विश्वक्सेनासंहिता /अध्यायः ३१

विकिस्रोतः तः
← अध्यायः ३० विश्वक्सेनासंहिता
अध्यायः ३१
[[लेखकः :|]]
अध्यायः ३२ →
विश्वक्सेनासंहिता अध्यायाः


एकत्रिंशोऽध्याय:
[नारद:---]
पवित्रारोपणे पुष्पयागे प्रति-
ष्ठाद्युत्सवे दीक्षाविधानादिकाले।
यदुक्तं पुरा देवास (देवसे?) नेश वर्णै:
कथं मण्डलं वर्तिते तत्र काले ।। 1 ।।
विष्वक्सेन:---
मुने देशकालोक्तवर्णादिहीने
यथा कर्तृरिच्छानुरूपं तु कार्या।
क्रिया साधकैस्ते प्रवक्ष्याम्युपायं
मुने तत्त्वतस्तच्छृणुष्वादिगुप्तम् ।। 2 ।।
सरोजं त्वनामिकया साधक:
संविलिप्ते स्वहस्तविस्तारदीर्घे।
शुचौ भूतले द्रोणशाल्यक्षतसं-
कीर्णे सकर्णिकाष्टपत्रं यथेच्छतम् ।। 3 ।।
नारद:---
श्रुत्वानन्दनभेदादनन्तार्चनादि-
क्रिया वाहिनीनाथ युष्मत्प्रसादात्।
गुरो मूलमन्त्रप्रभावं मनीषा
मम श्रोतुमासीज्जगत्कारणस्य ।। 4 ।।
विष्वक्सेन:---
श्रृणुष्व प्रभावोऽस्य पद्मासने-
नाप्यचिन्त्यश्रुतौ बन्धमूलस्य।
अष्टाक्षरस्येयमीदृक् तथा
येनाभिभाषितु: शक्तिर्मुने भो ।। 5 ।।
तथा प्रसादाद्यथा देवदेव:
स्वयं भ्रान्तिनाशाय भक्तार्तिहारी।
यदाज्ञप्तवान् मूलविद्याप्रभावं
मुने वैष्णवत्वात्तवाहं ब्रवीमि ।। 6 ।।
स्वार्थे परार्थेऽर्चकस्त्वर्चनायै
सुप्ततद्द्वयं पूतदेशे निषण्ण:।
ततोपायतया भक्तितत्त्वार्णबीज-
च्छन्दोमुनिक्षेत्रदेवे च मानवा: ।। 7 ।।
स्वयं वा यथाशक्तिजप्त्वाङ्गुलीभि:
समस्ताभिरामृष्टदृग्देशदेह:।
भवेद्धूतपाप: *कृतार्थेर्थाधी*
स्वयं देववत् पूजितश्चैव भक्तै: ।। 8 ।।
आवाहनाद्यर्चनाङ्गेन युक्ता
वियुक्तपापा मूलमन्त्रप्रभावात्।
विरिञ्चात्मजार्चा कृता प्रीतिकारि-
ण्यनन्तस्य विष्णोरशेषाण्डयोने: ।। 9 ।।
[नारद:---]
आवाहनं नाम मन्त्रेण लक्ष्मी-
धरस्याभिमुखस्य क्रियासङ्गस्य।
मन्त्रात्मनो मन्त्रकर्तु: प्रतीते-
ष्वनेनैव संस्थापनादि प्रियास्य ।। 10 ।।
हरिर्जङ्गमेश्वरतस्तानि काले
स्थितो नित्यमाहूतये यत्तदा किम्।
कथं मूलबेरस्थितो वासुदेवो
नरेण तु काचोत्सवादिप्रतीते: ।। 11 ।।
वदानीकिनीनाथ गुह्यं परिष्ठं
गुरो संशयं भक्तिमानित्यमुष्मिन्।
[विष्वक्सने:]---
प्रश्नं त्वदन्य: कथं प्रष्टुमीष्टे
मुनेऽनेन तुष्ट: प्रवक्ष्यामि तुभ्यम् ।। 12 ।।
हरे: पूजनाङ्गोपचारे यत्त-
त्वावाहनं त्वत्सद्भावहेतो:।
मुने यौगपद्येन सांनिध्यमस्मिन्
क्रमेणेति वा संशय: प्रादुरासीत् ।। 13 ।।
एकप्रदीपोत्थिता दीपमाला
दापे यथा यौगपद्येन देव:।
तथा वासुदेवो लि?खेत्तु प्रतीके
मुने संनिधिं दास्यतीति प्रतीति: ।। 14 ।।
अथान्यो महाभोगयोगप्रदायी
प्रजानां तथा वृद्धिदो मुक्तिदश्च।
परं मूलमन्त्रेण संस्मृत्य पञ्चा-
ङ्गुलं हृदि स्पृश्य बिम्बस्य मुद्राम् ।। 15 ।।
प्रदृश्याङ्गुलिसंज्ञितां पादमूले
प्रणम्याक्षतं वापि पुष्पं प्रकीर्य।
मुने विद्ययाष्टार्णयैवाथ चार्घ्यं
पुन: पाद्याचमनं गन्धपुष्पम् ।। 16 ।।
ततो धूपदीपं प्रदायाथ भूतान्नं
निवेद्यान्तरावरणं कल्प्य सम्यक्।
तथावरणानां यथापूर्वमर्घ्या-
द्यनेनैव मन्त्रेण पुष्पं प्रदाय ।। 17 ।।
निवेद्याथ ताम्बूलिकामच्युताय
प्रदीप्यो बलिं होममन्ते विधाय।
समस्ताधिक: सर्वसिद्धिप्रदायी
नृपादिप्रियो योगसिद्धिं लभेत ।। 18 ।।
नारद:---
एक: प्रधान: कथं पूज्यते स्वे-
पदे चावृतासने वासुदेव:।
गुरो विष्णुसेनापते वक्तुमर्ह-
स्यशेषेण मे संशयच्छेदनाय ।। 19 ।।
विष्वक्सेन:---
यथा पावकस्थानभेदात् क्रियैको
मखेष्विज्यते वासुदवो द्विजेन्द्रै:।
तथा विष्टरे स्वे पदे च वृताव-
प्यनन्तोच्यते स्थानभेदेन भेद: ।। 20 ।।
इति श्रीपञ्चरात्रे विष्वक्सेनसंहितायां [मण्डलादिविधिर्नाम]
एकत्रिंशोऽध्याय: