विश्वक्सेनासंहिता /अध्यायः ७

विकिस्रोतः तः
← अध्यायः ६ विश्वक्सेनासंहिता
अध्यायः ७
[[लेखकः :|]]
अध्यायः ८ →
विश्वक्सेनासंहिता अध्यायाः


सप्तमोऽध्याय:
विष्वक्सेन:---
अत: परं प्रवक्ष्यामि स्वप्नाध्यायं शचीपते।
विविक्तेन परं गुह्यं क्रमाच्छृणु शचीपते ।। 1 ।।
स्वप्नस्तु प्रथमे यामे संवत्सरविपाकद:।
द्वितीये चाष्टमासे तु त्रिभिर्मासैस्त्रियामके ।। 2 ।।
अरुणोदयवेदालायां दशाहेन फलं भवेत्।
अत ऊर्ध्वं प्रवक्ष्यामि पुण्यापुण्यं तु वै श्रृणु ।। 3 ।।
आरोहणे गोवृषकुञ्जराणं प्रासादशैलाग्रवनस्पतीनाम्।
विष्टानुलेपो कथित: स्वप्नेष्वगम्यागमनं प्रशस्तम् ।। 4 ।।
यस्तु पश्यति स्वप्नान्ते राजानं कुञ्जरं हयम्।
सुवर्णं वृषभं गावं(गां वा?)कुटुम्बं तस्य वर्धते ।। 5 ।।
क्षीरिणं फलिनं वृक्षं एकाकी योऽधिरोहति।
तत्रस्थो यदि बुध्येत धनं शीघ्रमवाप्नुयात् ।। 6 ।।
प्रासादस्थोऽपि यो भुङ्क्ते समुद्रं तरते तु य:।
अपि दासकुले जात: सोऽपि राजा भविष्यति ।। 7 ।।
दीपमन्नं फलं पद्मं कन्यां छत्रं ध्वजं तथा।
स्वप्नान्ते यो लभेन्मन्त्रं स श्रियं यायितं ध्रुवम् ।। 8 ।।
मानुषाणि तु मांसानि स्वप्नान्ते यस्तु भक्षयेत्।
हरितानि सुपक्वानि श्रृणु वक्ष्यामि तत्फलम् ।। 9 ।।
पादभक्षे शतं लाभ: सहस्रं बाहुभक्षणे।
राज्यं शतसहस्रं वा शिरसो भक्षणे लभेत् ।। 10 ।।
उपानहौ तु छत्रं च लब्ध्वा य: प्रतिबुध्यति।
असिंवानिर्मलं तीक्ष्णं* तस्याध्वानं*(?)विनिर्दिशेत् ।। 11 ।।
नावमारोहयेद्यस्तु नदीश्चापि समुत्तरेत्।
प्रवासं निर्दिशेत्तस्य शीघ्रं च पुनरागमम् ।। 12 ।।
दन्ता यस्य विशीर्यन्ते स्वप्नान्ते तु पतन्ति वा।
धनानि नाशयेत्तस्य पीडा वापि शरै रणे ।। 13 ।।
अभ्यञ्जते यस्तैलेन पयसा तु घृतेन वा।
स्नेहेन वा (य:?)तथान्येन व्याधिं तस्य विनिर्दिशेत् ।। 14 ।।
अभिद्रवन्ति यं स्वप्ने शृ?ङ्गिणो दंष्ट्रिणोऽपि वा।
वानरो वा वराहो वा भवेद्राजकुलाद्भयम् ।। 15 ।।
रक्ताम्बरधरा नारी रक्तगन्धानुलेपना।
अवगृह्णन्ति(ह्णाति?)यं स्वप्ने ब्रह्महत्यां विनिर्दिशेत् ।। 16 ।।
शुक्लाम्बरधरा नारी शुक्लगन्धानुलेपना।
अवगृह्णन्ति(ह्णति?)यं स्वप्ने तस्य श्री: सर्वतोमुखी ।। 17 ।।
आदित्यमण्डलं स्वप्ने चन्द्रं वा यदि पश्यति।
व्याधितो मुच्यते रोगादरोग: श्रियमाप्नुयात् ।। 18 ।।
बडबां क्रकरीं क्रौञ्चीं लब्ध्वा य: प्रतिबुध्यति।
क्रोशादाहृत्य लभते भार्यां स प्रियवादिनीम् ।। 19 ।।
निगलैर्यस्तु मुच्येत बाहुपाशैस्तथैव च।
पुत्रो वा जायते तत्र प्रतिष्ठां वा विनिर्दिशेत् ।। 20 ।।
यस्तु श्वेतेन सर्पेण दश्यते दक्षिणे शुभे(करे?)।
सहस्रं लभते वित्तं संपूर्णे दशमेऽहनि ।। 21 ।।
अन्त्रैस्तु वेष्टितं स्वप्ने ग्रामं नागरमेव वा।
ग्रामे मण्डलराजेन्द्रो नगरे वाधिपो भवेत् ।। 22 ।।
रुधिरं पिबति स्वप्ने सुरां वापि कदाचन।
ब्राह्मणो लभते विद्यामितरश्च(स्तु?)धनं लभेत् ।। 23 ।।
क्षीरं च पिबति स्वप्ने सफेनं दोहने गवाम्।
सोमपानं भवेत्तस्य अन्ते च* क्रतुमेदिनीम्*(?) ।। 24 ।।
दधि दृष्ट्वा भवेत्प्रीति: गोधूमं च धनागम:।
यवैराज्यागमं विद्यात् सिद्धार्थकेषु च (तथा?) ।। 25 ।।
यस्तु मध्ये तटाकस्य भुञ्जीत मधुपायसम्।
निषण्णं पद्मिनीपत्रे तं विद्याद्धरणीपतिम् ।। 26 ।।
लिङ्गमभ्यर्च्य तं(तद्?)दृष्ट्वा देवानपि विशेषत:।
व्यवहारे जयस्तस्य(जयं चैव?)धनं च विपुलं भवेत् ।। 27 ।।
पुष्पिते पुष्पितं विद्यात् फलिते बुद्धिरुत्तमा।
*धूमायन्तमपायं तं प्रज्वलन्तं श्रियावहम्* (?) ।। 28 ।।
आसने शयने याने शरीरे वाहने गृहे।
ज्वलमाने विबुध्येत तस्य श्री: सर्वतोमुखी ।। 29 ।।
देवताश्च द्विजा गाव: पितरो लिङ्गिनस्तथा।
यद्वदन्ति नरं स्वप्ने तत्त?थैव विनिर्दिशेत् ।। 30 ।।
सर्वाणि शुक्लान्यभिनन्दितानि
कार्पासभस्मास्थिस(क?)तक्रवर्जम्।
सर्वाणि कृष्णानि न शोभनानि
गोहस्तिदेवद्विजवाजिवर्जम् ।। 31 ।।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां
स्वप्नविधिर्नाम सप्तमोऽध्याय:।