विष्णुपुराणम्/चतुर्थांशः/अध्यायः ५

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४

इक्ष्वाकुतनयो योऽसौनिमिर्नाम, स तु सहस्त्रवत्सर सत्रमारेभ वशिष्ञ्च होतारं वरयामास ।। ४-५-१ ।।

तमाह वशिष्ठः, अहमिन्द्रण पञ्चवर्षशतं यागार्थं प्रथमतर वृतः, तदनन्तर प्रतिपाल्यताम्, आगत स्तवापि ऋत्विगू भविष्यामि, इत्युक्ते स पृथिवीपतिना न किञ्चिदुक्तः वशिष्ठोऽप्यनेन समन्वीप्सिकमित्यमरपतेर्यागमकरोत् ।। ४-५-३ ।।

सोऽपि ततूकालमेवान्यैर्गौतमादिभिर्यागमकरोत् । समाप्ते चामरपतेर्यागे त्वरावान् विशिष्टो निमेः कर्म्म करिष्यामीत्याजगाम, ततूकर्म्मकर्त्तृ त्वञ्च तत्र गौत मस्य दृष्ट्वा, अथ स्वपते तस्मै राज्ञे मामप्रत्याख्यायैत दनेन गौतमाय कर्म्मान्तरमर्पितं यस्मात्, तस्मादयं विदेहो भविष्यातीति शापं ददौ ।। ४-५-४ ।।

प्रतिबुद्धश्वासाववनीपतिरपि प्राह, यस्मान्मा मसम्भाष्य अजानत एव शयानस्य शापोतूसर्गमसौ दुष्टगुरुश्वकार, तस्मात् तस्यापि दहः पतितो भविष्यतीति प्रतिशापं दत्त्वा देहमत्यजत् ।। ४-५-५ ।।

तस्माच्छापाच्च मित्रावरुणयोस्तेजसि वशिष्ठतेजः प्रविष्टम्, उर्व्वशीदर्शनां दुद्भूतवीर्य्यप्रपातयोः सकाशादू वशिष्ठो देहमपरं लेभे ।। ४-५-६ ।।

निमेरपि तच्छरीरमतिमनोहरतैलगन्धादिभरुप स्क्रियमाणं नैव क्ल दादिक दोषमवाप, सद्योमृतमिव तस्थौ ।। ४-५-७ ।।

यज्ञसमाप्तौ च भागग्रहणायागतान् देवान् ऋत्विज ऊचुः, यजमानाय वरो दीयतामिति । देवै श्छन्दितो निमिराह ।। ४-५-८ ।।

भगवन्तोऽखिलसंसारदूः खसङ्घातस्य च्छत्तोरः न ह्यतोवज्जगत्यन्यद दुः खमस्ति, यच्छरीरात्मनोर्व्वियोगो भवति, तदहमिच्छामि सकललोक लोचनेषु वस्तुम्, न पुनः शरीरग्रहणं कर्त्तुम् । इत्युक्ते देवैरसावशेष भूतानां नैत्रेष आसां कारितः । ततो भूतान्युन्मेषनिमेषं चक्रुः ।। ४-५-९ ।।

अपुत्रस्य च तस्य भूभुजः शरीरमराजकभीरवस्ते मुनयोऽरणयां ममन्थुः ।। ४-५-१० ।।

तत्र कुमारो जज्ञे, जननाज्जनकसंज्ञाञ्चासा ववाप ।। ४-५-११ ।।

अभूदू विदेहोऽस्य पितेति वैदेहो मथनान्मिथिरभूत् । तस्योदावसुः पुत्रोऽभूत् । ततो नन्दिवर्द्धनः, तस्मात् सुकेतुः तस्यापि देवरातः, ततश्व बृहदुकूथः, तस्य च महावीर्य्यः, तस्यापि सत्यधृतिः, ततश्व धृष्टकेतुः, धृष्टकेतोर्हर्य्यश्वः, तस्य च मरुः मरोः प्रतिबन्धकः तस्मात् कृतरथः तस्मात् कृतिः, तस्य विबुधः, तस्याप महाधृतिः, तस्य च कृति रातः, ततो महारोमा ततः सुवर्णरोमा, तस्यापि पुत्रो ह्रस्वरोमा ततः सीर ध्वजोऽभूत् । तस्य पुत्रार्थ यजनभुव कृषतः सीरे सीता दुहिता समुत्पन्नासीत् सीरध्वजस्य भ्राता साङ्काश्याधिपतिः कुशध्वज नामा । सीरध्वजस्या पत्यभानुमान् ।। ४-५-१२ ।।

बानुमतः शतद्य म्नः, तस्य शुचिः, तस्मादूर्ज्ज चवहो नाम पुत्रो जज्ञ तस्यापि सत्यध्वजः ततः कुनिः (क्रिणिः), कुनेरञ्जनः, ततूपुत्रः, ऋतुजित्, ततोऽरिष्टनेमिः, तस्मात् श्रतायुः, ततः सूर्य्याश्वः, तस्मात् सञ्जयः (संनयः), ततः क्षेमारिः, तसमा दनेनाः,तस्मान्मीनरथः (मानरथः) तस्य सत्यरथः, तस्य सात्यरथिः, सात्यरथरुपगुः, तस्मात् श्रुतः, तस्माच्छा पाच्च मित्रावरुणयोस्तेजसि वांशष्ठतेज (सुवर्ज्जाः), तस्यापि सुभासः, ततः सुश्रुतः, तस्माज्जयः, जयपुत्रो विजयः, तस्य ऋतः, ऋतात् सुनयः, ततो वीतहव्यः, तस्मात् सञ्जयः, तस्माद् (क्षेमाश्वः तस्मात्) धृतिः धृतेर्बहुलाश्वः तस्य पुत्रः कृतिः कृतौ सन्तिष्ठतेऽय जनक-वंशः ।। ४-५-१३ ।।

इत्येते मैथिलाः। प्राचुर्य्यणएतेषामात्मविद्याश्रयिणोभूपाला भविष्यन्तीति ।। ४-५-१४ ।।