विश्वक्सेनासंहिता /अध्यायः ३४

विकिस्रोतः तः
← अध्यायः ३३ विश्वक्सेनासंहिता
अध्यायः ३४
[[लेखकः :|]]
अध्यायः ३५ →
विश्वक्सेनासंहिता अध्यायाः


चतुस्त्रिंशोऽध्याय:
विष्वक्सेन:---
प्रासादलक्षणं वक्ष्ये संक्षेपेण मुनीश्वर।
नदीतीरे ह्रदे वापि पर्वताग्रे समे तले ।। 1 ।।
समुद्रसङ्गमे तीरे तटाके सङ्गमेषु च।
पुण्यक्षेत्रे महारण्ये पुण्यतीर्थे महामुने ।। 2 ।।
ग्रामे वा नगरे वापि पत्तने खेटकेऽपि वा।
कुग्रामेऽथ महाग्रामे मध्यमे पश्चिमेऽपि वा ।। 3 ।।
यत्स्थानं मनसो रम्यं कारयेद्विष्णुमन्दिरम्।
उत्तमं तु शिलावेश्म मध्यमं दारु चोच्यते ।। 4 ।।
कनिष्ठमिवि(-ष्ट?) कावेश्म कुर्याद्वित्तानुसारत:।
मृदा वा कारयेद्धीमान् विष्णोरायतनं क्रमात् ।। 5 ।।
त्रिविधं त्रिविधं हस्तमुत्तमाधममध्यत:।
यत्त्रिंशद्धस्तसंख्या च उत्तमोत्तममुच्यते ।। 6 ।।
एकविंशतिहस्तं तु त्रिविधं चोत्तमं विदु:।
तत्?पञ्चदशहस्तं तु मध्यमोत्तममुच्यते ।। 7 ।।
एकादशं च हस्तं तु मध्यमं परिकीर्तितम्।
मध्यमे तु कनिष्ठं च नवहस्तमिहोच्यते ।। 8 ।।
तत्कनिष्ठोत्तमं प्रोक्तं सप्तहस्तमिहोच्यते।
मध्यमं पञ्चहस्तं तु त्रिहस्तं तु कनीयसम् ।। 9 ।।
तत्तद्वित्तनुसारेण तत्तत्कुर्यात् समाहित:।
कनिष्ठमूले चतुष्कोणे वाहनं स्थापयेत् क्रमात् ।। 10 ।।
सिंहं वा गरुडं वापि मारुतात्मजमेव वा।
विमानस्योपरि न्यस्य पूर्वादिचतुरो दिशि ।। 11 ।।
वाराहं नारसिंहं च श्रीधरं हयशीर्षकम्।
कारयेत् स्वस्वरूपेण ह्युत्तरेऽनन्तमेव वा ।। 12 ।।
नरो नारायणश्चैव हरि: कृष्णस्तथैव च।
पूर्वादि चतुरो दिक्षु कारयेत्तु यथाक्रमम् ।। 13 ।।
कारयित्वा तदूर्ध्वे तु शिखरं मण्डलं तत:।
कारयेच्छास्त्रदृष्टेन शिल्पिना कुशलेन तु ।। 14 ।।
मूर्धेष्टकाविधानेन तदूर्ध्वे कारयेत् क्रमात्।
स्तूपिं संस्थाप्य तन्त्रज्ञो तन्मध्ये मुनिसत्तम ।। 15 ।।
स्तूपिमध्येऽब्जमालिख्य कर्णिका केसरान्वितम्।
द्वादशाष्टदलं वापि षोडशं वा सुकारयेत् ।। 16 ।।
तदूर्ध्वे कारयेत् कुम्भं हस्तं वा द्विगुणं तु वा।
तत्पादहीनकं वापि कारयेत्तं सुशोभनम् ।। 17 ।।
सुधाकर्म तत: कुर्यात् चित्रकर्म च कारयेत्।
एवं कृत्वा विमानं तु कारयेन्मण्डपं क्रमात् ।। 18 ।।
प्राकारं द्वित्रिरेकं वा गोपुरेण समन्वितम्।
कारयेन्मुनिशार्दूल आग्नेये पचनालयम् ।। 19 ।।
पुष्पस्थानं जलस्थानं प्राकारे तु प्रकारयेत्।
वायव्ये नैरृते वापि ईशाने वा मुनीश्वर ।। 20 ।।
विनोदमण्डपं कृत्वा सर्वालंकारसंयुतम्।
अनुक्तं चान्यतन्त्रेषु निरीक्ष्यात्र प्रयोजयेत् ।। 21 ।।
एवं संक्षेपत: प्रोक्तं प्रासादस्येह लक्षणम्।
विमानाख्यमथो वक्ष्ये श्रृणु तत्त्वेन नारद ।। 22 ।।
मन्दरं निषधं चैव नागरं च समन्वितम्।
द्राविडं वेसरं चैव पञ्चभेदेन कीर्तितम् ।। 23 ।।
कूटशालासमायुक्तं सर्वदिङ्नासिकायुतम्।
कण्ठोपरि सुविस्तीर्णं पर्वतो मन्दर: स्मृत: ।। 24 ।।
पादप्रभृति सिंहान्तं चतुरश्रं सुविस्तरम्।
यत्कूटशालारहितं पर्वतो निषध: स्मृत: ।। 25 ।।
कष्ठात्प्रभृति स्तूप्यन्तं चतुरश्रं समन्तत:।
नागरं तत् समाख्यातं द्राविडं चाधुनोच्यते ।। 26 ।।
कण्ठात्प्रभृति र(चा?)ष्टाश्रं प्रासादं द्राविडं भवेत्।
शयने तु मुनिश्रेष्ठ गोपुराकृतिरुच्यते ।। 27 ।।
त्रिचतु: पञ्चषट्कुम्भसंयुक्त्र वात्र कारयेत्।
कुमुदादि(-त्?)स्तूपिमूलान्तं षोडशाष्टाश्रमेव वा ।। 28 ।।
द्वात्रिंशदश्रकं वापि कारयेन्मुनिसत्तम।
तत्प्रासादं समाचक्ष्व द्राविडांश भेवद्ध्रुवम् ।। 29 ।।
कण्ठात् प्रभृति वृत्तं स्याद्वेसरं तत्समं भवेत्।
त्रिपूर्णकुम्भयुक्धाम वेसराकाररूपिणम् ।। 30 ।।
राजराष्ट्रविवृद्ध्यर्थं श्रीमत्त्रेलोक्?यभूषणम्।
प्रागायतं विमानोऽय(?)मुत्तमं परिपठ्यते ।। 31 ।।
दग्धेष्टकाभिस्तु शिलामयैस्तु
यत्तत्तु क्लृप्तं पुरुषाख्यमेव।
शिलामयैर्दारुमयेष्टकामयै:
समाश्रितं भाव्यमिदं नपुंसकम् ।। 32 ।।
कृतं दृढं दारुमयेन केवलं
तदङ्गनाख्यं त्रिविधं विमानम्।
अथात: संप्रवक्ष्यामि मूर्धेष्टकाविधिं परम् ।। 33 ।।
प्रासादस्योत्तरे कुर्यात् पूर्वे वा मुनिसत्तम।
षोडशस्तम्भसंयुक्?तं चतुस्तोरणभूषितम्।
सर्वालंकारसंयुक्तं शालिभिर्वेदिसंयुतम् ।। 35 ।।
अष्टद्रोणसमायुक्तं सर्वशोभनशोभितम्।
तदर्धं तण्डुलं कुर्यात् तदर्धं तिलमेव च ।। 36 ।।
उपर्युपरि कर्तव्यं वेदिकां च सुशोभनाम्।
कुशै: परिस्तरेत्तत्र उदक्प्रागग्रत: क्रमात् ।। 37 ।।
नववस्त्रैस्तु संवेष्ट्य तदूर्ध्वे तु क्रमान्न्यसेत्।
इष्टकां(का:?)पूर्ववत् कृत्वा चत्वार: पूर्ववत्क्रमात् ।। 38 ।।
मूर्तिमन्त्रेण संस्थाप्य मूलमन्त्रेण मन्त्रवित्।
स्तूपिं संस्थापयेत्तत्र मूलमूर्तिमनुस्मरनु ।। 39 ।।
तत्तन्मध्ये तु संस्थाप्य पुन: प्रच्छाद्य वाससा।
होमं कुर्याच्चतुर्दिक्षु अथवा पश्चिमे दिशि (?) ।। 40 ।।
एकाग्निं वा प्रतिष्ठाप्य होमयेन्निशि पूर्ववत्।
मूर्तिमन्त्रेण सकलं समिदाज्यचरूंस्तथा ।। 41 ।।
स्थण्डिले मुनिशार्दूल एकैकं शतमाहुती:।
तुरीयेण तु मन्त्रेण पूर्णाहुतिमथाचेरत् ।। 42 ।।
कुम्भं च सुदृढं स्थाप्य पूर्वभागे तु मन्त्रवित्।
नानारत्नसमोपेतमथवा हेमसंयुतम् ।। 43 ।।
सापिधानं सवस्त्रं च सुदृढं तन्तुवेष्टितम्।
कलशान् साधयेदष्टविद्येशान् परित: क्रमात् ।। 44 ।।
सवस्त्रान् सापिधानांश्च सहिरण्यान् चकूर्चकान्।
अश्वत्थपल्लवैर्युक्तान् द्रोणेन परिपूरितान् ।। 45 ।।
पुण्याहं वाचयेत्तत्र वैष्णवैर्वेदपारगै:।
रात्रिशेषं नयेत्तत्र गेयनृत्तसमन्वितम् ।। 46 ।।
प्रभातायां तु शर्वर्यामाचार्य: सर्वमन्त्रवित्।
स्नात्वा वस्त्रादिभिर्भूष्य दैवज्ञं पूजयेत्तदा ।। 47 ।।
तक्षकं कर्मयोग्यत्वादाचार्यानुज्ञया मुने।
नववस्त्राङ्गुलीयैस्तु पूजयेत्तक्षकान् क्रमात् ।। 48 ।।
तक्षकेण विना किञ्चित् कर्मात्र हि न विद्यते।
स एव विश्वकरणात् स्रष्टेति परिकीर्त्यते ।। 49 ।।
तक्षकेण तु यत्कर्म पूर्वमारब्धमुत्तमम्।
तक्षकेण तु कर्तव्यं नान्येन तु कदाचन ।। 50 ।।
तस्यैव कर्मयोग्यत्वं विधातृविहितं यत:।
तस्मात् सर्वप्रयत्नेन तेनैव सह चोदितम् ।। 51 ।।
मूलमग्रं विदित्वा तु चतुरश्रेष्टका न्यसेत्।
मध्ये स्तूपिं प्रतिष्ठाप्य पुण्याहं वाचयेत्तत: ।। 52 ।।
मूर्धेष्टकां न्यसेन्मन्त्री पूर्वे पुरुषमन्त्रत:।
विश्वेन दक्षिणे न्यस्य निवृत्या पश्चिमे न्यसेत् ।। 53 ।।
ऐश्वर्यं(सर्वेण?)चोत्तरे न्यस्य स्तूपिं तु परमेष्ठिना।
कलशै: स्नापयेद्विद्वान् सूक्तेन पुरुषेण च ।। 54 ।।
कुम्भं च मूलमन्त्रेण स्थापयेत् स्तूपिमूर्धनि।
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ।। 55 ।।
ऋग्वेदं पूर्वभागे तु यजुर्वेदं तु दक्षिणे।
पश्चिमे सामगानं तु उत्तरेऽथर्ववेदिन: ।। 56 ।।
क्रमात् संभोज्य विधिवत् पुण्याहं वाचयेत्तत:।
एवमेव प्रकुर्यात्तु परिवारालयस्य च ।। 57 ।।
प्राकारस्यैव कुर्यात्तु रत्नन्यासं विना क्रमम्।
गोपुरे मण्डपे चैव मूर्तिहोमं विना भवेत् ।। 58 ।।
एतत् संक्षेपत: प्रोक्तं मूर्धेष्टकाविधिं परम्।
एवमुक्?तप्रकारेण कारयेद्गेहमुत्तमम् ।। 59 ।।
ब्राह्मण: क्षत्रियो वापि वैश्य: शूद्रोऽथ एव वा।
तक्षको वा मुनिश्रेष्ठ यथाशास्त्रानुसारत: (!) ।। 60 ।।
कारयेच्छिल्पकर्माणि पूर्वपूर्वा गरीयसी।
आद्येष्टकादिकान् सर्वान् कारयेत् क्रमयोगत: ।। 61 ।।
तक्ष्णस्तु सर्वथालाभे मूर्धेष्टकाविधिं परम्।
सुधाकार्यं च चित्रार्धं चित्राभासं तथैव च ।। 62 ।।
मूलबेरविधानं च परिवारालयादिकम्।
अन्यैरपि कुलालाद्यै: कारयेद्वा यथाक्रमम् ।। 63 ।।
उपानस्तूपिपर्यन्तं मूलालयविधिं (धि: ?) परम् (र:?)।
तक्षकेणैव कर्तव्यमन्यथा राज्यनाशकृत् ।। 64 ।।
इति मूर्धेष्टकान्यासं कारयीत क्रमाद्गुरु:।
राज्ञो राष्ट्रस्य कर्तुश्च स्वस्यापि हितकाम्यया ।। 65 ।।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [प्रासादलक्षणादिविधि-
र्नाम] चतुस्त्रिंशोऽध्याय: