विश्वक्सेनासंहिता /अध्यायः २

विकिस्रोतः तः
← अध्यायः १ विश्वक्सेनासंहिता
अध्यायः २
[[लेखकः :|]]
अध्यायः ३ →
विश्वक्सेनासंहिता अध्यायाः


द्वितीयोऽध्याय:
विष्वक्सेन:---
अथात:संप्रवक्ष्यामि मण्डपादिक्रियां क्रमात।
मण्डपश्चैव कुण्डानि स्रुक्स्रुवं(वौ?)चाष्टमङ्गलम् ।। 1 ।।
तोरणं चैव तन्नाम तेषां पूजाविधिं क्रमात्।
द्वारपालपताकाश्च तेषां न्यासविधिं क्रमात् ।। 2 ।।
शचीपते विविक्तेन गुह्याद्गुह्यविधिं क्रमात्।
मण्डपं पूर्वदिग्भागे पुष्टिश्रीवर्धनं भवेत् ।। 3 ।।
सर्वविघ्नोपशमनं याम्ये चैव यशस्करम्।
जयदं वारुणे भागे धनदं चोत्तरे दिशि ।। 4 ।।
आग्नेये नैऋते वापि वायव्यैशा(शे?)शचीपते।
कल्पयेन्मण्डपं चैवं पूर्वपूर्वा गरीयसी ।। 5 ।।
यजमानेच्छया कुर्यात् अन्यदेशे न कारयेत्।
मण्डपं त्रिविधं प्रोक्तं हीनं मध्यममुत्तमम् ।। 6 ।।
हीने हीनं तु कर्तव्यं मध्यमे मध्यमं पुन:।
उत्तमे चोत्तमं चैव मण्डपं विधिना पुन: ।। 7 ।।
पञ्चोत्तरदशं(?)वापि दशहस्तमथापि वा।
षोडशस्तंभसंयुक्तं मण्डपं कारयेत् क्रमात् ।। 8 ।।
अधमं तद्विजानीयात् मध्यमं श्रृणु सुव्रत।
षोडशं द्वादशं(?)वापि मध्यमं मण्डपं विदु: ।। 9 ।।
चतुर्विंशतिहस्ताच्च विंशद्धस्तान्तमेव वा।
उत्तमं तद्विज्ञानीयात् सूत्रपातविधिं श्रृणु ।। 10 ।।
प्रासादमण्डपाद्वापि प्राकारात् पीठतोऽपि वा।
एकहस्तं द्विहस्तं वा त्रिहस्तं वा शचीपते ।। 11 ।।
विसृज्य देशिक: कुर्यात् प्रतिष्ठामण्डपं शुभम्।
सर्वलक्षणसंयुक्तं आचार्येच्छानुरूपत: ।। 12 ।।
पातयेद्ब्रह्मसूत्रं तु यावन्मण्डपगोचरम्।
त्रिभागीकृत्य सूत्रेण रेखाश्चत्वारि(?)कारयेत् ।। 13 ।।
पूर्वपश्चिमतश्चैव तथा वै दक्षिणोत्तरम्।
त्रिकूटं कारयित्वा तु भागं तत्र तु कारयेत् ।। 14 ।।
कोणेषु चैव सर्वेषु कोणस्तंभान् प्रकल्पयेत्।
सूत्रसन्धिषु सर्वेषु स्तम्भानन्यान् प्रकल्पयेत् ।। 15 ।।
मण्डपाङ्गानि सर्वाणि चान्यानि तु शचीपते।
युक्त्या युक्तिविशेषेण कारयेत्तु यथाविधि ।। 16 ।।
चतुर्द्वारसमायुक्तं वितानाद्यैर्विभूषितम्।
एवं तु मण्डपं कृत्वा सप्ताहात्पूर्वमेव तु ।। 17 ।।
मण्डपस्यानुरूपेण मध्ये वेदिं तु कारयेत्।
आमेष्टकाभि: पक्वाभि: वेदिकां कारयेत् क्रमात् ।। 18 ।।
उत्तमेऽप्युत्तमां कुर्यान्मध्यमे मध्यमां कुरु।
अधमेऽप्यधमां कृत्वा तन्माने* पुटमानत:*(?) ।। 19 ।।
द्विताकोच्छ्रायसंयुक्तां दर्पणोदरसंनिभाम्।
वेदिकां क्रमश: कृत्वा कुण्डानि परिकल्पयेत् ।। 20 ।।
*त्रितालं वेदिकायां तु दूरीभूतानि सर्वश:*।
*चतुस्तालं द्वितालं वा विसृज्य परित: क्रमात्* ।। 21 ।।
(त्रितालं वेदिकायास्तु विसृज्य परित: क्रमात्।
चतुस्तालं द्वितालं वा दूरीभूतानि सवर्श:?)
कारयेद्वह्निकुण्डानि तुर्याश्रादीनि साधक:।
प्राक्पूर्वं..................प्रत्यक्संस्थितमन्तत: ।। 22 ।।
तस्यामास्?फालयेत् पश्चादायतं दक्षिणोत्तरम्।
एकहस्तं द्विहस्तं वा ज्ञात्वा मानं तु लाञ्छयेत् ।। 23 ।।
द्वाभ्यां द्वाभ्यामथैकैकं लाञ्छयेत् कोणमत्स्यकम्।
दिक्सूत्राणि क्रमात्तेषु प्रसार्यास्फाल्य यत्नत: ।। 24 ।।
चतुरश्रीकृतं क्षेत्रं चतुष्कोणसमं शुभम्।
चतुरभ्यधिकं विंशदङ्गुलं चतुरश्रकम् ।। 25 ।।
सूत्रेण सूत्रयित्वा तु क्षेत्रं तावत् खनेत् क्षितिम्।
तस्यार्धं वा खनित्वा तु शिल्पिना कुशलेन तु ।। 26 ।।
कारयेच्चतुरश्रादिकुण्डानि विधिवत् क्रमात्।
तालमानेन सर्वत्र कुण्डानि परित: क्रमात् ।। 27 ।।
कारयेच्चतुरश्रादि विस्तारायामतादृशम् (त: समम्?)।
सूत्रेण सूत्रयित्वा तु क्षेत्रं तावत् खनेत् क्षितिम ।। 28 ।।
खातस्य मेख्?ाला: कार्या:त्यक्त्वा चैवाङ्गुलिद्वयम्।
प्रथमा सात्विकी प्रोक्ता द्वितीया राजसी मता ।। 29 ।।
तृतीया तामसी पूर्वा द्वादशाङ्गुलमुच्छ्रिता।
अष्टाङ्गुला द्वितीया तु तृतीया चतुरङ्गुला ।। 30 ।।
चतुरङ्गुलविस्तारा: सर्वा: कार्यास्तु सन्ततम्।
योनिर्दशाङ्गुला रम्या षट्चतुद्वर्‌यङ्गुलाग्रका?R ।। 31 ।।
योनिर्योनिरिवा(समा?)कारा गजोष्ठसदृशापि(शी तु?)वा।
क्रमान्निम्ना तु कर्तव्या चतुरङ्गुलमायता ।। 32 ।।
मूलं तु त्र्यङ्गुलं ज्ञेयमग्रं तस्य षडङ्गुलम्।
एकहस्तादि(स्तस्य?)कुण्डस्य लक्षणं कथितं त्विदम् ।। 33 ।।
द्विहस्ते द्विगुणं प्रोक्तं नाभिश्चैव तु मेखला।
एकमेखलकं वापि कुण्डं संक्षेपकर्मणि ।। 34 ।।
कुण्डार्धं कोणभागार्धं दिशि चोत्तरतो बहि:।
पूर्वपश्चिमतो यत्नात् लाञ्छयित्वा तु मध्यत: ।। 35 ।।
सर्वतो भ्रामितं कुण्डमर्धचन्द्रं भवेत् स्फुटम्।
तत्कुण्डं सर्वसिद्ध्यर्थं सर्वसंपद्विवर्धनम् ।। 36 ।।
सर्वविघ्नोपशमनं दक्षिणे कारयेद बुध:।
कुण्डाद्येवं(द्यव?)स्थितं सूत्रं कोणे यदतिरिच्यते ।। 37 ।।
तदर्थं दिशि संस्थाप्य भ्रामितं वर्तुलं भवेत्।
वृत्तं तु परमं ज्ञेयं सर्वदु:खनिवारणम्। ।। 38 ।।
अनावृष्टिभयं नास्ति अतिवृष्टिभयं तथा।
पद्माकारं तु सर्वत्र मेखलायां तु वर्तुलम् ।। 39 ।।
प्रत्येकैकं शचीनाथ मेखलोपरि साधक:।
द्वादशं वा दलं लिख्य चाष्टपत्रं सकर्णिकम् ।। 40 ।।
तत्कुण्डं पद्ममित्युक्तं सर्वशास्त्रविशारदै:।
ब्रह्मवृद्धिकरं ज्ञेयं यज्ञस्वाध्यायवृद्धिदम् ।। 41 ।।
तथैव चतुरश्रं तु इति शास्त्रस्य निश्चय:।
त्रिकोणं वाब्जकुण्डं वा साधकेच्छानुरूपत: ।। 42 ।।
सोमे तु कारयेद्धीमान् सर्वविघ्नोपनाशनम्।
पञ्चत्रिंशाङ्गुलं वापि द्वादशाङ्गुलमेव वा ।। 43 ।।
संगृह्याचार्यत:सूत्रं प्रसार्यास्फाल्य यत्नत:।
नैऋते ह्यनिले चैव लाञ्छयेत् कोणमत्स्यकम् ।। 44 ।।
तथैव लाञ्छयेदैन्द्रे तत्त्रिकोणं भवेच्छुभम्।
कारयेदवटं धीमान् शिल्पिना कुशलेन तु ।। 45 ।।
तत्तुद्रूपेण कुण्डेषु मेखलां परित: क्रमात्।
कारयेत्तु शचीनाथ साधक: परमार्थवित् ।। 46 ।।
एतत्त्रिकोणमुद्दिष्टं शेषं साधारणं भवेत्।
कुण्डपङ्क्ति: समाख्याता प्रकृतिस्त्रिगुणात्मिका ।। 47 ।।
सा योनि: सर्वभूतानां सिद्ध्यर्थं तु शचीपते।
विद्यामन्त्रगणानां तु विमुक्तेश्चैव कारणम् ।। 48 ।।
प्राच्यां शिर:समाख्यातं बाहू कोणे व्यवस्थितौ।
ऐशान्याग्नेयसंज्ञे तु यङ्घा वायव्यनैऋते ।। 49 ।।
उदरं कुण्डमित्युक्तं योनिर्योनिर्विधीयते।
मेखलात्रितयं चैव गुणत्रयमुदाहृतम् ।। 50 ।।
एवं संक्षेपत: प्रोक्तं कुण्डानां लक्षणं क्रमात्।
स्रुक्स्रुवौ मङ्गलांश्चैव (लान्यष्टौ?)तोरणानि तथैव च ।। 51 ।।
प्रवक्ष्याम्यधुना चैव तेषां लक्षणमुच्यते।
अश्वत्थखदिराद्यैर्वा चतुर्विंशद्भि (?)रङ्गुलै: ।। 52 ।।
प्रतिष्ठाद्युत्सवे चैव होमार्थं कारयेत् स्रुवम् (चम्?)।
सप्तपञ्चाङ्गुलं वापि विस्तारं चतुरश्रकम् ।। 53 ।।
त्रिभागेन भवेद्गर्तं मध्ये वृत्तं सुशोभनम्।
तिर्यगूर्ध्वं समं वापि तदर्धं वा खनेत् स्रुवम् (चम्?) ।। 54 ।।
अङ्गुलस्य चतुर्थांशं व्यपोह्यान्तेऽवटस्य तु।
तस्यान्ते मेखलां सम्यक् गर्तं वै परित: क्रमात् ।। 55 ।।
कारयेन्मेखलामेकामुत्सेधं तु तथैव च।
मेखलायास्तु परित: लिखेदब्जदलाकृतिम् ।। 56 ।।
द्वादशाष्टदलं वापि कारयेन्मेखलाधरे।
कर्णिकां गर्तमध्ये तु लिखेच्छिल्पप्रमाणत: ।। 57 ।।
दलान्ते वलयं कुर्यात् चतुरश्रं समन्तत:।
तदङ्गुलार्धविस्तारं कलाबिन्दुविभूषितम् ।। 58 ।।
सर्वालंकारसंयुक्तं द्विरेखायुक्समाचरेत्।
द्वादशाष्टकमेवं वा यथारुचि लेखित् क्रमात् ।। 59 ।।
कण्ठं त्रिभागविस्तारं सार्धाङ्गुलसमायतम्।
*द्विर*ङ्गुलायतं वापि तदग्रे तु मुखं भवेत् ।। 60 ।।
चतुरङ्गुलविस्तारं पञ्चाङ्गुलमथापि वा।
त्रिकं द्व्यङ्गुलमात्रं स्यान्मध्ये धारां सुशोभनाम् ।। 61 ।।
सुषिरं कण्ठदेशे स्यात् प्रविशे*च्छिबिक*(?) यथा।
धाराया दक्षिणे वामे मुखे वृत्तं समालिखेत् ।। 62 ।।
कण्ठोर्ध्वे तु लिखेदास्यं सुशोभनमत: परम्।
नासिकामुखमेकं वा वराहाननमेव च ।। 63 ।।
व्याघ्रगोमुखमेव स्यात् यथारुचि समाचरेत्।
स्रुक्पृष्ठं शोधयित्वा तु परितोऽष्टदलं लिखेत् ।। 64 ।।
वृत्तापादं ततो बाह्ये न्यसेद्द्व्यङ्गुलमेव तु।
तथैव दण्डमूले तु पदन्यासं यथाविधि ।। 65 ।।
अङ्गुष्ठाङ्गुलमानेन तद्वृत्ताङ्घ्रिं समाचरेत्।
दण्डद्वितीयमध्यान्ते तृतीयस्याधरेऽम्बुजम् ।। 66 ।।
अष्टपत्रसमायुक्तमालिखेत् फलकायुतम्।
घृतादिमध्यमे भागे कारयेत् परित: क्रमात् ।। 67 ।।
दण्डमूलेऽब्जमुकुलं त्रिलेखायुक्समाचरेत्।
चतुरभ्य?धिकं विंशदङ्गुलं तच्छचीपते ।। 68 ।।
स्रुवं तु कारयेत्पश्चात् आननेन समन्वितम्।
चर(ष?)कं द्व्यङ्गुलं वृत्तं कर्तव्यं तु सुशोभनम् ।। 69 ।।
गोष्पदं तु यथामग्नमल्पपङ्के तथा भवेत्।
स्रुव(स्रुचो?) मूले मुखाद्ये च त्रिरेखा यवमानत: ।। 70 ।।
कारयेत्तु शचीनाथ सा च स्रुक् सर्वसिद्धिदा।
मुखादित्र्यङ्गुलं हित्वा तदन्तेऽङ्घ्रिं समाचरेत् ।। 71 ।।
वृत्तं सुशोभनं पृष्ठे तद्देहाङ्गुलमानत:।
तथैव स्रुवमूलेऽङ्घ्रिं विस्तारायामतादृशम् ।। 72 ।।
पद्मस्य मुकुलाकारं स्रुवमूलेऽथ कारयेत्।
*परस्याक्ष्यङ्घ्रिहीनेन*(?)कारयेद्वाथ स्रुक्स्रुवौ ।। 73 ।।
एतत् स्रुक्स्रुवमाख्यातं मङ्गलाष्टकमुच्यते।
लोहजान्येव कुर्वीत अलाभे काष्ठजानि च ।। 74 ।।
अश्वत्थं वा पलाशं वा खदिरं वटमेव वा।
पञ्चविंशाङ्गुलायामं द्वादशाङ्गुलविस्तृतम् ।। 75 ।।
द्व्यङ्गुलं तु घनं ज्ञेयं पीठं तु चतुरङ्गुलम्।
तस्योपरि लिखेत्पद्ममष्टपत्रं सकर्णिकम् ।। 76 ।।
शङ्खं चक्रं पताकं च श्रीवत्सं दर्पणं वृषम्।
मत्स्ययुग्मं च कुम्भं च मङ्गलाष्टकमिष्यते ।। 77 ।।
द्वादशाङ्गुलमायामं शङ्खादीनां प्रचक्षते।
तत्तद्रूपानुसारेण विस्तारं कारयेद्बुध: ।। 78 ।।
चामरे च महादीपे तेषां पार्श्वेषु कल्पयेत्।
शङ्खादिमङ्गलानां तु छत्रं चोपरि विन्यसेत् ।। 79 ।।
अधुना तोरणानां तु वक्ष्यते लक्षण क्रमात्।
अश्वत्थतोरणं प्राच्यां ऋग्वेदश्चैन्द्रदैवत: ।। 80 ।।
औदुम्बरं तथा याम्ये यजुश्च यमदैवतम्।
न्यग्रोधं तु प्रतीच्यां वै सामं(?)वरुणदैवतम् ।। 81 ।।
उत्तरे सोमदैवत्य: प्लक्षश्चाथर्वणो भवेत्।
अश्वत्थं वाप्यभावे तु पूर्वादि चतुरोदिशि ।। 82 ।।
कल्पयेत् स्वस्वनाम्ना तु तत्तद्वृक्षस्वरूपकम्।
सप्तहस्तसमायुक्तं पञ्चहस्तमथापि वा ।। 83 ।।
चतुर्हस्तायतं वापि यथारुचि समाचरेत्।
तदर्धं पट्टिका तिर्यक् त्रित्रिशूलसमन्वितम् ।। 84 ।।
शूलायामं द्वितालं वा पादोनं वा शचीपते।
पादशूलं मया प्रोक्तं नाहमेकादशाङ्गुलम् ।। 85 ।।
नवाङ्गुलं वा देवेन्द्र यथारुचि समाचरेत्।
पादौ तौ पट्टिका तिर्यक् द्वाभ्यां द्वाविंशदङ्गुलम् ।। 86 ।।
वत्तं वा चतुरश्रं वा युक्त्या कुर्याद्यथाविधि।
तोरणान् स्थापयेद्द्वारे स्वस्थाने च स्ववृक्षजान् ।। 87 ।।
खात्वा भूमौ द्वितालं तु मण्डपे मूलविद्यया।
अथैकतालमानं वा खातयेदवटं धराम् ।। 88 ।।
तत्तद्गर्तेषु संस्थाप्य तोरणानि यथाक्रमम्।
सुशोभनं तु पूर्वं स्यात् सुभद्रं नाम दक्षिणे ।। 89 ।।
सुबन्धुं वारुणे चैव सुहोत्रं नाम चोत्तरे।
एतत्स्वनाममन्त्रेण पूजयेद्देशिकोत्तम: ।। 90 ।।
कुमुद: कुमुदाक्षश्च प्राच्यां दौवारिकौ स्मृतौ।
दक्षिणद्वारपालाख्यौ पुण्डरीकोऽथ वामन: ।। 91 ।।
शङ्कुकर्ण: सर्पनेत्र: प्रतीच्यां द्वारपालकौ।
उत्तरद्वारपालौ तु सुमुख: सुप्रतिष्ठित: ।। 92 ।।
तोरणाभ्यन्तरे स्थाप्य यथाष्टौ च यथादिशि।
रक्ते पताके पूर्वस्यां दक्षिणस्यां तु पीतके ।। 93 ।।
पश्चिमेऽञ्जनसंकाशे शुक्लवर्णे तथोत्तरे।
कुमुदाद्यांश्च भूतेशान् ध्वजेषु परिकीर्तितान् ।। 94 ।।
एवं संक्षेपत: प्रोक्तं मण्डपादि च स्रुक्स्रुवम्।
पताकान्तं शचीनाथ दारुसंग्रहणं श्रृणु ।। 95 ।।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां मण्डपादिलक्षणविधिर्नाम
द्वितीयोऽध्याय: