सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः २/आर्षभम्

विकिस्रोतः तः
आर्षभम्
आर्षभम्


अभि त्वा वृषभा सुते सुतं सृजामि पीतये |
तृम्पा व्यश्नुही मदं || ७३१ ||
मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् |
मा कीं ब्रह्मद्विषं वनः || ७३२ ||
इह त्वा गोपरीणसं महे मन्दन्तु राधसे |
सरो गौरो यथा पिब || ७३३ ||



५. आर्षभम् ।। ऋषभः । गायत्री । इन्द्रः ।

अभित्वावृषभासुते । सुतꣳसृजोवा ।। मिपीतायाऽ२इ । सुतꣳसृजामि । पीताऽ२३याइ ।। त्राऽ२३म्पाऽ३ ।। वाऽ२याऽ२३४औहोवा ।। श्नुहीमदाऽ२३४५म् ।। श्रीः ।। मात्वामूराअविष्यवः । मोपहस्वोवा ।। नआदाभाऽ२न् । मोपहस्वानः । आदाऽ२३भान् ।। माऽ२३कीऽ३म् ।। ब्राऽ२ह्माऽ२३४औहोवा ।। द्विषंवनाऽ२५४५ः ।। श्रीः ।। इहत्वागोपरीणसम् । महेमन्दोवा ।। तुराधासाऽ२इ । महेमन्दन्तु । राधाऽ२३साइ ।। साऽ२३राऽ३ः ।। गौऽ२राऽ२३४औहोवा ।। यथापिबाऽ२३४५ ।।

दी. ३० उत्. १३ मा. १८. बै. ।।२५।।


[सम्पाद्यताम्]