सामवेदः/कौथुमीया/संहिता/ऊहगानम्/एकाहपर्व/विंशः ८/सत्रासाहीयम्

विकिस्रोतः तः
सत्रासाहीयम्
सत्रासाहीयम्

त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम्।
आ च्यावयस्यूतये॥ १६४२ ऋ. ८.९२.७
युध्मं सन्तमनर्वाणं सोमपामनपच्युतम्।
नरमवार्यक्रतुम्॥ १६४३
शिक्षा ण इन्द्र राय आ पुरु विद्वां ऋचीषम।
अवा नः पार्ये धने॥ १६४४


== ==

टिप्पणी














४. सत्रासाहीयम् ।। इन्द्रः । गायत्री । इन्द्रः ।।
त्याऽ३४म् । उवस्सत्रासाहम् । ओऽ६वा ।। विश्वासुगीर्ष्वायाऽ२ताम् । आऽ२च्या । वाऽ२३या ।। सियौऽ३हो । वाहाऽ३४३इ ।। ताऽ२३४योऽ६”हाइ ।।श्रीः।। युध्माऽ३४म् । सन्तमनर्वाणम् । औऽ६वा ।। सोमपामनपच्यू२ताम् । नाऽ२राम् । आऽ२३वा ।। रियौऽ३हो । वाहाऽ३४३इ ।। क्राऽ२३४तोऽ६”हाइ ।। श्रीः ।। शिक्षाऽ३४ । णइन्द्ररायआ । ओऽ६वा ।। पुरुविद्वाꣲऋचीषाऽ२मा । आऽ२वा । नाऽ२३ᳲपा ।। रियौऽ३हो । वाहाऽ३४३इ ।। धाऽ२३४नोऽ६”हाइ ।।
दी १८ उत न मा १६ रू ।।।५१८।।