विश्वक्सेनासंहिता /अध्यायः २५

विकिस्रोतः तः
← अध्यायः २४ विश्वक्सेनासंहिता
अध्यायः २५
[[लेखकः :|]]
अध्यायः २६ →
विश्वक्सेनासंहिता अध्यायाः


पञ्चविंशोऽध्याय:
नारद:---
भगवन् विष्णुभूतेश विष्वक्सेन नमोऽस्तु ते।
ज्ञातुमिच्छाम्यहं सर्वं मङ्गलाङ्कुररोपणम् ।। 1 ।।
पालिकालक्षणं चैव घटिकालक्षणं तथा।
शरावस्तु कथं प्रोक्तं संख्यानां तु कथं भवेत् ।। 2 ।।
तेषां वर्णश्च वै नाम द्रव्याणां च कथं भवेत्।
तेषां चैवाधिदैवं च अङ्कुराणां शुभाशुभम् ।। 3 ।।
एतत्सर्वं समाचक्ष्व परं कौतूहलं हि मे।
विष्वक्सेन:---
अत: परं प्रवक्ष्यामि मङ्गलाङ्कुरविस्तरम् ।। 4 ।।
सौवर्णां पालिकां कुर्यात् राजतीं घटिकाकृतिम्।
ताम्रैरेव शरावं तु सर्वेषां ताम्रमेव वा ।। 5 ।।
मृद्भिर्वाप्यथ सर्वेषां(सर्वाणि?)कारयित्वा विचक्षण:।
यथावित्तानुसारेण(?)कुर्याद्वा पालिकादिकान् ।। 6 ।।
षट्त्रिंशच्चाङ्गुलोत्सेधं विस्तीर्णं तु तदर्धकम्।
?B पादं च द्वादशं(!)ज्ञेयं पालिकानां प्रकीर्तितम् ।। 7 ।।
चतुर्विंशाङ्गुलोत्सेधं विस्तारं द्वादशं(!)भवेत्।
पञ्चास्या घटिका कार्या पञ्चाङ्गुलसुविस्तरम्(-रा) ।। 8 ।।
पादं चाष्टाङ्गुलं ज्ञेयं घटिकानां प्रकीर्तितम्।
द्वादशाङ्गुलमुत्सेधं विस्तारं तावदेव तु ।। 9 ।।
पादं षडङ्गुलं ज्ञेयं शरावाणां तु सर्वश:।
तत्तुद्रूपानुसारेण नालं कर्तृवशान् मुने ।। 10 ।।
कारयेत् क्रमयोगेन सुश्लक्ष्णं सुषिरान्वितम्।
यथाकामं तु वा कुर्यात् पालिकादीन् क्रमेण तु ।। 11 ।।
एवं ज्ञात्वा मुनिरेष्ठ कारयेदङ्कुरार्पणम्।
प्रतिष्ठाद्युत्सवे चैव स्नपने यागदर्शने ।। 12 ।।
विषुवे चैव संक्रान्त्यामयने ग्रहणे तथा।
शुभनक्षत्रयोगे च नामर्क्षेत्वथवा मुने ।। 13 ।।
अङ्कुरार्पणकार्यं तु कारयेत् सर्वकर्मणि।
अनङ्कुरार्पणं कुर्यादनर्थमशुभावहम् ।। 14 ।।
तस्मात् सर्वप्रयत्नेन कारयेदङ्कुरार्पणम्।
प्रत्येकं षोडश स्युर्वै मङ्लाङ्कुररोपणै:(-णे?) ।। 15 ।।
तेषां चैव तु नामानि वक्ष्यामि मुनिसत्तम।
सुन्दरोऽसुन्दरश्चैव विक्रमो मुरशासन: ।। 16 ।।
वीरसेनो विरामश्च सोमदत्तो महाहनु:।
यज्ञभुक् सर्वभुक् चैव मनुजो मर्दनस्तथा ।। 17 ।।
अग्निग्रीवो हयग्रीवो वायुग्रीवो महाहनु:(?)।
इत्येते षोडश प्रोक्ता: पालिकानां तु(अत्र?)नामत: ।। 18 ।।
घटिकानां तु वक्ष्यामि याथातथ्यं हि नारद।
वेगोऽवेग: सुवेगश्च वायुवेगस्तथैव च ।। 19 ।।
अग्निनाथो वायुनाथो हविर्नाथो हयांपति:।
सर्वभुक् सर्वधृक् सर्वी सर्वभक्षस्तथैव च ।। 20 ।।
सुभुजो दुर्भुजश्चैव भुजगो वह्निजेश्वर:।
इत्येते षोडश प्रोक्ता घटिकानां तु (-श्चापि?)नामत: ।। 21 ।।
शरावाणां तु नामानि तद्वक्ष्यामि यथाक्रमम्।
राजराजो विराजश्च सुकेतु: कीर्तिवर्धन: ।। 22 ।।
इन्द्रकर्मा महाकर्मा देवकर्मा मनीषिण:(?)।
यज्ञनाथो हविर्नाथ: सुलग्न: सुरनन्दन: ।। 23 ।।
मणिप्रियो महामायो देवमाय: सुखप्रिय:।
इत्येते षोडश प्रोक्ता: शरावाणां तु(-श्चैव?)नामत: ।। 24 ।।
वर्णानां तु (वर्णांश्चापि?)प्रवक्ष्यामि यथावदनुपूर्वश:।
सुन्दराद्यास्तु चत्वार: शुक्लवर्णा: प्रकीर्तिता: ।। 25 ।।
वीरसेनादयो रक्ता: श्यामा यज्ञभुगादय:।
शेषास्तु पालिका: सर्वा: कृष्णवर्णा: प्रकीर्तिता: ।। 26 ।।
पालिका: षोडश(अथवा?)सर्वा: शुक्लवर्णापि वा मुने।
एवमेव तु वर्णानि(-श्च?)घटिकानां तु सर्वश: ।। 27 ।।
सितरक्त: शरावाणां सर्वेषां तु प्रकीर्तित:।
शरावाणां तु सर्वेषां रक्तवर्ण अथापि वा ।। 28 ।।
पालिका: शुक्लवर्णास्तु घटिका: कृष्णमेव च (-वर्णका:?)।
शरावे षोडशेनैव रक्तवर्णमिति स्मृतम् ।। 29 ।।
उक्तस्तु वर्णविस्तारो बीजन्यासविधिं श्रृणु।
प्रासादे मण्डपे वापि प्राकारे मुनिसत्तम ।। 30 ।।
तत्रोपलिप्य विधिवत् मण्डलं चतुरश्रकम्।
तत्रस्थं वै पदं कुर्यादष्टचत्वारिकं क्रमात् ।। 31 ।।
शालिपिष्टं सतोयेन(?) सूत्रं संलिप्य मूलया।
प्राक् प्रत्यक् नवसूत्रं तु प्रसार्यास्फाल्य भूतले ।। 32 ।।
तथैव कारयेत् सूत्रं द्वादशं मुनिसत्तम।
दक्षिणाद्युत्तरान्तेन चास्फाल्यास्त्रेण मन्त्रत: ।। 33 ।।
विमृजेत्तु पदान् सम्यक् वीथ्यर्थं मुनिसत्तम।
द्विपदं द्विपदं त्यक्त्वा तृतीयं मार्जयेत् क्रमात् ।। 34 ।।
सार्धतालप्रमाणं वा तालमानमथापि वा।
संज्ञात्वात्र मुनिश्रेष्ठ कारयेत् सुपदान् पृथक् ।। 35 ।।
तत्पदेषु पुन: सम्यक् अर्चयेद्गन्धवारिणा।
पश्चात्तु पूरयेद्धान्यैस्तण्डुलै: शालिसंभवै: ।। 36 ।।
त्रिपङ्क्तीकृत्य तान् सर्वान् प्रत्येकं क्रमयोगत:।
आग्नेयादीशपर्यन्तं विन्यसेद्धान्यपूर्वकम् ।। 37 ।।
स्थापयित्वा तु मन्त्रेण द्वादशार्णेन वै तत:।
व्यस्तै: पृथक् पृथक् स्थाप्य सर्वानेव यथाक्रमम् ।। 38 ।।
ततस्तु पूरयेत् सम्यक् मृद्वालुककरीषकै:।
पूरयित्वा समान् सर्वान् अर्चयित्वा तत: क्रमात् ।। 39 ।।
गन्धपुष्पादिभिश्चैव पूजयित्वा विचक्षण:।
पूजयित्वा तत: पश्चात् बीजानादाय मन्त्रवित् ।। 40 ।।
तिलमुद्गं तथा माषनिम्बनिष्पावशालय:।
यवश्यामाकनीवारकुलुत्थकंकुसर्षपा: ।। 41 ।।
एतानि द्वादश प्रोक्ता(?) मङ्गलाङ्कुरकर्मणि।
पयोभि: क्षालयेत् पूर्वं बीजेन परमेष्टिना ।। 42 ।।
पुनश्च क्षालयेत् पश्चात् बीजेन पुरुषात्मना।
जितन्त इति मन्त्रेण विन्यसेत्तु शनै: शनै: ।। 43 ।।
आग्नेयादीशपर्यन्तं प्रतिपङ्क्ति यथाक्रमम्।
ततस्तु दूर्वाङ्कुरयुक् घृतारोपणमाचरेत् ।। 44 ।।
ततस्तु चाहतैर्वस्त्रैर्वेष्टयित्वा पृथक् पृथक्।
पालिकां क्षेत्रपूर्वे वा चोत्तरे वा तु होमयेत् ।। 45 ।।
समिदाज्यचरूणां तु प्रत्येकं षोडशाहुती:।
संपाताज्येन संप्रोक्ष्य पालिकादीन् विशेषत: ।। 46 ।।
निवाते संप्रकुर्वीत मण्डपेशानकोणके।
नवाहं सप्तरात्रं वा अर्चयेद्गन्धवारिणा ।। 47 ।।
शिरीषाङ्कुरपूर्वैस्तु माल्यैर्वेष्ट्य पृथक् पृथक्।
दुर्वाङ्कुरैर्मुनिश्रेष्ठ पूर्वे वा वेष्टयेत् पृथक्(?) ।। 48 ।।
पुण्याहूपर्वं संपूज्य गन्धाद्यक्षतसंयुतम्।
बलिं च सर्वतो दद्यादष्टदिक्षु समन्तत: ।। 49 ।।
हविषा गन्धपुष्?पैस्तु पूजयेत्तु दिने दिने।
बीजन्यास इति प्रोक्त: देवतानां ब्रवीमि ते ।। 50 ।।
चतस्रो वासुदेवाद्या मूर्तयो *दैविकास्तथा*।
शङ्खादीन्यायुधान्यष्टौ पालिकानां तु देवता: ।। 51 ।।
वाराहो नारसिंहश्च श्रीधरो हयशीर्षक:।
जामदग्न्यश्च रामश्च वामनो यदुनन्दन: ।। 52 ।।
नरो नारायणश्चैव हरि: कृष्णस्तथैव च।
मत्स्य: कूर्मश्च तार्क्ष्यश्च अनन्तो भुजगोत्तम: ।। 53 ।।
इत्येते षोडश प्रोक्ता: घटिकानां तु देवता:।
विष्ण्वाद्या द्वादश ये च हंसोऽथ बल एव च ।। 54 ।।
कपिलश्च हलश्चैव शरावाणां तु देवता:।
अपरे चन्द्राग्न्यादित्यदेवतात्रयमेव तु ।। 55 ।।
विष्णुं च ब्रह्मरुद्रौ च अङ्कुराणां मुनीश्वर।
शुभमाप्नोति पीतेषु शुक्ले देवत्वमाप्नुयात् ।। 56 ।।
कृष्णरक्तावुभौ वर्णौ अशुभं कुर्वते सदा।
पञ्चत्वमाप्नुयाच्छीघ्रमप्ररूढे सकर्तृकम् ।। 57 ।।
श्यामाङ्कुरो(-राद्?)द्रव्यनाश: कर्तु: कारयितुर्भवेत्।
एतेषां चापि नीरोगमुत्सवस्य मयेरि?तम्(?) ।। 58 ।।
एतत्ते कथितं सम्यगङ्कुराणां सुविस्तरम्।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां अङ्कुर्रापणविधिर्नाम
पञ्चविंशोध्याय:।।