सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः २/इहवद्दैवोदासम्

विकिस्रोतः तः
इहवद्दैवोदासम्.
इहवद्दैवोदासम्.


अयं त इन्द्र सोमो निपूतो अधि बर्हिषि |
एहीमस्य द्रवा पिब || ७२५ ||
शाचिगो शाचिपूजनायं रणाय ते सुतः |
आखण्डल प्र हूयसे || ७२६ ||
यस्ते शृङ्गवृषो णपात्प्रणपात्कुण्डपाय्यः |
न्यस्मिं दध्र आ मनः || ७२७ ||



२. इहवद्दैवोदासम्।। दिवोदासः । गायत्री । इन्द्रः ।

अयन्तइन्द्रसोऽ४मः । नाऽ२३४इ । पूतोअधिबर्हिषी ।। निपूतोअधिबर्हाऽ२३इषी । ऐहोइमाऽ२३स्या ।। द्रवापाऽ२३४५इबाऽ६५६ ।। श्रीः ।। शचिगोशाचिपू । जनाऽ३ । आऽ२३४ । यꣳरणायतेसुताः ।। अयꣳरणायतेसूऽ२३ताः ।। आखण्डाऽ२३ला ।। प्रहूयाऽ२३४५साऽ६५६इ ।। श्रीः ।। यस्तेशृङ्गवृषः । नपाऽ३त् । प्राऽ२३४ । णपात्कुण्डपायियाः ।। प्रणपात्कुण्डपायाऽ२३याः ।। नियस्माऽ२३इन्दा ।। ध्रआमाऽ२३४५नाऽ६५६ः ।। ईऽ२३४हा ।।

दी २२. उत, ७ मा. १८. छै. ।।२२।।