विश्वक्सेनासंहिता /अध्यायः २३

विकिस्रोतः तः
← अध्यायः २२ विश्वक्सेनासंहिता
अध्यायः २३
[[लेखकः :|]]
अध्यायः २४ →
विश्वक्सेनासंहिता अध्यायाः


त्रयोविंशोऽध्याय:
विष्वक्सेन:---
अत: परं प्रवक्ष्यामि हरे: पूजाङ्गमुत्तमम्।
पुष्पारामस्य देशं च तस्य संस्कारमेव च ।। 1 ।।
एवमादीनि चान्यानि सन्ध्यारक्षावसानकम्।
श्रृणु गुह्यमना भूत्वा साधकानां हिताय वै ।। 2 ।।
देवालयस्य परितो वायव्यां दिशि वा मुने।
पूर्वेऽथ दक्षिणे वापि कुर्यादाराममुत्तमम् ।। 3 ।।
पूर्ववद्वैष्णवैर्युक्तं यजमानो विधानत:।
आचार्यं पूजयित्वा तु ब्राह्मणानामनुज्ञया ।। 4 ।।
अङ्गुलीयकवस्त्राद्यैस्तोषयित्वा हरिं स्मरेत्।
अर्ध्यादिस्नानपर्यन्तं तेनैव मनसाव्ययम् ।। 5 ।।
रविमण्डलमध्यस्थं देवं नारायणं प्रभुम्।
संपूजयित्वा तद्भूमौ शङ्खतूर्यादिसंयुतम् ।। 6 ।।
वैष्णवै: सह तां भूमिं निरीक्ष्यास्त्रेण मन्त्रवित्।
कर्षयेल्लाङ्गलै: शूद्रै: वैष्णवैस्तु यथाक्रमम् ।। 7 ।।
*ततो मृच्छिष्यशस्त्रैस्तु तां भूमिं शिक्षयेद्द्विज* (?)।
यजमानो हरिं स्मृत्वा आचार्यं पूजयेत् पुन: ।। 8 ।।
ब्राह्मणान् भोजयित्वा तु पुण्याहं तत्र कारयेत्।
तस्यां भूम्यां शुभायां तु पुष्पवृक्षादिकान् क्रमात् ।। 9 ।।
स्थापयेद्देवदेवस्य पूजार्थं मुनिसत्तम।
करवीरं तथा जतिर्मल्लिकावकुलं तथा ।। 10 ।।
चम्पकं कर्णिकारं तु नन्द्यावर्तं तथैव च।
तुलसीद्वमेवं च दलैकं पद्ममुच्यते ।। 11 ।।
मागधीवृक्षवकुलं(-लौ?) क्रमुकं(-क:?)पनसं(-स:?)तथा।
कदल्यामलकं(-कौ?)चैव मधुकाम्रं(-म्रौ?)तथैव च ।। 12 ।।
नालिकेरं त(-रस्त?)थोशीरं चन्दनं हरिबेरकम्।
पुंनागं वंशपुंनागं क्षुद्रपुंनागमेव च ।। 13 ।।
दाडिमं च तथा हव्यं पालाशं पादपं तथा।
एवमादीनि चान्यानि देवोद्याने तु दर्शकान् ।। 14 ।।
पुष्पारामे क्रमेणैव कुर्यात्तु ब्राह्मणेन वै।
ब्राह्मणान् ज्ञानसंपन्नान् वैष्णवान् वेदपारगान् ।। 15 ।।
संगृह्य तानलंकृत्य सर्वदुन्दुभिसंयुतम्।
पूर्वं विघ्नेशमभ्यर्च्य उपहा(-चा?)रसमन्वितम् ।। 16 ।।
ताम्बूलं सूक्ष्मवस्त्रैस्तु ब्राह्मणान् पूज्य मन्त्रवित्।
एवमादीनि चान्यानि वैष्णवान् प्रणवं स्मरेत् ।। 17 ।।
गन्धादिभि: समभ्यर्च्य ताम्बूंल दापयेत् क्रमात्।
तस्माद्द्विजवरश्रेष्ठैरारामे मुनिसत्तम ।। 18 ।।
बीजानि वापयेद्भूमौ प्रणवाद्यन्तसंयुतम्।
विष्णुगायत्रिमन्त्रेण विष्णुमन्त्रमनुस्मरन् ।। 19 ।।
अङ्कुरादींस्तथा भूमौ चारामे क्रमयोगत:।
सर्वा(शक्रा?)दीशानपर्यन्तं करवीरादिकान् क्रमात् ।। 20 ।।
स्थापयेत् पूर्ववन्मन्त्री सेचयेत् प्रणवैर्जलम्।
यन्त्रेणाहृत्य सच्छि(-च्छू?)द्रो वैष्णवैस्तु दिने दिने ।। 21 ।।
तोषयेत् पुष्पवृक्षांश्च पत्राणि विविध नि च।
एवमादीनि च न्यानि फलवृक्षान्तमेव च ।। 22 ।।
तालं निम्बं तथा राजवृक्षं खदिरमेव च।
विष्ण्वालये तथारामे स्वृगृहे च विवर्जयेत् ।। 23 ।।
वर्ज्यस्यावर्जनान्यानि(-ने नैव?)वृद्धि: स्यात् कुप्यते हरि:।
तस्मात् सर्वप्रयत्नेन तालादीनां तु वर्जयेत् ।। 24 ।।
*ब्राह्मणाराधने लोके परार्थे विष्णुमव्ययम्*(?)।
ब्राह्मणैरेव कर्तव्य: पुष्पारामो महामते ।। 25 ।।
तथैव नृपविड्भ्यां च विष्णोराराधेन क्रमम् (-म:?)।
शूद्राराधनदेवस्य शूद्रैर्नन्दवनं मुने ।। 26 ।।
कारयेत् क्रमयोगेन *ब्राह्मणानां महत्तप:*।
*ब्राह्मणाराधने भूमौ पूर्ववन्नन्दनं मुने* ।। 27 ।।
स्थापितं ब्राह्मणेनेव पुष्पवृक्षादिकान् क्रमात् (?)।
यथाकामं तु मन्त्रेण *जलै: शूद्रैस्तु वर्जयेत्* ।। 28 ।।
आपुष्पकालमत्रैव तावत् कुर्याद्दिने दिने (?)।
पुष्पकालेऽङ्कुरादीनि पत्राणि विविधानि च ।। 29 ।।
हस्तं प्रक्षाल्य तान् छेद्य(छित्वा?)पात्रे शूद्रैस्तु पूरयेत्।
सपुष्पपात्रमादाय ब्रह्मणो वेदपारग: ।। 30 ।।
प्रणवेन समुद्धृत्य सापिधानं हरिं स्मरन्।
पुष्पमण्डपमासाद्य पुष्पभाण्डे तु पूरयेत् ।। 31 ।।
पश्चाच्छुद्धजलैर्मन्त्रीं संप्रोक्ष्यास्मिन् मुखेषु तान्।
पिधाय तु बहिर्देशे निष्क्रम्यास्त्रेण मन्त्रत: ।। 32 ।।
ततस्तु फलकां तस्मिन् मन्त्री वायुमनुस्मरन्।
संमृज्य कुशबृन्देन प्रोक्षयेत् प्रणवेन तु ।। 33 ।।
संक्षाल्य विष्णुणायत्र्या फलकां गन्धवरिणा।
हस्तं प्रक्षाल्य तेनैव प्रणवेनाभिमन्त्रयेत् ।। 34 ।।
पुष्पपात्रात् समादाय हस्ताभ्यां प्रणवेन तु।
पूरयेत् फलकान्तं तु नववस्त्रैस्तु वा मुने ।। 35 ।।
तथैवाङ्कुरपत्रणि सर्वाण्येतानि वै क्रमात्।
पश्चाद्गन्धजलैस्तस्मिन् प्रोक्षयेत् प्रणवं स्मरेत् ।। 36 ।।
मनसा सततं देवमनुस्मृत्य समाहित:।
नमस्कारविहीने(-नं?)तु सूत्रे: पुष्पाणि सन्धयेत् ।। 37 ।।
उत्पलादीनि चान्यानि तुलसीद्वयमेव च।
नानावर्णसमायुक्तं माल्यान्येवं समाचरेत् ।। 38 ।।
तत: प्रणवमुच्चार्य षडक्षरमनुस्मरन्।
पुष्पपात्रे तु संपूर्य प्रणवेनोद्धरेद्बुध: ।। 39 ।।
नमस्कारविहीनेन(-नं तु?) हरिं स्मृत्य शनै: शनै:।
देवपार्श्वं समासाद्य स्थापयेद्दक्षिणाग्रत: ।। 40 ।।
पश्चात्तान्यस्त्रमन्त्रेण प्रोक्षयेत् साधक: क्रमात्।
तत: प्रणम्य मनसा मूलमन्त्रमनुस्मरन् ।। 41 ।।
निष्क्रम्य तु बहिर्देश्?ो जपेद्वै वैष्णवो द्विज:।
देवालयाद्बहिर्देशे न कुर्यात् पुष्पमण्डपम् ।। 42 ।।
यो बाह्ये कुरुते मोहात् पुष्पमाल्यादिकान् मुने।
न पूजाफलमाप्नोति तस्मात्तं परिवर्जयेत् ।। 43 ।।
सच्छूद्रवैष्णवैर्मालामापद्यपि महामुने।
नित्ये नैमित्तिके चैव न कुर्यात्तु कथंचन ।। 44 ।।
ब्राह्मणाराधेन(?) चास्मिन् परार्थे तु विशेषत:।
आत्मार्थमव्ययं विष्णु यथाकामं समर्चयेत् ।। 45 ।।
सा पूजा भुक्तिमुक्ति: स्यात् तस्मात् स्वार्थं विशिष्यते।
यो मोहात् कुरुते मालां शूद्रो ब्राह्मणपूजने ।। 46 ।।
आत्मार्थे च परार्थे च सा पूजा निष्फला भवेत्।
तद्ग्रामं(-मो?)निधनं याति तस्माद्यत्नेन वर्जयेत् ।। 47 ।।
प्रातर्मध्यप्रदोषेषु सान्ध्याषट्के विशेषत:।
नित्ये नैमित्तिके चैव ब्राह्मणाराधने मुने ।। 48 ।।
मन्त्रपुष्पादिकान् सर्वान् ब्राह्मणैरेव चोद्धरेत्।
संमार्जनशतं पुण्यं सहस्रमनुलेपनम् ।। 49 ।।
माला: शतसहस्राणि अनन्तो दीप उच्यते।
तस्मात्तेषां मुनिश्रेष्ठ दीपमाला विशिष्यते ।। 50 ।।
गन्धै: पुष्पैस्तथा धूपदीपैर्माल्यैर्मनोरमै:।
देवदेवं समभ्यर्च्य सन्ध्यारक्षां समाचरेत् ।। 51 ।।
जगत्संरक्षणार्थाय तद्ग्रामस्य विशेषत:।
दिने दिने तु कर्तव्यं(?)पात्रे ताम्रादिके बुधै: ।। 52 ।।
पुष्पपात्रैस्तथा दूर्वामालाद्यैस्तिलसर्षपै:।
संपूर्यास्मिन् तदस्त्रेण दीपानष्टदले न्यसेत् ।। 53 ।।
कार्पासतूलगोसर्पि:सतैलेन (तैलेन च?)विमिश्रितम्।
कर्पूरागरुसंयुक्तमष्टदिग्दीपसंयुतम् ।। 54 ।।
संगृह्य प्रणवेनैव पुष्पैरस्त्रेण पूजयेत्।
महादीपसमायुक्तं छत्रचामरसंयुतम् ।। 55 ।।
षडक्षरेण मन्त्रेण भ्रामयेत्तच्छिरोपरि।
तत्पश्चाद्दासदासीभिर्वैष्णवै: सह मन्त्रवित् ।। 56 ।।
नानाशङ्खरवैर्युक्तं नानावाद्यसमन्वितम्।
पीटाग्रे वाथ बाह्ये वा रक्षादीपं नयेद्बुध: ।। 57 ।।
षडक्षरेण मन्त्रेण प्रणवाद्यन्तसंयुतम्।
पश्चाद्गर्भगृहाग्रे तु महादीपं विसर्जयेत् ।। 58 ।।
नित्ये नैमित्तिकेप्येवं सन्ध्यारक्षां समाचरेत्।
सायाह्नेऽलंकृतान्ते वा सन्ध्यारक्षां विशेषत: ।। 59 ।।
कारयेत् क्रमयोगेन सर्वसंपत्सुखावहम्।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [पूजाङ्गविधिर्नाम]
त्रयोविंशोऽध्याय:।।