विश्वक्सेनासंहिता /अध्यायः १८

विकिस्रोतः तः
← अध्यायः १७ विश्वक्सेनासंहिता
अध्यायः १८
[[लेखकः :|]]
अध्यायः १९ →
विश्वक्सेनासंहिता अध्यायाः


अष्टादशोऽध्याय:
विष्वक्सेन:---
अथात: संप्रवक्ष्यामि देवीनां स्थापनं परम्।
तयोर्विवाहं होमं च श्रृणु गुह्यमनुक्रमात् ।। 1 ।।
देवं पूर्वं प्रतिष्ठाप्य तत्काले प्रोक्षयेन्मुने।
श्रियादीनां(?)स्वमन्त्रेण महाकुम्भस्थवारिणा ।। 2 ।।
पृथक् चेन्मुनिशार्दूल देवीस्थापनमाचरेत्।
मण्डपं पूर्ववत् कृत्वा दशहस्तसमन्वितम् ।। 3 ।।
वेदिकां पूर्ववत् कृत्वा मण्डपस्थानुरूपत:।
हस्तमात्रं तदर्धं वा कुण्डानि परित: क्रमात् ।। 4 ।।
कारयेत्तद्विधानेन शिल्पिभि: सह साधक:।
चतुरश्राणि सर्वाणि कीर्तितानि श्रिय: क्रमात् ।। 5 ।।
भूमेर्वृतानि(?)कुण्डानि तदङ्गा?नां तथैव च।
शान्तिं लक्ष्मीं च वाग्देवीं रतिं पूर्वादि चाग्निषु ।। 6 ।।
श्वेतां पद्मोत्पलश्यामां ध्यात्वा तु जुहुयात् क्रमात्।
लक्ष्मीं सरस्वती चैव रति: प्रीतिस्थथैव च ।। 7 ।।
कीर्ति: शान्तिस्तथा तुष्टि: पुष्टिश्चैव यथादिशम्।
पूर्वादिकलशानां तु वेदिकायां तु देवता: ।। 8 ।।
महामुम्भं तु संस्थाप्य तच्छक्तिं मध्यमे नयेत्।
सर्वशक्तिसमोपेतां सर्वाङ्गां सर्वकारिणीम् ।। 9 ।।
संपूजयेत् स्वमन्त्रेण गन्धाद्यै:सुमनोरमै:।
ध्वजानां तोरणानां च कलशानां च देवता: ।। 10 ।।
पूर्वोक्ता: पूजनीयाश्च क्रमेणैवात्र चैव हि।
तोरणद्वारकलशान् वेदिकाकलशानपि ।। 11 ।।
पालिकावेदिकायां तु तथा चैवाष्टमङ्गलान्(?)।
वस्त्रै: क्रमेण संछाद्य गन्धपुष्पैश्च पूजयेत् ।। 12 ।।
तत्तत्स्वरूपं सौवर्णं कलशेषु विनिक्षिपेत्।
स्नपनं शयनं चैव अधिवासनमेव च ।। 13 ।।
पूर्वोक्तं सकलं कुर्याद्देवीमावाह्य यत्नत:।
पूजां च महतीं कुर्यात् काले प्राप्ते सुशोभने ।। 14 ।।
विशेषमत्र वक्ष्यामि सर्वलोकशुभप्रदम्।
सर्वेषां भक्तिजननमायु:श्रीकीर्तिवधनम् ।। 15 ।।
कर्तॄणां पुष्टिजननं ग्रामस्यैव विशेषत:।
सर्वदु:खहरं पुंसां सर्वकामफलप्रदम् ।। 16 ।।
क्रमाद्वैवाहिकं होमं कारयेत्तन्त्रपारग:।
वैष्णव्य: शक्तय: प्रोक्ता मानुष्यो याश्च शक्तय: ।। 17 ।।
तासां वै यत्र शक्तीनां पूर्वा लक्ष्म्या:परा क्षिति:(ते:?)।
भूमेरंशावतारं तत्(-रस्तु?)पुष्टिर्नाम महामुने ।। 18 ।।
क्षितिं वाप्यथवा पुष्टिं सव्यपार्श्वे तु योजयेत्।
देव्योर्विवाहमेकस्मिन् काले तु समुपस्थिते ।। 19 ।।
लक्ष्म्या: पूर्वं ततो भूमे: कारयित्वा विचक्षण:।
लग्नस्यातिक्रमे कृत्वा जलदानं यथाविधि ।। 20 ।।
तस्मिन् क्रमेण शेषं तु साधक: साधयेत् पुन:।
कारयेत् क्रमयोगेन चैकस्मिन् स्थण्डिले पुन: ।। 21 ।।
वस्त्रयुग्मेन देवेशं देवीं चैव यथाक्रमम्।
भूषणैश्चैव विविधैरलंकृत्य प्रयत्नत: ।। 22 ।।
देवीं देवासने नीत्वा होमकर्म समारभेत्।
पुण्याहं कारयित्वा तु ब्राह्मणै: स्वस्तिसंयुतम् ।। 23 ।।
सर्वोपचारसंयुक्तं जलदानं तु कारयेत्।
स्थण्डिलं पुरत: कृत्वा देवस्य पुरत: स्थित: ।। 24 ।।
विज्ञाप्यैवं कृतानुज्ञो होमं कुर्याद्विचक्षण:।
पञ्चविंशतिमादाय समिधोऽक्तास्तु सर्पिषा ।। 25 ।।
अष्टाक्षरेण मन्त्रेण स्वाहान्तेन सकृत् क्षिपेत्।
आज्याहुतिशतं हुत्वा गायत्र्या विष्णुसंज्ञया ।। 26 ।।
आचार्योऽग्निं परिक्रम्य यथा राज्ञां पुरोहित:।
तथा लाजैस्तु जुहुयात् प्रणवेनाहुतित्रयम् ।। 27 ।।
मध्ये मध्ये परिक्रम्य पावकं पावनं हरे:।
शान्तिहोमं तु कुर्वीत सर्पिषां प्रणवेन तु ।। 28 ।।
प्रत्येकैकं मुनिश्रेष्ठ षोडशाहुतिमुत्तमम्।
होमं समाप्य विधिवत् नृत्तगेयादि कारयेत् ।। 29 ।।
एवं वैवाहिकं कृत्वा पूजयेत् पुरुषोत्तमम्।
अनेनैव विधानेन प्रतिष्ठामात्रया(?)पि वा ।। 30 ।।
देवेन सह संयोज्य पूजयेत् तन्त्रवित्तम:।
लोहबिम्बस्य देवीनां संप्रोक्तं मुनिसत्तम ।। 31 ।।
लक्ष्म्यादिक्रमयोगेन पूजयेत्तु दिने दिने।
सर्वासामेव देवीनां एष एव विधिर्भवेत् ।। 32 ।।
मूलबेरस्य देवीनां प्रतिष्ठामात्रया(-म?) प्यलम्।
विवाहादिक्रमस्तत्र नेष्यते मुनिसत्तम ।। 33 ।।
स्वबीजैरेव कर्तव्यं स्थापनं मुनिसत्तम।
मेधा सरस्वतीदुर्गेत्येवमादिषु मूर्तिषु ।। 34 ।।
स्वै: स्वैर्मन्त्रैस्तु संस्थाप्य पूजयेत्तु विधानत:।
एवं संक्षेपत: प्रोक्त: देवीनां स्थापनक्रम: ।। 36 ।।
एवं य: कारयेद्भक्त्या शक्तीनां स्थापनं परम्।
आयुरैश्वर्यपुत्रादीन् सर्वान् कामानवाप्नुयात् ।। 37 ।।
इह लोके सुखं लब्ध्वा परलोके तथैव च।
राज्यलक्ष्मीं परां प्राप्य पुन: प्राज्ञो भविष्यति ।। 38 ।।
अत्र कश्चिद्विशेषोऽस्ति श्रीवत्सस्य हरिप्रियम्।
लक्षणं स्थानभेदं च मन्त्रमाराधनं तथा ।। 39 ।।
एवमादीनि चान्यानि विशेषाणि(!)महामुने।
संक्षेपत: प्रवक्ष्यामि श्रृणु गुह्यमनुत्तमम् ।। 40 ।।
सर्वसंपत्समृद्ध्यर्थं सर्वकामशुभप्रदम्।
सुवर्णरजतेनापि तथा ताम्रमयेन तु ।। 41 ।।
उत्तमदिक्रमेणैव कारयेत् फलकास्पदम्।
षडङ्गुलं तथायामं तस्य विस्तारमेव च ।। 42 ।।
पञ्चाङ्गुलायतं वापि तन्मध्ये तत्समं भवेत्।
द्व्यङ्गुलं तस्य विस्तारं मौलेरेकाङ्गुलं तु वा ।। 43 ।।
एवं ज्ञात्वा मुनिश्रेष्ठ कुर्यादास्पदमुत्तमम्।
एवं हि लक्षणं प्रोक्तं उत्तमं फलकाकृते: ।। 44 ।।
एकाङ्गुलविहीनं तु मध्यमं परिपठ्यते।
द्व्यङ्गुलं तद्विहीनं तु कनीयसमुदाहृतम् ।। 45 ।।
त्र्यङ्गुल(-लेन?)विहीनं तत् कुर्यात्तस्याधमाधमम्।
मध्यमाधमकार्येऽस्मिन् अधमाधममेव च ।। 46 ।।
तस्यानुरूपत: कुर्यात् विस्तारं मुनिसत्तम।
तन्मध्ये चिन्तचित्वा तु साधक: परमार्थवित् ।। 47 ।।
साधयेत् कमलां देवीं तप्तकाञ्चनसंनिभाम्।
सर्वलक्षणसंयुक्तां पद्मासनसमन्विताम् ।। 48 ।।
पद्महस्तां श्रियं देवीं पद्मनाभप्रियां शुभाम्।
मणिमौक्तिकसंयुक्तां सर्वाभरणभूषिताम् ।। 49 ।।
एवं संचिन्त्य तां देवीं श्रियं त्रैलोक्यनायकीम्।
हरेर्वक्षसि पार्श्वे तु दक्षिणे मुनिसत्तम ।। 50 ।।
स्थापयेत्तां श्रियं देवीं जगत्संरक्षणार्थकम्।
सर्वसंपत्समृद्ध्यर्थमिति शास्त्रस्य निश्चय: ।। 51 ।।
जलाधिवासने चास्मिन् विशेषं कथयामि ते।
भारद्वयेन संपूर्णं जलभाजनमुत्तमम् ।। 52 ।।
संगृह्य मुनिशार्दूल तस्मिन् पात्रेऽधिवासयेत्।
पूर्वोक्तजलमानीय पूरयित्वा तु भाजनम् ।। 53 ।।
गन्धपुष्पैस्तु संपूज्य संस्मरेदमृतार्णवम्।
तन्मध्ये पूर्ववत् कुर्यात् जलवासं विधानत: ।। 54 ।।
एतत् क्रमेण वा कुर्यात् अच्युतस्य महामुने।
*दर्पणे संस्थिते बेरे चित्रादीनां विशेषत:* ।। 55 ।।
*ह्रस्तं लोहजबिम्बस्य मुने स्वार्थपरार्थयो:*।
कारयेज्जलवासं तत् कनीयसमुदाहृतम् ।। 56 ।।
जलाधिवासने प्रोक्तो विशेषो मुनिसत्तम।
द्विप्रकारं मया प्रोक्तं यथायोगं समाचरेत् ।। 57 ।।
मूलबेरात्तु तां देवीमावाह्यात्रैव योजयेत्।
मूलमन्त्रेण मतिमान् कुम्भतोयेन हस्तयो: ।। 58 ।।
संयोज्यात्रैव मन्त्रेण साधक: परमार्थवित्।
मन्त्रकोशे मया प्रोक्तस्तन्त्रेऽस्मिन् मुनिसत्तम ।। 59 ।।
संप्रोक्तं परमं मन्त्रं गुह्यद्गुह्यं वरप्रदम्।
तेनैव प्रोक्षयेद्देवीं महाकुम्भस्थवारिणा ।। 60 ।।
तद्देहे न्यासमार्गेण विन्यसेत्तन्त्रवित्तम:।
पञ्चविंशतितत्त्वानि तत्पञ्चाक्षरमेव च ।। 61 ।।
शङ्खचक्राब्जमुद्रां तु दर्शयेत्तन्त्रवित्तम:।
ततस्त्वाराधयेद्देवीमर्ध्याद्यष्टोपचारकै: ।। 62 ।।
अर्घ्यं पाद्यं तथाचामं गन्धपुष्पं तथैव च।
धूपदीपं निवेद्यं च पायसं गुलसंयुतम् ।। 63 ।।
एवमुक्तप्रकारेण घण्टादुन्दुभिसंयुतम्।
कारयेद् बलिदानं तु सर्वकामप्रदं शुभम् ।। 64 ।।
बिल्वपत्राक्षतैर्युक्तं पद्मं पालाशमुत्पलम्।
करवीरादिसंयुक्तं पूजयेत् कमलालयाम् ।। 65 ।।
दिने दिने मुनिश्रेष्ठ एवमेव समर्चयेत्।
पायसान्नंग गुलोपेतं बिल्वपत्राङ्कुरैर्युतम् ।। 66 ।।
चन्दनोदकसंयुक्तं बलिद्रव्यमिहोच्यते।
एवमुक्तप्रकारेण घण्टादुन्दुभिसंयुतम् ।। 67 ।।
कारयेद्बलिदानं तु सर्वकर्म(-काम ?) प्रदं शुभम्।
*बिल्वमूलस्य पालाशं मूलाश्वत्थस्य वा मुने ।। 68 ।।
चतुरश्रं तु वृत्तं वा पीठं कृत्वा तु मन्त्रवित्।
तन्मध्ये पूजयेल्लक्ष्मीं लक्ष्मयै नम इति ब्रुवन् ।। 69 ।।
प्रणवादिसमायुक्तं पञ्चाक्षरमिति स्मृतम्।
तस्याग्रे तु बलिं कुर्यात् पूवोक्तेन विधानत: ।। 70 ।।
गन्धपुष्पसमायुक्तं धूपदीपसमन्वितम्।
एवं संपूजयित्वा तु मुखवासं प्रदापेयत् ।। 71 ।।
बल्यन्ते तु मुनिश्रेष्ठ श्रीसूक्तं तु पठेत् त्रिधा।
श्रीमन्त्रं तत्स्तुतिं वापि पठेत्तन्त्रविचक्षण: ।। 72 ।।
तत: पञ्चमहाशब्दं घोषयेच्च पुन: पुन:।
पूर्ववत् पूजयेद्देवीं सायाह्ने मुनिसत्तम ।। 73 ।।
पूजान्ते कारयेद्धोमं समिदाज्यचरूनपि।
बिल्वाद्यन्यतमस्याथ पद्मकुण्डे यथेच्छया ।। 74 ।।
संकल्प्यैकं मुनिश्रेष्ठ तन्मध्ये होममाचरेत्।
बिल्वपालाशसमिध: प्रत्येकं षोडशाहुती: ।। 75 ।।
जुहुयान्मूलमन्त्रेण कपिलाज्येन होमयेत्।
तथैव पायसं ब्रह्मन् जुहुयात् षोडशाहुती: ।। 76 ।।
तथैव बिल्वपत्रैश्च पद्मैरेकदलैरपि।
साक्षतै: करवीरैस्तु जुहुयात्तु पुन: पुन: ।। 77 ।।
होमं कृत्वा तु विधिवत् कुण्डाद्देवीं समुद्धरेत्।
तद्धोम: परमो गुह्य: ग्रामराज्ञोर्विवृद्धिकृत् ।। 78 ।।
सर्वरोगविनिर्मुक्तं(-र्मोक्ता?)सर्वकामप्रद: शुभ:।
तस्मात् सर्वप्रयत्नेन रात्रौ होमं समाचरेत् ।। 79 ।।
होमान्ते दक्षिणां दद्यात् यथावित्तामुसारत:(?)।
आचार्यं पूजयेत् पश्चाद्धेमवस्त्राङ्गुलीयकै: ।। 80 ।।
ब्राह्मणान् पूजयेत् पश्चाद्दैवज्ञमनुपूजयेत्।
उक्तलक्षणहीनेन यदि कुर्यात् प्रमादत: ।। 81 ।।
ग्रामराज्ञोश्च राष्ट्रस्य यजमानस्य नाशनम्।
न फलन्ति क्रियास्तत्र नात्र कार्या विचारणा ।। 82 ।।
तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम्।
इति संक्षेपत: प्रोक्तमात्मार्थस्य परस्य च ।। 83 ।।
विशेषश्चात्र संप्रोक्त: शेषं पूर्वावदाचरेत्।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [देवीस्थापनादिविधिर्नाम]
अष्टादशोऽध्याय:।