विश्वक्सेनासंहिता /अध्यायः १२

विकिस्रोतः तः
← अध्यायः ११ विश्वक्सेनासंहिता
अध्यायः १२
[[लेखकः :|]]
अध्यायः १३ →
विश्वक्सेनासंहिता अध्यायाः


द्वादशोऽध्याय:
विष्वक्सेन:---
श्रृणु देवमुनिश्रेष्ठ मन्त्रानुक्रमणं परम्।
सोद्धारणं ऋषिश्छन्दो दैवं वर्णादिमेव च ।। 1 ।।
संक्षेपेण प्रवक्ष्यामि यथामति महामुने।
अन्यं तथागताद्यं स्यादग्निमायुधसंहृति: ।। 2 ।।
परमात्मा द्वितीयं तु तृतीयं वासुदेवकम्।
संकर्षणं ततो मन्त्रं प्रद्युम्नस्य तथैव च ।। 3 ।।
अनिरुद्धस्य विद्या च मत्स्यमन्त्रमनन्तरम्।
कूर्मविद्या तत: क्रोडं दशमं नारसिंहकम् ।। 4 ।।
पश्चाद्वामनमन्त्रं च जामदग्न्यमत: परम्।
विद्या दाशरथेरूर्ध्वं बलराममनन्तरम् ।। 5 ।।
कृष्णं च कल्कीविष्णोश्च केशवस्य पुन: पुन:।
नारायणस्य विद्यां तां माधवस्य पुन: क्रमात् ।। 6 ।।
गोविन्दस्यापि विष्णोश्च मधुसूदनविद्यया।
त्रैविक्रमं वामनं च श्रीधराख्यमथो मुने ।। 7 ।।
हृषीकेशं च मन्त्रं च पद्मनाभमत: परम्।
ब्रह्ममन्त्रं तथा चैव दामोदरमनुक्रमात् ।। 8 ।।
विश्वरूपस्य मन्त्रं च यज्ञमूर्तेरत: परम्।
वेदमूर्तेरथो मुद्रामन्त्रं श्रीमन्त्रमेव च ।। 9 ।।
पुष्टिविद्या तथा मेधाविद्या सरस्?वती तथा।
दुर्गाविघ्नेशयोश्चापि विद्या या परमेष्ठिन: ।। 10 ।।
पुरुषस्य च विद्या च विश्वमन्त्रमत: परम्।
निवृत्तिसर्वैश्वर्ययोर्मन्त्रं मन्त्रविदां वर ।। 11 ।।
यथोक्तमुद्धरिष्यामि भक्तानां हितकाम्यया।
मन्त्रोद्धारं प्रवक्ष्यामि यथावदनुपूर्वश: ।। 12 ।।
श्रृणुष्वावहितो भूत्वा गुह्याद्गुह्यतरं मुने।
विष्णुपञ्चकमुद्धृत्य भानुमन्तमत: परम् ।। 13 ।।
यजुषामान्तलान्तं च सान्तमान्तेन योजयेत्।
प्रणवेन पुटीकृत्य द्वितीयं बिन्दुना युतम् ।। 14 ।।
नमसा भगवानेकादशयुक्तं पर: परम्।
णान्तमान्तात्मने विश्वेशान्तणान्तं सलान्तकम् ।। 15 ।।
एकादशद्वितीयेन वासुदेवात् समुद्धरेत्।
सेनायुताद्यलान्तेन यनांघ्रिमनेर्युताम् ।। 16 ।।
मन्त्राद्यामुद्धरेद्विद्वान् गुह्यं गुह्यार्थसाधकम्।
आद्यन्तं प्रणवं कृत्वा नम: शब्दमनन्तरम् ।। 17 ।।
प्रथमान्तं तथा मादि मकारान्तं कलान्तकम्।
तुरीयादि सहैहारं सचूडामणिषान्तकम् ।। 18 ।।
वर्गादिमन्यकारेण शान्तणोनन्?तरं तथा।
मान्तमान्तं तथाकारमुद्धरेत् साधकोत्तम: ।। 19 ।।
अमित्याद्युपरतं मे कुर्यान्नम: शब्दमनन्तरम्।
भगवन्तं चतुर्थ्यन्तं पञ्चमानिलमातियुक् ।। 20 ।।
चतुर्थस्य तृतीयेन वायुपञ्चमभेदितम्।
पञ्चमान्तं चतुर्थ्यन्तं द्विकलं वायुमादिना ।। 21 ।।
सविसर्गमकारं च प्रणवं च नमस्तथा।
पञ्चमं च चतुर्थं च प्रथमस्य तृतीयकम् ।। 22 ।।
लान्तं तु तुर्यपूर्वा च स्वरैकादशसंयुतम्।
विष्णुं च तुर्यवर्गान्तं तृतीयं स्वरभूषितम् ।। 23 ।।
पञ्चमस्वरयुक्त्या तु तुरीयं त्रिचतुर्थकम्।
आन्तान्तमनिलं पश्चात् षोडशस्वरमुद्धरेत् ।। 24 ।।
अनिलादिमथाद्धृत्यानलमौकारमेव च।
पिबन्तं तु नम: शब्दं स्वै: पूर्वै: समस्वरम् ।। 25 ।।
कान्तान्तलान्ततेवी च यषथादिचतुर्थकम्।
एकादशं द्वितीयेन लान्तं पञ्चमयोजितम् ।। 26 ।।
वान्तदेवायमत्पूर्वं षान्तवायुं तथायक:।
ततो वायुं च रूपाय मन्त्रादींश्च ततोद्धरेत् ।। 27 ।।
द्वितीयं बिन्दुशीर्षेण लान्तो नाथोपरि न्यसेत्।
नमसा भगवच्छब्दं विष्णुशब्दं च पूर्ववत् ।। 28 ।।
षट्शिखं कं च वह्निं च मकारेणाथ कूर्परम्।
षष्ठस्वरं च पान्तेयमुद्धरेन्मन्त्रवित्तम: ।। 29 ।।
निकामादिबकारान्तं षष्ठस्वरविभूषितम्।
सविसर्गं नम: शब्दं भगवच्छब्दमुद्धरेत् ।। 30 ।।
एकारान्तं शकारादि मकारान्तं च यान्तकम्।
सान्तं द्वितीयसंयुक्तं वायुमान्तं च भूरिति ।। 31 ।।
आन्तायं मुखमुद्धृत्य लान्तं बिन्दुचतुर्दशै:।
यथामतौ तथान्तेपि नमो भगवते तथा ।। 32 ।।
प्रथमेन तु यान्तानि वियदादीनि बिन्दुयुक्।
द्वितीयेन वियच्चापि वायुसादिमथोऽम्बरे ।। 33 ।।
अनलादि तुरीयान्तं बिन्दुनादविभूषितम्।
त्रयोदशान्तं स्वान्तादि वान्तं गवमत: परम् ।। 34 ।।
एकादशे च णान्तं च णान्तं शान्तं च वै परम्।
एकादशद्वितीयेन लान्तं भान्तमनन्तरम् ।। 35 ।।
नान्तं मान्तं समुद्धृत्य चरमे प्रथमं लिखेत्।
मन्त्रस्यास्य मुनिश्रेष्ठ जामदग्न्यमथो श्रृणु ।। 36 ।।
यान्तमीश्वरबिन्दू च आदावन्ते नमस्तथा।
भगवद्विष्णुशब्दौ च तुर्यान्तौ[तु]पुन: पुन: ।। 37 ।।
वान्तं भूतलकायुक्तमनलं भास्करं तथा।
द्वितीयया प्रथमया कलया वायुमुद्धरेत् ।। 38 ।।
पञ्चमान्तेन सहितं रान्तं समणियोजितम्।
पादे च शिखरे चैव नमश्च सकलं तथा ।। 39 ।।
लोकाय श्रिया राममनिलानललान्तकान्।
प्रथमद्वितीयवाद्येन णान्तं कान्तयकं तथा ।। 40 ।।
रक्षात्मजायां सर्वं च रक्षोघ्नायेत्यनन्तरम्।
तस्य संधाय विश्वापि शाणान्?तेन वे प्रभात् ।। 41 ।।
परतो विषतांघ्रश्च सहैकादशकलं तथा।
लान्तं न्यसेन्मुनिश्रेष्ठ बलविद्योद्धृतिं श्रृणु ।। 42 ।।
ओं पदं प्रथमं कृत्वा विधाय तच्छ्रिया पुन:।
वाभ्रं तयादावन्ते च नमो भगवते पुन: ।। 43 ।।
गानाद्यं तु नाद्येन वहिमानं च वायुयुक्।
उद्धरेत् कृष्णविद्याया संश्रृणुत: परम् ।। 44 ।।
निय.............................................।
ओं आं ओं नमो भगवते परमात्मने विष्णवे
वासुदेवाय सर्वात्मने ओं ओम्।
अं ओं नमो भगवते वासुदेवाय । 3 ।
ओं आं ओं नमो भगवते संकर्षणाय। आं ओम् । 4 ।
ओं नमो भगवते प्रद्युम्नाय । 5 ।
आं ओं ओं नमो भगवते अनिरुद्धाय । 6 ।
अं ओं कौं नमो भगवते वासुदेवाय मत्स्याय मत्स्य---
रूपाय क्रेन्द ओम् । 7 ।
ओं नमो भगवते विष्णवे कूर्मरूपाय वां ओम् । 8 ।
ओं नमो भगवते वराहाय । 9 ।
ओं क्षौं नमो भगवते नारसिंहाय क्षौं ओम् । 10 ।
ओं ईषिनमो भगवते वामनाय धी ओम् । 11 ।
रिं नमो भगवते विष्णवे परशुरामाय रीं ओम् । 12 ।
ओं लूं नाम: सकललोकाय श्रीरामाय रावणान्तकाय
दशरथात्मजाय सर्वरक्षोघ्नायय सत्यसन्धाय
विष्णवे प्रभविष्णवे । 13 ।
ओं ह्रीं नमो भगवते बलीरामाय ह्रीं ओम् । 14 ।
ओं कृतं नमो भगवते विष्णवे वासुदेवाय देवकीपुत्राय
कुं ओम्। त्रायकं ओम् । 15 ।
ओं गौं नम: पुरुषोत्तमा विष्णवे वासुदेवाय कल्की---
विष्णवे नम: ह्रां ओम् । 16 ।
ओं ओं नमो भगवते केशवाय। आं ओम् । 17 ।
ओं नमो भगवते नारायणाय ओम् । 18 ।
ओं नम: पुरुषाय माधवाय विष्णवे वासुदेवाय क्षुं ओम् । 19 ।
आं ओं नमो भगवते गोविन्दाय आं ओम् । 20 ।
नमो भगवते विष्णवे भूं ओम् । 21 ।
आं ओं नमो भगवते मधुसूदनाय आं ओम् । 22 ।
ओं अं नमो भगवते...देवाय इतीद उपरिव्रताय
त्रिविक्रमाय अं नम ओम् । 23 ।
ओं अं नमो भगवते विष्णवे वामनाय अं ओम् । 24 ।
ओं अं भगवते विष्णवे वासुदेवाय श्रीधराय अं ओम् । 25 ।
ओं अ: ओं नमो भगवते विष्णवे हृषीकेशाय अं ओम् । 26 ।
ओं नमो भगवते विष्णवे पद्मनाभाय पद्महस्ताय ओं
आम् । 27 ।
अ: ओं नमो भगवते दामोदराय अं ओम् । 28 ।
ओं तत्सत् नमो ब्रह्मणे तत्स ओम् । 29 ।
ओं खं नमो भगवते विष्णवे वासुदेवाय विश्वरूपाय
सर्वाय सर्व अने सर्वभूतव्यवस्थिताय ओम् । 30 ।
ओं ओं नमो भगवते विष्णवे वासुदेवाय यज्ञाय
यज्ञनेत्राय यज्ञभोक्त्रे नमो नम: । 31 ।
ओं नमस्त्वनन्ताय सहस्रमूर्तये विष्णवे वासुदेवाय वेदाय
मूर्तये नम:। ओम् । 32 ।
ओं नम: सर्वमुद्राभ्य: । 33 ।
ओं कमलवासिन्यै नम: । 34 ।
ओं भुं पुष्ट्यै नम: । 35 ।
ओं ह्रीं मेधायै नम: ह्रीं ओम् । 36 ।
ओं सं सरस्वत्यै नम: सं ओम् । 37 ।
ओं ह्रीं ह्रीं सं ओं ह्रीं दुर्गायै नम:।
ओं ह्रीं ओं ह्रीं सन्दे नम: ओम् । 38 ।
ओं गणपतये विघ्ननायकाय नम: ओम् । 39 ।
ओं क्षौं नम: पराय परमेष्ठ्यात्मने नम: । 40 ।
ओं यां नम: पराय पुरुषात्मेन नम: । 41 ।
ओं रां नम: पराय विश्वात्मेन नम: । 42 ।
ओं वां नम: पराय निवृत्यात्मने नम: । 43 ।
ओं लां नम: पराय सर्वात्मने नम: । 44 ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां
[मन्त्रानुक्रमणविधिर्नाम] द्वादशोऽध्याय: