सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/यौधाजयम्

विकिस्रोतः तः
यौधाजयम्
यौधाजयम्

पुनानः सोम धारयापो वसानो अर्षसि |
आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः || ६७५ ||
दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् |
आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः || ६७६ ||


३. यौधाजयम् ॥ युधाजित् । बृहती। पवमानः सोमः।
पुनाऽ३१ । नाऽ३स्सो । म। धाराऽ२३४या ॥ आपोऽ३ । वसाऽ२।नआऽ३४५। षाऽ२३४सी। आरात्नधाः। यो। निमृताऽ२। स्यसाऽ३४५इ । दाऽ२३४सी ॥ उत्साऽ२ः ॥ दाइवोऽ२ । हिराऽ३४५ । ण्याऽ२३४याः ॥ श्रीः ॥ उत्सोऽ३१ । देऽ३वो । हि। रण्याऽ२३४याः ॥ ऊत्सोऽ३ । दाइवोऽ२ । हिराऽ३४५ । ण्याऽ२३४याः । दुहानऊ । धः । दिवि याऽ२म् । मधूऽ३४५ । प्रीऽ२३४याम् ॥ प्रत्नऽ२म् ॥ साधाऽ२ । स्थमाऽ३४५ ॥ साऽ२३४दात् ॥ श्रीः ॥ प्रत्नाऽ३१म् । साऽ३ध । स्थम् । आसाऽ२३४दात् ॥ प्रात्नाऽ३म् । सधाऽ२ । स्थमाऽ३४५। साऽ२३४दात् । आपाचियाम् । ध । रुणंवाऽ२ । जियाऽ३४५। षाऽ२३४सी ॥ नृभाऽ२ इः ।। धौतोऽ२ । विचाऽ३४५ ॥ क्षाऽ२३४णाः ॥
दी. ३. उत्. ६. मा. २४. टी. (३)


[सम्पाद्यताम्]

टिप्पणी