विश्वक्सेनासंहिता /अध्यायः ३५

विकिस्रोतः तः
← अध्यायः ३४ विश्वक्सेनासंहिता
अध्यायः ३५
[[लेखकः :|]]
अध्यायः ३६ →
विश्वक्सेनासंहिता अध्यायाः


पञ्चत्रिंशोऽध्याय:
विष्वक्सेन:---
अथात: संप्रवक्ष्यामि परिवारस्य लक्षणम्।
श्रृणु देवमुनिश्रेष्ठ महापीठावसानकम् ।। 1 ।।
तालद्वयं तदर्धं वा प्रासादात् परिवारकम्।
विसृज्य कल्पयेद्धीमान् द्वित्रिहसतमथापि वा ।। 2 ।।
चतुर्हस्तं पञ्चहस्तं व्यपोह्यन्ते महामुने।
कल्पयेत् परिवाराणां हस्तमात्रं समन्तत: ।। 3 ।।
शिलाभिरिष्टकाभिर्वा आचार्याङ्गुलिना मुने।
चतुरङ्गुलमुत्सेधं मध्ये पद्मं सकर्णिकम् ।। 4 ।।
कारयेत् परित: पीठं मेखलाद्वयसंयुतम्।
तालमात्रेण वा कुर्यात् बलिपीठं समन्तत: ।। 5 ।।
तथैव परिवाराणां प्राकारान्मानमत्र तु।
एवं कल्प्य ततो पीठं परिवारस्य तु सर्वश: ।। 6 ।।
मण्डपाद्वा महापीठं प्राकाराद्वा महामुने।
हस्तं षोडशमुत्सृज्य आचार्याङ्गुलिनाग्रत: ।। 7 ।।
अष्टहस्तं तदर्धं वा विसृज्यान्ते महामुने।
कारयेद्वा महापीठं पूर्वापूर्वा गरीयसी ।। 8 ।।
तल्लक्षणं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं शुभम्।
विविक्तने परं गुह्यं श्रृणु नारद तत्त्वत: ।। 9 ।।
त्रिचतु:पञ्चहस्तं वा विस्तारायामतादृशम् (-त: समम्?)।
पादुकाद्यब्जपर्यन्तमुत्तमादिक्रमेण तु ।। 10 ।।
कारयेच्छास्त्रदृष्टेन शिल्पिना कुशलेन तु।
उत्तमेऽप्युत्तमं कुर्यात् मध्यमे मध्यमं कुरु ।। 11 ।।
अधमेऽप्यधमं कुर्यात् विभवस्यानु रूपत:।
षट्सप्तहस्तायतं वापि(?)तत्समं विस्तृतं भवेत् ।। 12 ।।
एवं ज्ञात्वा महापीठं कल्पयेत् सुमनोरमम्।
युक्त्या युक्तिविशेषेण कारयेद्बलिपीठकम् ।। 13 ।।
एकविंशतिभागेन तत्क्रमं शृणु सुव्रत।
अड्गेन पादुकं (का?) चैव पञ्चकैर्जगती तथा ।। 14 ।।
त्रियंशं कुमुदं चैव एकांशेन तु पट्टिका।
गलं चैव चतुर्भागं भागं चैवोर्ध्वपट्टिका ।। 15 ।।
त्रियंशेर्वलभी छन्द: त्रियंशं कर्णिकोच्छ्रयम् (-य:?)।
एवं कृत्वा महापीठं शित्र्पिना कुशलेन तु ।। 16 ।।
शिल्पकार्यावसाने तु प्रोक्षयेत्तन्त्रवित्तम:।
अथात: संप्रवक्ष्यामि प्रोक्षणं बलिपीठके ।। 17 ।।
अयने चोत्तरे कुर्यात् पूर्वपक्षे शुभेऽहनि।
कल्याणवारे सुतिथौ पूर्वेद्यु: कारयेद्बुध: ।। 18 ।।
तक्षक्रियां समाप्याथ प्रोक्षयेत्तन्त्रवित्तम:।
पुण्याहं कारयेत्तत्र प्रोक्षयेत् पञ्चमन्त्रकै: ।। 19 ।।
देवाग्रपीठयोर्मध्ये मण्डपं कारयेत् सुधी:।
मण्डपस्य विधानेन तोरणानि तु पूर्ववत् ।। 20 ।।
कृत्वा तु पूर्ववत् सम्यक् वेदिं कुर्यात्तु मध्यत:।
चतुर्हस्तं द्विहस्?तं वा एकहस्तोच्छ्रयं मने ।। 21 ।।
सुस्निग्धं (-ग्धां?) कारयेत्तत्र दर्पणोदरसंनिभ (-भा?)म्।
गोमयेनोपलिप्याथ प्रोक्षयेद्गन्धवारिणा ।। 22 ।।
तद्वेदिपीठयोर्मध्ये वृत्तं वा चतुरश्रकम्।
कारयेत्तत्र कुण्डं तु मध्यमे होममाचरेत् ।। 23 ।।
शालिद्रोणद्वये वेद्यां सकूर्चं सापिधानकम्।
सहिरण्यं सवस्त्रं च सरित्सलिलपूरितम् ।। 24 ।।
ससूत्रं कालरहितं द्रोणपूर्णं सुशोभनम्।
मध्यमे तु न्यसेद्धीमान् विष्णुपारिषदान् बहून् ।। 25 ।।
ऐन्द्रादीशानपर्यन्तं कलशान् स्थापयेत् पृथक्।
कुमुदं कुमुदाक्षं च पुण्डरीकं च वामनम् ।। 26 ।।
शङ्कुकर्णं सर्पनेत्रं सुमुखं सुप्रतिष्ठितम्।
गन्धादिभि: समभ्यर्च्य होमं कुर्यादनन्द्रित: ।। 27 ।।
समिदाज्यचरून् दध्ना मधुना पयसापि च।
यवान् सिद्धार्थसलिलान् प्रत्यकं शतमाहुती: ।। 28 ।।
मन्त्रेणाष्टाक्षरेणैव द्वादशाक्षरमेव वा।
नृत्तगीतसमातोद्यै रात्रिशेषं नयेद्बुध: ।। 29 ।।
सुमुहूर्ते तु संप्राप्ते ब्राह्मणानामुनज्ञया।
स्वस्तिसूक्ति(-क्त?)युतो गत्वा विमानं तु प्रदक्षिणम् ।। 30 ।।
स्वस्वस्थाने तु संप्रोक्ष्य तत्तत्स्थानान् स्मरन् बुध:।
कुम्भोदकादशेषं तु महापीठेऽभिषेचयेत् ।। 31 ।।
विष्णुपारिषदान् सर्वान् संस्मरेत् साधकोत्तम:।
पायसं कृसरं गौल्यं हरिद्रान्नं चतुर्विधम् ।। 32 ।।
साज्यं दधिपयोयुक्तं नारिकेलपयांसि च।
निवेदयेन्महापीठे चादिमूर्तिमनुस्मरन् ।। 33 ।।
निवेद्य शेषं संगृह्य चण्डादिभ्यो बलिं क्षिपेत्।
शङ्खभेर्यादिसंयुक्तं गेयनृत्तसमन्वितम् ।। 34 ।।
वेदाध्ययनसंयुक्तं ?बलिकर्म समापयेत्।
बल्यन्ते परमात्मानं स्नापयेदधमोत्तमम् ।। 35 ।।
महाहविर्निवेद्याथ पुण्याहं पुनराचरेत्।
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ।। 36 ।।
आचार्यं पूजयेत् पश्चात् हेमरत्नाङ्गुलीयकै:।
इदं धन्यं यशस्यं च सर्वशान्तिकरं भवेत् ।। 37 ।।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां महापीठ-
प्रतिष्ठाविधिर्नाम पञ्चत्रिंशोऽध्याय: