सामवेदः/कौथुमीया/संहिता/ऊहगानम्/अहीनपर्व/विंशः १/वारवन्तीयम्

विकिस्रोतः तः
वारवन्तीयम्
वारवन्तीयम्
वारवन्तीयम्


इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदं ।
समूढमस्य पांसुले ॥ १६६९ ॥ ऋ. १.२२.१७
त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।
अतो धर्माणि धारयन् ॥१६७० ॥
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
इन्द्रस्य युज्यः सखा ॥ १६७१ ॥





७. वारवन्तीयम् । इन्द्रः । गायत्री । विष्णुः ।।

इदंविष्णाऔहोहाइ ।। वाइचक्राऽ२३४माइ । त्रेधानाऽ२३४इहाइ । दधेपाऽ३४ । औहोवा । इहाऽ२३४हाइ । उहुवाऽ२३४दाम् ।। समूढम् । आस्यपाꣲसूऽ३४ । औहोवा ।। इहाऽ२३४हाइ । औहोऽ३१२३४ । लाइ । एहियाऽ६हा ।। श्रीः ।। त्रीणिपदाऔहोहाइ ।। वाइचक्राऽ२३४माइ । विष्णूर्गोऽ२३४हा । पाअदाभाऽ३४ । औहोवा । इहाऽ२३४हाइ । उहुवाऽ२३४याः ।। अतोध । माणिधाराऽ३४ । औहोवा ।। इहाऽ२३४हाइ । औहोऽ३१२३४ । यान् । ऐहियाऽ६हा ।।श्रीः।। विष्णोᳲ कर्माऔहोहाइ ।। णाइपश्याऽ२३४ता । यतोव्राऽ२३४हा । तानिपस्पाऽ३४ । औहोवा । इहाऽ२३४हाइ । उहुवाऽ२३४शाइ ।। इन्द्रस्य । यूजियस्सा३४ । औहोवा ।। इहाऽ२३४हाइ। औहोऽ३१२३४ । खा । एहियाऽ६हा । होऽ५इ ।।डा।।

दी. ३५. उत्. ९. मा. २७. भे. ।।५३९।।


[सम्पाद्यताम्]

टिप्पणी

अप्तोर्यामप्रकरणम् -- इदं विष्णुरित्यच्छावाकस्य - शांश्रौसू. १५.८.११

द्र. आर्षेयकल्पः अध्यायः ६, पृ. २९७

विष्णोः साम (ग्रामगेयः)