९१)ति गायत्रं च स्वाशिरामर्कः (र० ३.१.२)। पवस्वेन्द्रमच्छे- (सा०६९२-६)ति सफा-( ऊ० १.१.९ )क्षारे ( ऊ० १४.१.१७)। प्र सुन्वानायान्धसः (सा० १३८६-८) इति औदलं (ऊ० ११.२.२) च गौतमं (ऊ० ११. २.१३) चर्तनिधनमाज्यदोहम् (र० ३.२.४)। अभि प्रियाणी-(सा० ७००-२)ति वैखानस-(ऊ० १४.१.१८)मन्त्यम् । यज्ञायज्ञीय-(ऊ० १.१.१४)मग्निष्टोमसाम । चतुर्विंशाः पवमानाः। त्रिवृन्त्याज्यानि ।
पञ्चदशानि पृष्ठानि । सप्तदशोऽग्निष्टोमः । नात्र स्तोमानां चतुष्पर्यायत्वम् ॥ २॥
इति प्रथममहः ॥२५ ।।

द्वितीयमहः
द्वितीयस्याह्नः --
वृषा सोम द्युमाँ असि (सा० ७८१-३) वृषा ह्यसि भानुना (सा० ७८४-६) एते सोमा अभि प्रियम् (सा० ११७८-८६) सोमः पुनानो अर्षति (सा० ११८७-९५ ) उत्ते शुष्मास

329
अहीनः -- छन्दोमपवमानत्रिरात्रः (२) [अ. ६. ख. २६]

ईरते (सा० १२०५-९) इति पुरस्तात् पर्यासस्याहरति । आमहीयवादुत्तराण्याशु भार्गवप्रभृतीनि षट् (ऊ० १४. १. १९-२०; १४. २. १-४)। द्विहिंकारादुत्तराण्यच्छिद्रं च (ऊ० ४. २. १२) मैधातिथं ( ऊ० ९. ३. ६) च पौरुहन्मनम् (ऊ० १४. २. ८) । अग्नेश्चार्कादुत्तराणि सुरूपप्रभृतानि चत्वारि । यज्ञायज्ञीयात् पूर्वाण्यासितं (ऊ० १४. २. १६) च कौत्सं च (१४. २. १७) शुद्धाशुद्धीयं च (ऊ० १४. २. १८) क्रौञ्चं च (ऊ० १४. २. १९) रयिष्ठम् ( ऊ० १४. २. २०)॥ १॥
समानमितरं मध्यमेनाह्ना गर्गत्रिरात्रस्य ॥ २ ॥
इति । उपोषु जातमप्तुरम् ( सा० १३३५-७ ) दविद्युतत्या रुचा (सा० ६५४-६) पवस्वेन्दो वृषा सुतः (सा० ७७८-८०) राजा मेधाभिरीयते (सा० ८३३-५) वृषा सोम द्युमाँ असि (सा० ७८१-३) वृषाह्यसि भानुना ( सा० ७८४-६ ) एते सोमा अभि प्रियम् (सा० ११७८-८६) सोमः पुनानो अर्षति (सा० ११८७-९५) उत्ते शुष्मास ईरते (सा० १२०५-९) इषे पवस्व धारये-(सा० ८४१-३)ति बहिष्पवमानम् । कया ते अग्ने अङ्गिरः (सा० १५४९-५१) पुरूरुणा चिद्धयस्ति (सा० ९८५-७) तमिन्द्रं वाजयामसि (सा० १२२२-४) इयं वामस्य मन्मनः ( सा० ८१६-८) इत्याज्यानि । अस्य प्रत्ने-(सा० ७५५-७)ति गायत्रं चामहीयवं (ऊ० ९.२.३) चाशुभार्गवं (ऊ० १४. १. १९) च मार्गीयवं (ऊ० १४.१.२०) च सौमित्रं (ऊ० १४.२.१) चैटतं (ऊ० १४. २. २) च साकमश्वं (ऊ० १४.२.३) च विलम्बसौपर्णं (ऊ० १४.२.४) च । अभि सोमास आयव (सा० ८५६-८) इति गौतमं चान्तरिक्षं (र० १.१.६) च दैर्घश्रवसं च । द्विहिंकारं (ऊ० ४.२.७)चाच्छिन्द्रं (ऊ० ४.२.१२) च मैधातिथं (ऊ० ९.३.६) च पौरुहन्मनं (ऊ० ४.२.९) च । अयं सोम ( सा० १४७१-३ ) इति ईनिधनमाज्यदोह-(र० ४.१.२)मन्त्यम् । गौतममाद्यायाम् । पौरुहन्मनमध्यास्यायाम् । स्वासु (सा० ६८२-४) वामदेव्यम् (ऊ० १.१.५)। मोषु त्वा वाघतश्चने-(सा० १६७५-६)ति गायत्रपार्श्वम् (ऊ० १४.२.९)। अस्तावि मन्म पूर्व्यम् (सा० १६७७-८) इति सन्तनि (ऊ० १४.२.१०) । श्रायन्तीयस्यर्क्षु (सा० १३१९-२०) संकृती-( र० ४.१. ४)ति पृष्ठानि । यस्ते मदो वरेण्य ( सा० ८१५-७ ) इति गायत्रं चाग्नेश्चार्कः (र० १.३.१) सुरूपं च भासं ( ऊ० १४. २. ११-१२ ) च काक्षीवतं (ऊ० १२.२.९ ) च गायत्रीसामासितं (ऊ० १४.२.१३) च। अभिद्युम्नं बृहद्यशः ( सा० १०११-२) सखाय आ निषीदत (सा० ११५७-९) इति वाचःसाम शौक्तं (ऊ० १४. २.१४-५) चैकर्च्चयोः । पर्यूष्वि(सा० १३६४-६)त्यान्धीगवम् (ऊ० ६.१. १९)। इन्द्राय सोम पातवे (सा० १६७९-३१) इति आसितं (ऊ० १४.२.१६) च कौत्सं (ऊ. १४.२.१७) च शुद्धाशुद्धीयं (ऊ० १४.२.१८) च क्रौञ्चं (ऊ० १४.२.१९) च रयिष्ठं (ऊ० १४.२.२०) च यज्ञायज्ञीयं (ऊ० १४. २. २१) च। पवित्रं त (सा० ८७५-७) इत्यरिष्ट- (र० १.१.८)मन्त्यम् । स्वासु विशोविशीय-(ऊ० १५.१.२)मग्निष्टोमसाम । प्रमँहिष्ठीयं (ऊ. २. २. ५) हारिवर्ण-(ऊ० २. २. ६ )मुद्वंशीय-( ऊ० ६.१.८ )मित्युक्थानि । चत्वारिंशाः पवमानाः । पञ्चदशान्याज्यानि । सप्तदशानि पृष्ठानि । एकविंशोऽग्निष्टोमः सोक्थः इति स्तोमाः ॥२॥
इति द्वितीयमहः ॥२६ ।।

331
अहीनः--छन्दोमपवमानत्रिरात्रः (३) [अ. ६. ख. २७]

तृतीयमहः
तृतीयस्याह्नः कल्पः --
अष्टर्चादु-( सा० १२६६-७३ )त्तरान्नवमादह्नश्चतुरः षडृचा-(सा० १२७४-९७ )नुपहरति । आ ते दक्षं मयोभुवम् ( सा० ११३७-९) इति पर्यासः । ऋषभात् पवमानादुत्तराणि सुरूपं (ऊ० १५. १. ३) चादारसृच्चे-( ऊ० १५. १. ४)डानां च संक्षारः (ऊ० १५. १. ५)। स्वारं च सैन्धुक्षितम् (ऊ. १२. २. ७)। पृश्निन उत्तराण्यर्कपुष्पम् (ऊ० ५. २. ३) कौल्मलबर्हिषम् (ऊ० ५. २. २) देवस्थानम् (र० ३. २. १२)। हाविष्मतादुत्तराणि शाम्मद-( ऊ० १५. १.९-१२ ) प्रभृतीनि चत्वारि । यज्ञायज्ञीयादुत्तरं यद्वाहिष्ठीयम् (ऊ० १५.१.१४) ॥१॥
समानमितरमुत्तमेनाह्ना गर्गत्रिरात्रस्य ॥२॥
इति । पवस्व वाचो अग्रियः (सा० ७७५-७) एष देवो अमर्त्यः (सा० १२५६-६५) एष धिया यात्यण्व्या (सा० १२६६-७३) एष उ स्य वृषा रथः (सा० १२७४-९ ) एष वाजी हितो नृभिः (सा० १२८०-५) एष कविरभिष्टुतः (सा० १२८६-९१) स सुतः पीतये वृषा (सा० १२९२-७) आ ते दक्षं मयोभुवम् (सा० ११३७-९) इति बहिष्पवमानम् ॥
होता देवो अमर्त्यो ( सा० १४७७-९) मित्रं वयं हवामहे ( सा० ७९३-५ ) महाँ इन्द्रो य ओजसा (सा० १३०७-९) इन्द्रे अग्ना नमो बृहदि-(सा० ८००-२)त्याज्यानि ॥
उच्चा ते जातमन्धस ( सा० ६७२-४) इति गायत्रं च गौषूक्तं (ऊ० १२. १. २) च जराबोधीयं (ऊ० ११.१.१४) च ऋषभश्च पवमानः (ऊ० १२. १. १) सुरूपं (ऊ० १५.१.३) चादारसृ-(ऊ० १५.१.४)च्चेडानां संक्षारं (ऊ० १५.१.५) च सैन्धुक्षितम् (ऊ० १२.२.७) । प्रत्नं पीयूष-( सा० १४९४-६) मित्युत्सेधः (ऊ० १३. २. ११) । परीतो षिञ्चता सुत-( सा० १३१३-५ )मिति आभीशवं ऊ० (५.२.६) चाथर्वणं (र० २.१.३) च पृश्नि (ऊ० १५.१.६)चार्कपुष्पं (ऊ० ५. २. ३) च कौल्मलबर्हिषं (ऊ० ५.२.२) च देवस्थानं (र० १. ३. ३) च । तिस्रो वाच ( सा० ८६९-७१) इति त्रिणिधनमाज्यदोह-(र० ४.१.३) मन्त्यम् ॥
बृहच्च (र० १.१. ५) सत्रासाहीयं (ऊ० २.२.१२) च श्यैतं (ऊ० २.१.३) च रौरवं (ऊ० १.१.२)चेति पृष्ठानि ॥ _
परि स्वानो गिरिष्ठा ( सा० १०९३-५ ) इति गायत्रं च हाविष्मतं (ऊ० १५.१.८) च शाम्मदं (ऊ० १५. १.९) च
दावसुनिधनं (ऊ० १५. १. १०) च प्रतीचीनेडं च काशीतं (ऊ० १५. १. ११) हाविष्कृतं (ऊ० १५. १. १२) च ।
स सुन्वे यो वसूनाम् ( सा० १०९६-७) प्राणा शिशुर्महीनाम् (सा० १०१३-५) इति दीर्घ-(ऊ० ३.२.१२)श्रुध्ये(ऊ० ९.१.१४)। अयं पूषा रयिर्भग (सा० ८१८-२०) इति निषेधश्च (ऊ० १३.१.२) श्यावाश्वं (ऊ० ११. २. १०) च क्रौञ्चं (ऊ० १५.१.१७) च यज्ञायज्ञीयं (ऊ० १५.१.१३) च । परि प्र धन्वे-(सा०१३६७-९)ति वाजदावर्यः (ऊ० १२.१.७) । अया रुचे-(सा० १५९०-२)ति नित्यवत्साः (र० ३.२. २)। धर्ता दिव (सा० १२२८-३०) इति दीर्घतमसोऽर्को-(र० ३.१.१०)न्त्यः ॥
वारवन्तीयमग्निष्टोमसाम (ऊ० ३.२.८)। ज्योतिष्टोमोऽतिरात्रः षोडशिमान् । अष्टाचत्वारिंशाः पवमानाः । एकविंशान्याज्यानि ।

333
अहीनः -- अन्तर्वसुत्रिरात्रः (२) [अ. ६. ख. २९]

त्रिणवानि पृष्ठानि । त्रयस्त्रिंशोऽग्निष्टोमः । एकविंशान्युक्थानि सषोडशिकानि । पञ्चदशी रात्रिः त्रिवृत्संधिः ॥ २॥
इति तृतीयमहः ॥ २७ ॥
छन्दोमपवमानत्रिरात्रः समाप्तः ॥

अन्तर्वसुत्रिरात्रः
प्रथमोत्तमे अहनी
त्रिवृत्प्रातःसवनम् (तां० ब्रा० २१. ७) इत्यनुवाकेनान्तर्वसुत्रिरात्र उक्तः। तत्र कल्पः --
ये गर्गत्रिरात्रस्य प्रथमोत्तमे अहनी ते अन्तर्वसोः ॥ १ ॥
इति । उत्तमेऽहनि प्रथमं रात्रिषाम । पञ्चदशमेवेत्यहर्द्वयमुक्तम् ॥१॥
इति प्रथमोत्तमे अहनी ॥ २८॥

द्वितीयमहः
मध्यममहराह--
उपोषु जातमप्तुरं ( सा० १३३५-७ ) दविद्युतत्या रुचा (सा० ६५४-६) पवस्वेन्दो वृषा सुतो (सा० ७७८-८० ) राजामेधाभिरीयते (सा० ८३३-५) एते असृग्रमिन्दवो (सा० ८३०-२) वृषा सोम द्युमाँ असि ( सा० ७८१-३) वृषा ह्यसि भानुना ( सा० ७८४-६ ) इषे पवस्व धारया (सा० ८४१-३) ॥ १॥
इति बहिष्पवमानम् ॥
अथ यदेव छन्दोमपवमानस्य मध्यममहस्तदेतत् । तस्य तृचक्लृप्त आर्भवः ॥२॥
इति । आर्भवे वाचःसाम (ऊ० २.२.१) शौक्तं (ऊ० २.२.२ ) च। तत्रैकर्चौ । इह तृचावित्यर्थः। उपोषु जातमप्तुरमित्यादि इषे पवस्व धारयेत्यन्तं बहिष्पवमानम् । कया ते अग्ने अङ्गिरः (सा० ५१४१-९) पुरूरुणा चिद्धयस्ति (सा० ९८५-७) तमिन्द्रं वाजयामसि (सा० १२२२-४) इयं वामस्य मन्मनः (सा० ९१६-८) इत्याज्यानि । अस्य प्रत्नामनुद्युत-( सा० ७५५-७ )मिति गायत्रं चामहीयवं (ऊ० ९. २. ३) चाशुभार्गवं (ऊ० १४.१.१९) मार्गीयवं (ऊ० १४.१.२०) च सौमित्रं (ऊ० १४.२.१) चैटतं (ऊ० १४.२.२) च साकमश्वं (ऊ० १४.२.३) च विलम्बसौपर्णं (ऊ० १४.२.४) च। अभि सोमास आयव (सा० ८५६-८) इति गौतमं (ऊ० २.१.१५) चान्तरिक्षं (र० १. १.६) च दैर्धश्रवसं (ऊ० १४. २. ५) च द्विहिंकारं (ऊ० ४. २. ७) चाच्छिद्रं (ऊ० ४. २. १२) च मैधातिथं (ऊ० ९. ३.६) च पौरुहन्मनं (ऊ० ४.२.६) च । अयं सोम (सा० १४७१-३) इति ईनिधनमाज्यदोह-(र० ४.१.२)मन्त्यम् । गौतममाद्यायाम् । पौरुहन्मनमध्यास्यायाम् । स्वासु (सा० ६८२-४) वामदेव्यम् (ऊ० १. १. ५) । मोषु त्वे-(सा० १६७५-६)ति गायत्रपार्श्वम् (ऊ० १४. २. ९) । अस्तावि मन्म पूर्व्यम् (सा० १६२७-८) इति संतनि (ऊ० १४. २. १०)। श्रयन्तीयस्यर्क्षु (सा० १३१९-२०) संकृती-(र० ४. १. ४)ति पृष्ठानि ॥
 
यस्ते मदो वरेण्य (सा० ७१५-७) इति गायत्रं चाग्नेश्चार्कः (र० १.३.१) सुरूपं (ऊ० १४.२.११) च भासं (ऊ० १४. १. १२) च काक्षीवतं (ऊ० १२.२.९) च गायत्री सामासितं (ऊ० १४.२.१३) च । अभि द्युम्नं बृहद्यशः (सा० १०११-२) सखाय आ निषीदते-(सा० ११५७-९)ति वाचःसाम (ऊ० १४.२.१४)

335
अहीनः -- पराकत्रिरात्रः (२) [अ. ६. ख. ३१]

शौक्तं (ऊ० १४. २. १५) च । पर्यूष्वि (सा० १३६४-६)त्यान्धीगवम् (ऊ० ६.१.१९)। इन्द्राय सोम पातवे ( सा० १६७९-८१) इत्यासितं (ऊ० १४.२.१६) च कौत्सं (ऊ० १४.२.१७) च शुद्धाशुद्धीयं (ऊ० १४.२.१८) च क्रौञ्चं (ऊ० १४.२.१७) च रयिष्ठं (ऊ० १४.१.२०) च यज्ञायज्ञीयं (ऊ० १४. २. २१) च। पवित्रं त (सा० ८५७-७) इत्यरिष्टमन्त्यम् ( र० १.१.८)॥
स्वासु विशोविशीय-( ऊ० १५. १. २ )मग्निष्टोमसाम । प्रमँहिष्ठीयं ( ऊ० २. २. ५) हारिवर्ण-(ऊ० २. २. ६)मुद्वंशीय(ऊ० ६.१.८)मित्युक्थानि । चतुर्विंशं प्रातःसवनम्। चतुश्चत्वारिंशं माध्यंदिनं सवनम्। अष्टाचत्वारिंशं तृतीयं सवनम् । सोक्थमिति स्तोमाः ॥ २॥
इति मध्यममहः ॥ २६ ॥
उक्तं तृतीयमहः ।
अन्तर्वसुत्रिरात्रः समाप्तः ।।

पराकत्रिरात्रः
प्रथममहः
त्रिवृत्प्रातःसवनम् (तां० ब्रा० २१.८) इत्यनुवाकेन पराकत्रिरात्र उक्तः। तस्य प्रथमस्याह्नः क्लृप्तिमाह
यान्तर्वसोः प्रथमा सा पराकस्य ॥१॥
इति ॥१॥
इति प्रथममहः ॥ ३०॥

द्वितीयमहः
अथ द्वितीयस्याह्नः --
वृषा सोम द्युमाँ असि ( सा० ७८१-३) वृषा ह्यसि भानुना ( सा० ७८४-६) इति पुरस्तात्पर्यासस्याहरति । आमहीयवादुत्तरे आशु च भार्गवं (ऊ० १४. १. १९) मार्गीयवं (ऊ० १४. १. २०) चाग्नेश्चार्कादुत्तरे सुरूप-(ऊ० १४. २. ११) भासे (ऊ० १४. २. १२)। यज्ञायज्ञीयात्पूर्वे आसित-(ऊ० १४. २. १६)कौत्से (ऊ० १४. २. १७) ॥ १॥
समानमितरं मध्यमेनाह्ना गर्गत्रिरात्रस्य ॥२॥
इति । उपोषु जातमप्तुरम् (सा० १३३५-७) दविद्युतत्या रुचा (सा० ६५४-६) पवस्वेन्दो वृषा सुतो (सा० ७७८-८०) राजामेधाभिरीयते (सा० ८३३-५) वृषा सोम द्युमाँ असि (सा० ७८१-३) वृषा ह्यसि भानुना (सा० ७८४-६) इषे पवस्व धारये (सा० ८४१-३)ति बहिष्पवमानम् ॥
कया ते अग्ने (सा० ११४९-५१) पुरूरुणा चिद्धयस्ति( सा० ९८५-७) तमिन्द्रं वाजयामसि ( सा० १२२२-४) इयं वामस्य मन्मनः (सा० ८१६-८) इत्याज्यानि ॥
अस्य प्रत्नामनुद्युतम् (सा० ७५५-७) इति गायत्रं चामहीयवं (ऊ० ९. २.३) चाशुभार्गवं (ऊ० १४.१.१९) च मार्गीयवं (ऊ० १४.१.२०) च। अभि सोमास आयव ( सा० ८५६-८ ) इति गौतमं (ऊ० २. १. १५) चान्तरिक्षं (र० १.१.६) च दैर्घश्रवसं (ऊ० १४. २. ५) च द्विहिंकारं (ऊ० १४. २.६) च । अयं सोम (सा. १४७१-३) इति ईनिधनमाज्यदोह- (र० ४.१. २)मन्त्यम् ॥
स्वासु ( सा० ६८२-४) वामदेव्यम् (ऊ० १.१.५) । मोषु वाघतश्चने-(सा० १६७५-६)ति गायत्रपार्श्वम् (ऊ० १४. २. ९)। अस्तावि मन्म पूर्व्यम् (सा० १६७७-८) इति सन्तनि (ऊ० १४. २. १०) । श्रायन्तीयस्यर्क्षु (सा० १३१९-२०)

337
अहीनः -- पराकत्रिरात्रः (३) [अ. ६. ख. ३२]

संकृती-(र० ४. १. ४)ति पृष्ठानि । यस्ते मदो वरेण्यः (सा० ८१६-७) इति गायत्रं चाग्नेश्चार्कः (र० १.३.१) सुरूपं (ऊ० १४.२.११) च। अभि द्युम्नं (सा० १०११-२) सखाय आ निषीदते-(सा० ११५७-९)ति वाचश्चसाम (ऊ. १४.२.१४) शौक्तं (ऊ० १४. २. १५) च । पर्यूष्वि- (सा० १३६४-६) त्यान्धीगवम् (ऊ० ६.१.१९)। इन्द्राय सोम पातवे (सा० १६७९-८) इति आसितं च कौत्सं (ऊ० १४.२.१६-७) च यज्ञायज्ञीयं (ऊ० १४. २. २१) च । पवित्रं त ( सा. ८७५-७) इत्यरिष्ट(र० १. १. ८)मन्त्यम् ॥२॥
विशोविशीय-(१५. १. २)मग्निष्टोमसाम । स्वासु प्रमँहिष्ठीयं (ऊ० २. २. ५) हारिवर्ण-(ऊ० २. २.६)मुद्वंशीय-(ऊ० ६. १. ८) मित्युक्थानि ॥२॥
इति द्वितीयमहः ॥ ३१॥

तृतीयमहः
तृतीयस्याह्नः --
व्युष्टेरुत्तरस्याह्नो बहिष्पवमानम् । अथ यदेव छन्दोमपवमानस्योत्तममहस्तदेतत् । तस्य शशकर्णक्लृप्ता बृहती ॥ १ ॥
इति । साध्यास्यायां चेदेकोऽध्यास्यायामेवान्ततो द्वौ तस्यां चैवादितश्च सा शशकर्णक्लृप्तेति शशकर्णक्लृप्तिर्व्याख्याता ॥
 पवस्व वाचो अग्रियः ( सा० ७७५-७) एष देवो अमर्त्यः (सा० १२५६-६५) एष धिया यात्यण्व्या (सा० १२६६-७३) आ ते दक्षं मयोभुवम् ( सा० ११३७-९ ) इति बहिष्पवमानम् ॥
अन्यत्सर्वं छन्दोमपवमानस्योत्तमेनाह्ना समम् । आभीशवं प्रथमायाम् । श्रीणन्त इति अध्यास्यायां देवस्थान-(र ० ४.२.२ ) मिति विशेषः ॥१॥
इति तृतीयमहः ॥ ३२॥
पराकत्रिरात्र: समाप्तः ॥


इति श्रीवामनार्यसुतवरदराजविरचितायां आर्षेयकल्पव्याख्यायामहीनेषु प्रथमोऽध्याय आदितः षष्ठः ॥६॥