रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/दशमः सर्गः(रामावतारः)

विकिस्रोतः तः
← रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)/नवमः सर्गः(मृगयावर्णनः) रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्)
दशमः सर्गः(रामावतारः)
कालिदासः
एकादशः सर्गः(सीताविवाहवर्णनः) →
रघुवंशस्य सर्गाः
प्रथमः सर्गः(वसिष्ठाश्रमाभिगमनः) द्वितीयः सर्गः(नन्दिनीवरप्रदानः)

तृतीयः सर्गः(रघुराज्याभिषेकः)

चतुर्थः सर्गः(रघुदिग्विजयः) पञ्चमः सर्गः(अजस्वयंवराभिगमनः)
षष्ठः सर्गः(स्वयंवरवर्णनः) सप्तमः सर्गः(अजपाणिग्रहणः)

अष्टमः सर्गः(अजविलापः)

नवमः सर्गः(मृगयावर्णनः) दशमः सर्गः(रामावतारः)


एकादशः सर्गः(सीताविवाहवर्णनः) द्वादशः सर्गः(रावणवधः)

त्रयोदशः सर्गः(दण्डकाप्रत्यागमनः)

चतुर्दशः सर्गः(सीतापरित्यागः) पञ्चदशः सर्गः(श्रीरामस्वर्गारोहणः)
षोडशः सर्गः(कुमुद्वतीपरिणयः) सप्तदशः सर्गः(अतिथिवर्णनः)

अष्टादशः सर्गः(वंशानुक्रमः)

एकोनविंशः सर्गः(अग्निवर्णशृङ्गारः)

दशमः सर्गः।


    आशंसे नित्यमानन्दं रामनामकथामृतम् ।
    सद्भिः स्वश्रवणैर्नित्यं पेयं पापं प्रणोदितुम् ॥

  पृथिवीं शासतस्तस्य पाकशासनतेजसः।
  किंचिदूनमनूनर्द्धेः शरदामयुतं ययौ ॥१॥

 पृथिवीमिति ॥ पृथिवीं शासतः पालयतः पाकशासनतेजस इन्द्रवर्चसः । अनूनर्द्धेर्महासमृद्धेस्तस्य दशरथस्य किंचिदूनमीषत्र्यूनं शरदां वत्सराणाम् ॥ "स्यादृतौ वत्सरे शरत्" इत्यमरः ॥ अयुतं दशसहस्रं ययौ । “एकदशशतसहस्राण्ययुतं लक्षं तथा प्रयुतम् । कोटयर्बुदं च पद्म स्थानात्स्थानं दशगुणं स्यात्" इत्यार्यभट्टः ॥ इदं च मुनिशापात्परं वेदितव्यं न तु जननात् ॥ "षष्टिवर्षसहस्राणि जातस्य मम कौशिक । दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि" इति रामायणविरोधात् । नाप्यभिषेकात्परं तस्यापि “सम्यग्विनीतमथ वर्महरं कुमारमादिश्य रक्षणविधौ विधिवत्मजानाम्" (८ । ९४) इति कौमारानुष्ठितत्वाभिधानात्स एव विरोध इति ॥

  न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् ।
  सुताभिधानं स[१] ज्योतिः सद्यः शोकतमोपहम् ॥२॥

 न चेति ॥ स दशरथः पूर्वेषां पितॄणामृणनिर्मोक्षसाधनम् ॥"एष वा अनृणो यः पुत्री" इति श्रुतेः ॥ पितॄणामृणविमुक्तिकारणम् । सद्यः शोक एव तमस्तदपहन्तीति शोकतमोपहम् ॥ अत्राभयङ्कर इतिवदुपपदेऽपि तदन्तविधिमाश्रित्य "अपे केशतमसोः" इति डप्रत्ययः॥ सुताभिधानं सुताख्यं ज्योतिर्नोपलेभे न पाप च॥

  अतिष्ठत्प्रत्ययापेक्षसंततिः स चिरं नृपः ।
  प्राङ्मन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः॥३॥


 अतिष्ठदिति ॥प्रत्ययं हेतुमपेक्षत इति प्रत्ययापेक्षा संततिर्यस्य स तयोक्तः॥ "प्रत्ययोऽधीनशपथज्ञान विश्वासहेतुषु" इत्यमरः। स नृपः । मन्थात्प्राङ्मन्थनात्पूर्वमनभिव्यक्तादृष्टा रत्नोत्पत्तिर्यस्य सोऽर्णव इव । चिरमतिष्ठत् ॥ साम्रग्यभावाद्विलम्बो न तु वन्ध्यत्वादिति भावः ॥

  ऋष्यशृङ्गादयस्तस्य सन्तः संतानकाङ्क्षिणः ।
  आरेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः ।। ४॥

 ऋष्यशृङ्गेति ॥ ऋष्यशृङ्गादयः । ऋष्यशृङ्गो नाम कश्चिदृषिः । तदादयः। ऋतुमृतौ वा यजन्तीत्यृत्विजो याज्ञिकाः ॥"ऋत्विग्दधृक्-" इत्यादिना किवन्तो निपातः॥ जितात्मानो जितान्तःकरणाः सन्तः संतानकाङ्क्षिणः पुत्रार्थिनस्तस्य दशरथस्य पुत्रीयां पुत्रनिमित्ताम् ॥ "पुत्राच्छ च" इति छप्रत्ययः ॥ इष्टिं यागमारेभिरे प्रचक्रमिरे ॥

  तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिम् ।
  अभिजग्मुर्निदाघार्ताश्छायावृक्षमिवाध्वगाः ॥५॥

 तस्मिन्निति ॥ तस्मिन्नवसरे पुत्रकामेष्टिमवृत्तिसमये देवाः । पुलस्त्यस्य गोत्रापत्यं पुमान्पौलस्त्यो रावणः । तेनोपप्लुताः पीडिताः सन्तः । निदाघार्ता घर्मातुराः। अध्वानं गच्छन्तीत्यध्वगाः पान्थाः॥ “अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः" इति डप्रत्ययः ॥ छायाप्रधानं वृक्षं छायावृक्षमिव ॥ शाकपार्थिवादित्वात्समासः॥ हरिं विष्णुमभिजग्मुः॥

  ते च प्रापुरुदन्वन्तं बुबुधे चादिपुरुषः।
  अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् ॥६॥

 त इति ॥ते, देवाश्चोदन्वन्तं समुद्रम् ॥ “उदन्वानुदधौ च" इति निपातः।। प्रापुः । आदिपूरुषो विष्णुश्च बुबुधे । योगनिद्रां जहावित्यर्थः ॥ गमनप्रतिवोधयोरविलम्बार्थौ चकारौ । तथाहि । अव्याक्षेपो गम्यस्याव्यासङ्गः। अविलम्ब इति यावत् । भविष्यन्त्याः कार्यसिद्धेर्लक्षणं लिङ्ग हि ॥ उक्तं च-"अनन्यपरता चास्य कार्यसिद्धेस्तु लक्षणम्" इति ॥

  भोगिभोगासनासीनं ददृशु[२]स्तं दिवौकसः।
  तत्फणामण्डलोदचिर्मणिद्योतितविग्रहम् ॥ ७॥

 भोगीति॥द्यौरोको येषां ते दिवौकसो देवाः ॥ पृषोदरादित्वात्साधुः॥ यद्वा दिवशब्दोऽदन्तोऽप्यस्ति । तथा च बुद्धचरिते-"न शोभते तेन हि नो विना पुरं मरुत्वता वृत्रवधे यया दिवम्” इति ॥ तत्र “दिवु क्रीडादौ" इति


धातोः “इगुपध-" इति कः ॥ दिवमोक एषामिति विग्रहः ॥ भोगिनः शेषस्य

भोगः शरीरम् । “भोगः सुखे ख्यादिभृतावहेश्च फणकाययोः" इत्यमरः॥ स एवासनं सिंहासनम् । तत्रासीनमुपविष्टम् ।। आसेः शानच् ॥ "ईदासः" इतीकारादेशः ॥ तस्य भोगिनः फणामण्डले य उदर्चिष उद्रश्मयो मणयस्स्तैर्द्योतितविग्रहं तं विष्णुं ददृशुः॥

  श्रियः पद्मनिषण्णायाः क्षौमान्तरितमेखले ।
  अङ्के निक्षिप्तचरणमास्तीर्णकरपल्लवे ॥८॥

 श्रिय इति ॥ कीदृशं विष्णुम् । पद्मे निषण्णाया उपविष्टायाः श्रियः क्षौमान्तरिता दुकूलव्यवहिता मेखला यस्य तस्मिन् । आस्तीर्णौ करपल्लवौ पाणिपल्लवौ यस्मिन् । विशेषणद्वयेनापि चरणयोः सौकुमार्यात्कटिमेखलास्पर्शासहत्वं सूच्यते ॥ तस्मिन्नङ्गे निक्षिप्तौ चरणौ येन तम् ।।

  प्र[३]बुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् ।
  दिवसं शारदमिव प्रारम्भसुखदर्शनम् ॥ ९॥

 प्रबुद्धेति ॥ पुनः कीदृशम् । प्रबुद्धे विकसिते पुण्डरीके इवाक्षिणी यस्य तम् । दिवसे तु पुण्डरीकमेवाक्षि यस्येति विग्रहः । बालातपनिभमंशुकं यस्य तम् । पीताम्बरधरमित्यर्थः । अन्यत्र बालातपव्याजांशुकमित्यर्थः ॥ “निभो व्याजसदृक्षयोः" इति विश्वः ॥ प्रकृष्ट आरम्भो योगो येषां ते प्रारम्भा योगिनः । तेषां सुखदर्शनम् । अन्यत्र प्रारम्भ आदौ सुखदर्शनं शारदं शरत्संबन्धिनं दिवसमिव स्थितम् ॥

  प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् ।
  कौस्तुभाख्यमपां सारं बि[४]भ्राणं बृहतोरसा ॥ १०॥

 प्रभेति ॥ पुनः किंविधम् । प्रभयानुलिप्तमनुरञ्जितं श्रीवत्स नाम लाञ्छनं येन तम् । लक्ष्म्या विभ्रमदर्पणं कौस्तुभ इत्याख्या यस्य तम् । अपां समुद्राणां सारं स्थिरांशम् । अम्मयमणिमित्यर्थः । बृहतोरसा विभ्राणम् ॥ बाहुभिर्विटपाकारैर्दिव्याभरणभूषितैः । आविर्भूतमपां मध्ये पारिजातमिवापरम् ॥ १५॥  बाहुभिरिति ॥ विटपाकारैः शाखाकारैर्दिव्याभरणभूपितैर्बाहुभिरुपलक्षितम् । अत एवापां सैन्धवानां मध्य आविर्भूतम[५]परं द्वितीयं पारिजातमिव स्थितम् ।।

  दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः ।
  हेतिभिश्चेतनावद्भिरुदीरितजयस्वनम् ॥ १५॥


 दैत्यति ॥ दैत्यस्त्रीगण्डलेखानामसुराङ्गनागण्डस्थलीनां यो मदरागस्तं

विलुम्पन्ति हरन्तीति मदरागविलोपिनः । तैश्चेतनावद्भिः सजीवैर्हेतिभिः सुदर्शनादिभिः शस्त्रैः ॥ "रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः" इत्यमरः ॥ उदीरितजयस्वनम् । जयशब्दमुद्धोषयन्तीभिर्मूर्तिमतीभिरस्त्रदेवताभिरुपास्यमानमियर्थः ।

  मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा।
  उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता ॥ १३॥

 मुक्तेति ॥ मुक्तो भगवत्संनिधानात्त्यक्तः शेषेणाहीश्वरेण सह विरोधः सहजमपि वैरं येन तेन । कुलिशव्रणा अमृताहरणकाल इन्द्रयुद्धे ये वज्रमहारास्त एव लक्ष्माणि यस्य स तेन । प्रबद्धोऽञ्जलिर्येन तेन प्राञ्जलिना । प्रबद्धाञ्जलिनेत्यर्थः । विनीतेनानुद्धतेन गरुत्मतोपस्थितमुपासितम् ॥ पुरा किल मालिपार्थितेन भगवता तद्दुहितुर्गुणकेश्याः पत्युः कस्यचित्सर्पस्य गरुडादभयदाने कृते खविपक्षरक्षणक्षुभितं पक्षिराजं त्वद्वोढाहं त्वत्तो बलाढ्य इति गर्वितं स्ववामतर्जनीभारेणैव भङ्क्त्वा भगवान्विनिनायेति महाभारतीयां कथां सूचयति विनीतेनेत्यनेन ।।

  योगनिद्रान्तविशदैः पावनैरवलोकनैः।
  भृग्वादीननुगृह्णन्तं सौखशायनिकानुषीन् ॥१४॥

 योगेति ॥ योगो मनसो विपयान्तरव्यात्तिः । तद्रूपा या निद्रा तस्या अन्तेऽवसाने विशदैः प्रसन्नैः पावनैः शोधनेरवलोकनैः । सुखशयनं पृच्छन्तीति सौखशायनिकास्तान् ॥ “पृच्छन्तौ सुस्नातादिभ्यः" इत्युपसंख्यानाट्वक्प्रत्ययः॥ भृग्वादीनृपीननुगृह्णन्तम् ॥

  प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषाम् ।
  अथैनं तुष्टुवुः स्तुत्यमवाङ्मनसगोचरम् ।। १५॥

 प्रणिपत्येति ॥ अथ दर्शनानन्तरं सुराः सुरद्विपामसुराणां शमयित्रे विनाशकाय तस्मै विष्णवे प्रणिपत्य स्तुत्यं स्तोत्रार्हम् ॥ “एतिस्तुशा स्स्दृव्जुट्षःटजुषः क्यप्" इति क्यपत्ययः ॥ वाक्च मनश्च वाङ्मनसे ॥ "अचतुर-" इत्यच्प्रत्ययान्तो निपातः॥ तयोर्गोचरो विषयो न भवतीत्यवाङ्मनसगोचरः। तमेनं विष्णुं तुष्टुवुरस्तुवन् ।

  नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते ।
  अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने ॥ १६ ॥

 नम इति ॥ पूर्वमादौ विश्वसृजे विश्वस्रष्ट्रे तदनु सर्गानन्तरं विश्व विभ्रते पुष्णते । अथ विश्वस्य संहर्त्रे । एवं त्रेधा सृष्टिस्थितिसंहारकर्तृत्वेन स्थित आत्मा स्वरूपं यस्य तस्मै ब्रह्मविष्णुहरात्मने तुभ्यं नमः॥ २७  ननु कूटस्थस्य कथं त्रैरूप्यमियाशङ्कयौपाधिकमित्याह-

  रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते ।
  देशे देशे गुणेष्वेवमवस्थास्त्वमविक्रियः॥ १७॥

 रसान्तराणीति॥ एकरसं मधुरैकरसं दिवि भवं दिव्यं पयो वर्षोदकं देशे देश ऊषरादिदेशेऽन्यान्रसान्रसान्तराणि लवणादीनि यथाश्नुते प्राप्नोति । एवमविक्रियो निर्विकारः। एकरूप इत्यर्थः । त्वं गुणेषु सत्वादिष्ववस्थाः स्रष्टत्वादिरूपा अश्नुषे॥

  अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः ।
  अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम् ॥ १८॥

 अमेय इति ॥ हे देव, त्वममेयो लोकैरियत्तया न परिच्छेद्यः । मितलोकः परिच्छिन्नलोकः । अनर्थी निःस्पृहः । आवहतीत्यावहः ॥ पचाद्यच् ॥ प्रार्थनानामावहः कामदः । अजितोऽन्यैर्न जितः । जिष्णुर्जयशीलः । अत्यन्तमव्यक्तोऽतिसूक्ष्मरूपः । व्यक्तस्य स्थूलरूपस्य कारणम् ॥

  हृदयस्थमनासन्नमकामं त्वां तपस्विनम् ।
  दयालुम[६]नघस्पृष्टं पुराणमजरं विदुः ॥ १९ ॥

 हृदयेति ॥ हे देव, त्वां हृदयस्थं सर्वान्तर्यामितया नित्यसंनिहितं तथाप्यनासन्नमगम्यरूपत्वाद्विपकृष्टं च विदुः । संनिकृष्टस्यापि विपकृष्टत्वमिति विरोधः । तथाकामम् । न कामोऽभिलापोऽस्य तं परिपूर्णत्वानिःस्पृहत्वाच्च निष्कामम् । तथापि तपस्विनं प्रशस्ततपोयुक्तं विदुः । यो निष्कामः स कथं तपः कुरुत इति विरोधः। परिहारस्तु ऋषिरूपेण दुस्तरं तपस्तप्यते । दयालुं परदुःखपहरणपरं तथाप्यनघस्पृष्टं नित्यानन्दस्वरूपत्वाददुःखिनं विदुः ॥ “ अघं दुरितदुःखयोः" इति विश्वः । दयालुरदुःखी चेति विरोधः ॥ “ईर्ष्यी घृणी त्वसंतुष्टः क्रोधनो नित्यशङ्कितः । परभाग्योपजीवी च षडेते नित्यदुःखिताः” इति महाभारते ॥ पुराणमनादिमजरं निर्विकारत्वादक्षरं विदुः । चिरंतनं न जीर्यत इति विरोधालंकारः। उक्तं च-" आभासत्वे विरोधस्य विरोधालंकृतिर्मता" इति ॥ विरोधेन चालौकिकमहिमत्वं व्यज्यते ॥

  सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः ।
  सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक् ॥ २०॥


१८-१९ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते-

एक: कारणतस्तां तामवस्थां प्रतिपद्यसे ।
नानात्वं रागसंयोगात्स्फटिकस्येव ते स्मृतम् ।।

 सर्वज्ञ इति ॥ त्वं सर्वं जानातीति सर्वज्ञः ॥ “इगुपध-” इति कप्रत्ययः ॥ अविज्ञातः । न केनापि विज्ञात इत्यर्थः । त्वं सर्वस्य योनिः कारणम् । त्वमात्मन एव भवतीत्यात्मभूः ॥ न ते किंचित्कारणमस्तीत्यर्थः ॥ त्वं सर्वस्य प्रभुः । त्वमनीशः । त्वमेकः सर्वरूपभाक् । त्वमेक एव सर्वात्मना वर्तस इत्यर्थः ॥

  सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम् ।
  सप्तार्चिर्मुखमाचख्युः सप्तलोकैकसंश्रयम् ॥ २१ ॥

 सप्तेति ॥ हे वेद, त्वां सप्तभिः सामभी रथंतरादिभिरुपगीतम् ॥ “तद्धितार्थ-” इत्युत्तरपदसमासः ॥ सप्तानामर्णवानां जलं सप्तार्णवजलम् ॥ पूर्ववत्समासः ॥ तत्र शेते यः स सप्तार्णवजलेशयः । तम् ॥ “शयवासवासिष्वकालात्” इत्यलुक् । सप्तार्चिर्मुखं यस्य तम् ॥ “अग्निमुखा वै देवाः” इति श्रुतेः ॥ सप्तानां लोकानां भूर्भुवःस्वरादीनामेकसंश्रयम् । एवंभूतमाचख्युः ॥

  चतुर्वर्गफलं ज्ञानं का[७]लावस्थाश्च[८]तुर्युगाः ।
  चतुर्वर्णमयो लोकस्त्वत्तः सर्वं चतुर्मुखात् ॥ २२ ॥

 चतुरिति ॥ चतुर्णां धर्मार्थकाममोक्षाणां वर्गश्चतुर्वर्गः ॥ “त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः” इत्यमरः ॥ तत्फलकं यज्ज्ञानम् । चत्वारि युगानि कृतत्रेतादीनि यासु ताश्चतुर्युगाः कालावस्थाः कालपरिमाणम् । चत्वारो वर्णाः प्रकृता उच्यन्ते यस्मिन्निति चतुर्वर्णमयः । चातुर्वर्ण्यप्रचुर इत्यर्थः ॥ तत्प्रकृतवचने मयट् ॥ “तद्धितार्थ-” इत्यादिना तद्धितार्थे विषये तत्पुरुषः ॥ स लोकः । इत्येवंरूपं सर्वं चतुर्मुखाच्चतुर्मुखरूपिणस्त्वत्तः । जातमिति शेषः । “इदं सर्वमसृजत यदिदं किंचित्” इति श्रुतेः ॥

  अभ्यासनिगृहीतेन मनसा हृदयाश्रयम् ।
  ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये ॥ २३ ॥

 अभ्यासेति ॥ अभ्यासेन निगृहीतं विषयान्तरेभ्यो निवर्तितम् । तेन मनसा योगिनो हृदयाश्रयं हृत्पद्मस्थं ज्योतिर्मयं त्वां विमुक्तये मोक्षार्थं विचिन्वन्त्यन्विष्यन्ति । ध्यायन्तीत्यर्थः ॥

  अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः ।
  स्वपतो जागरूकस्य या[९]थार्थ्यं वेद कस्तव ॥ २४ ॥

 अजस्येति ॥ न जायत इत्यजः ॥ “अन्येष्वपि दृश्यते” इति डप्रत्ययः ॥ तस्याजस्य जन्मशून्यस्यापि जन्म गृह्णतः । मत्स्यादिरूपेण जायमानस्य । निरीहस्य चेष्टारहितस्यापि हतद्विषः शत्रुघातिनो जागरूकस्य सर्वसाक्षितया नित्यप्रबुद्धस्यापि स्वपतो योगनिद्रामनुभवतः । इत्थं विरुद्धचेष्टस्य तव याथार्थ्यं को वेद वेति ॥ “विदो लटो वा” इति णलादेशः ॥

  शब्दादीन्विषयान्भोक्तुं चरितुं दुश्चरं तपः ।
  पर्याप्तोऽसि प्रजाः पातुमौदासीन्येन वर्तितुम् ॥ २५ ॥

 शब्देति ॥ किंच । कृष्णादिरूपेण शब्दादीन्विषयान्भोक्तुम् । नरनारायणादिरूपेण दुश्चरं तपश्चरितुम् । तथा दैत्यमर्दनेन प्रजाः पातुम् । औदासीन्येन ताटस्थ्येन वर्तितुं च पर्याप्तः समर्थोऽसि ॥ भोगतपसोः पालनौदासीन्ययोश्च परस्परविरुद्धयोराचरणे त्वदन्यः कः समर्थ इत्यर्थः ॥

  बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः ।
  त्वय्येव निपतन्त्योघा जाह्नवीया इवार्णवे ॥ २६ ॥

 बहुधेति ॥ आगमैस्त्रयीसांख्यादिभिर्दर्शनैर्बहुधा भिन्ना अपि सिद्धिहेतवः पुरुषार्थसाधकाः पन्थान उपायाः। जाह्नव्या इमे जाह्नवीया गाङ्गाः ॥ “वृद्धाच्छः” इति छप्रत्ययः ॥ ओघाः प्रवाहाः। तेऽप्यागमैरागतिभिर्बहुधा भिन्नाः सिद्धिहेतवश्च । अर्णव इव । त्वय्येव निपतन्ति प्रविशन्ति । येन केनापि रूपेण त्वामेवोपयान्तीत्यर्थः । यथाहुराचार्याः‌-“किं बहुना कारवोऽपि विश्वकर्मेत्युपासते” इति ॥

  त्व[१०]य्यावेशितचित्तानां त्वत्समर्पितकर्मणाम् ।
  गतिस्त्वं वीतरागाणामभूयःसंनिवृत्तये ॥ २७ ॥

 त्वयीति ॥ त्वय्यावेशितं निवेशितं चित्तं यैस्तेषाम् । तुभ्यं समर्पितानि कर्माणि यैस्तेषाम् ॥ “मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि कौन्तेय प्रतिजाने प्रियोऽसि मे” इति भगवद्वचनात् ॥ वीतरागाणां विरक्तानामभूयःसंनिवृत्तयेऽपुनरावृत्तये । मोक्षायेत्यर्थः । त्वमेव गतिः साधनम् । “तमेवं विदित्वातिमृत्युमेति । नान्यः पन्था विद्यतेऽयनाय” इति श्रुतेरित्यर्थः ।

  प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिर्महिमा तव ।
  आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा ॥ २८ ॥

 प्रत्यक्ष इति ॥ प्रत्यक्षः प्रत्यक्षप्रमाणगम्योऽपि तव मह्यादिः पृथिव्यादिर्महिमैश्वर्यमपरिच्छेद्यः । इयत्तया नावधार्यः । आप्तवाग्वेदः । “यतो वा इमानि भूतानि जायन्ते” इत्यादिश्रुतेः ॥ अनुमानं क्षित्यादिकं सकर्तृकं कार्यत्वाद्घटवदित्यादिकम् । ताभ्यां साध्यं गम्यं त्वां पति का कथा ॥ प्रत्यक्षमपि त्वत्कृतं जगदपरिच्छेद्यम् । तत्कारणमप्रत्यक्षस्त्वमपरिच्छेद्य इति किमु वक्तव्यमित्यर्थः ॥

  केवलं स्मरणेनैव[११] पुनासि पुरुषं य[१२]तः ।
  अनेन वृत्तयः शेषा निवेदितफलास्त्वयि ॥ २९॥

 केवलमिति ॥ स्मरणेन केवलं कृत्स्नम् ॥ “केवलः कृत्स्न एकश्च” इति शाश्वतः ॥ पुरुषं स्मर्तारं जनं पुनासि । यतः। यदित्यर्थः । अनेन स्मृतिकार्येणैव त्वयि त्वद्विषये याः शेषा अवशिष्टा वृत्तयो दर्शनस्पर्शनादयो व्यापारास्ता निवेदितफला विज्ञापितकार्याः ॥ तव स्मरणस्यैवैतत्फलम् । दर्शनादीनां तु कियदिति नावधारयाम इति भावः ॥

  उदधेरिव र[१३]त्नानि तेजांसीव विवस्वतः ।
  स्तुतिभ्यो व्यतिरिच्यन्ते दू[१४]राणि चरितानि ते ॥ ३० ॥

 उदधेरिति ॥ उदधे रत्नानीव । विवस्वतस्तेजांसीव । दूराण्यवाङ्मनसगोचराणि ते चरितानि स्तुतिभ्यो व्यतिरिच्यन्ते ॥ निःशेषं स्तोतुं न शक्यन्त इत्यर्थः ॥

  अनवाप्तमवाप्तव्यं न ते किंचन विद्यते ।
  लोकानुग्रह एवैको हेतुस्ते जन्मकर्मणोः ॥ ३१ ॥

 अनवाप्तमिति ॥ अनवाप्तमप्राप्तम् । अवाप्तव्यं प्राप्तव्यं ते तव किंचन किंचिदपि न विद्यते । नित्यपरिपूर्णत्वादिति भावः ॥ तर्हि किंनिबन्धने जन्मकर्मणी ॥ तत्राह-लोकेति ॥ एको लोकानुग्रह एव ते तव जन्मकर्मणोर्हेतुः ॥ परमकारुणिकस्य ते परार्थैव प्रवृत्तिः । न स्वार्थेत्यर्थः ॥

  महिमानं यदुत्कीर्त्य तव संह्रियते वचः ।
  श्रमेण तदशक्त्या वा न गुणानामियत्तया ॥ ३२ ॥

 महिमानमिति ॥ तव महिमानमुत्कीर्त्य वचः संह्रियत इति यत् । तद्वचःसंहरणं श्रमेण वाग्व्यापारश्रान्त्या । अशक्त्या कार्त्स्न्येन वक्तुमशक्यत्वाद्वा । गुणानामियत्तयैतावन्मात्रतया न । तेषामानन्त्यादिति भावः ॥

  इति प्रसादयामासुस्ते सुरास्तमधोक्षजम् ।
  भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ॥ ३३ ॥

 इतीति ॥ इति ते सुरास्तमधोभूतमक्षजमिन्द्रियजं ज्ञानं यस्मिंस्तमधोक्षजम् । विष्णुं प्रसादयामासुः प्रसन्नं चक्रुः । हि यस्मात्परमेष्ठिनः सर्वोत्तमस्य तस्य देवस्य सा देवैः कृता भूतार्थव्याहृतिर्भूतस्य सत्यस्यार्थस्य व्याहृतिरुक्तिः ॥ “युक्ते क्ष्मादावृते भूतम्” इत्यमरः ॥ न स्तुतिर्न प्रशंसामात्रम् ॥ महान्तो हि यथाकथंचिन्न सुलभा इति भावः ॥ परमे स्थाने तिष्ठतीति परमेष्ठी । “परमे कित्” इत्युणादिसूत्रेण तिष्ठतेरिनिः। “तत्पुरुषे कृति बहुलम्” इति सप्तम्या अलुक् । “स्थास्थिन्स्थॄणाम्” इति वक्तव्यात्षत्वम् ॥

  तस्मै कुशलसंप्रश्नव्यञ्जितप्रीतये सुराः ।
  भयमप्रलयोद्वेलादाचख्युर्नैऋतोदधेः ॥ ३४ ॥

 तस्मा इति ॥ सुरा देवाः । कुशलस्य संप्रश्नेन व्यञ्जिता प्रकटीकृता प्रीतिर्यस्य तस्मै । लक्षितप्रसादायेत्यर्थः ॥ अन्यथा अनवसरविज्ञप्तिर्मुखराणामिव निष्फला स्यादिति भावः । तस्मै विष्णवेऽप्रलये प्रलयाभावेऽप्युद्वेलादुन्मर्यादात् । नैर्ऋतो राक्षसः । स एवोदधिः । तस्माद्भयमाचख्युः कथितवन्तः ॥

  अथ वेलासमासन्नशैलरन्ध्रा[१५]नुनादिना ।
  स्वरेणोवाच भगवान्परिभूतार्णवध्वनिः॥ ३५ ॥

 अथेति ॥ अथ वेलायामब्धिकूले समासन्नानां संनिकृष्टानां शैलानां रन्ध्रेषु गह्वरेष्वनुनादिना प्रतिध्वनिमता स्वरेण परिभूतार्णवध्वनिस्तिरस्कृतसमुद्रघोषो भगवानुवाच ॥

  पुराणस्य कवेस्तस्य वर्णस्थानसमीरिता ।
  बभूव कृ[१६]तसंस्कारा चरितार्थैव[१७] भारती ॥ ३६ ॥

 पुराणस्येति ॥ पुराणस्य चिरंतनस्य कवेस्तस्य भगवतो वर्णस्थानेषूरःकण्ठादिषु समीरिता सम्यगुच्चारिता । अत एव कृतः संपादितः संस्कारः साधुत्वस्पष्टतादिप्रयत्नो यस्याः सा भारती वाणी चरितार्था कृतार्था बभूवैव ॥ एवकारस्त्वसंभावनाविपरीतभावनाव्युदासार्थः ॥

  बभौ सदशनज्योत्स्ना सा विभोर्वदनोद्गता ।
  निर्यातशेषाचरणाद्गङ्गेवोर्ध्वप्रवर्तिनी ॥ ३७ ॥

 बभाविति ॥ विभोर्विष्णोर्वदनादुद्गता निःसृता । सदशनज्योत्स्ना दन्तकान्तिसहिता ॥ इदं च विशेषणं धावल्यातिशयार्थम् ॥ अत एव सा भारती । चरणादङ्घ्रेर्निर्याता चासौ शेषा च निर्यातशेषा । निःसृतावशिष्टेत्यर्थः ॥ “स्त्रियाः पुंवत्-” इत्यनुवर्त्य “पुंवत्कर्मधारय-” इति पुंवद्भावः ॥ निर्यातशब्दस्य या निर्याता सावशेषा सा गङ्गेवेति सामानाधिकरण्यनिर्वाहः । निर्यातायाः शेषेति विग्रहे पुंवद्भावो दुर्घट एव ॥ ऊर्ध्वप्रवर्तिन्यूर्ध्ववाहिनी गङ्गेव । बभौ । इत्युत्प्रेक्षा ॥  यदाह भगवांस्तदाह-

  जाने वो रक्षसाक्रान्तावनुभावपराक्रमौ ।
  अङ्गिनां तमसेवोभौ गुणौ प्रथममध्यमौ ॥ ३८ ॥

 जान इति ॥ हे देवा वोः, युष्माकमनुभावपराक्रमौ महिमपुरुषकारौ रक्षसा रावणेन । अङ्गिनां शरीरिणां प्रथममध्यमावुभौ गुणौ सत्त्वरजसी तमसेव तमोगुणेनेव । आक्रान्तौ जाने ॥ वाक्यार्थः कर्म ॥

  विदितं तप्यमानं च तेन मे भुवनत्रयम् ।
  अकामोपनतेनेव साधोर्हृदयमेनसा ॥ ३९ ॥

 विदितमिति ॥ किंच । अकामेनानिच्छयोपनतेन प्रमादादागतेनैनसा पापेन साधोः सज्जनस्य हृदयमिव । तेन रक्षसा तप्यमानं संतप्यमानम् ॥ तपेर्भौवादिकात्कर्मणि शानच् ॥ भुवनत्रयं च मे विदितम् । मया ज्ञायत इत्यर्थः ॥ “गतिबुद्धि-” इत्यादिना वर्तमाने क्तः। “क्तस्य च वर्तमाने” इति षष्ठी ॥

  कार्येषु चैककार्यत्वादभ्यर्थ्योऽस्मि न वज्रिणा ।
  स्वयमेव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते ॥ ४० ॥

 कार्येष्विति ॥ किंच । एककार्यत्वादावयोरेककार्यकत्वाद्धेतोः । कार्येषु कर्तव्यार्थेषु विषयेषु वज्रिणेन्द्रेणाभ्यर्थ्यः इदं कुर्विति प्रार्थनीयो नास्मि ॥ तथाहि । वातः स्वयमेवाग्नेः सारथ्यं साहाय्यं प्रतिपद्यते प्राप्नोति । न तु वह्निप्रार्थनया । इत्येवकारार्थः ॥ प्रेक्षावतां हि स्वार्थेषु स्वत एव प्रवृत्तिः । न तु परप्रार्थनया । स्वार्थश्चायं ममापीत्यर्थः ॥

 पुरा किल त्रिपुरारिप्रीणनाय स्वशिरांसि छिन्दता दशकन्धरेण यद्दशमं शिरोऽवशेषितं तन्मच्चक्रार्थमित्याह-

  स्वासिधाराप[१८]रिहृतः कामं चक्रस्य तेन मे ।
  स्थापितो दशमो मूर्धा लभ्यांश इव रक्षसा ॥ ४१ ॥

 स्वेति ॥ स्वासिधारया स्वखड्गधारया परिहृतः । अच्छिन्न इत्यर्थः । दशमो मूर्धा मे मम चक्रस्य कामं पर्याप्तो लभ्यांशः प्राप्तव्यभाग इव तेन रक्षसा स्थापितः। तत्सर्वथा तमहं हनिष्यामीत्यर्थः ॥

 तर्हि किं प्रागुपेक्षितमत आह-

  स्रष्टुर्वरातिसर्गा[१९]त्तु मया तस्य दुरात्मनः ।
  अत्यारूढं रिपोः सो[२०]ढं चन्दनेनेव भोगिनः ॥ ४२ ॥

 स्रष्टुरिति ॥ किंतु स्रष्टुर्ब्रह्मणो वरातिसर्गाद्वरदानाद्धेतोः । मया तस्य दुरात्मनो रिपो रावणस्यात्यारूढमत्यारोहणम् । अतिवृद्धिरित्यर्थः ॥ नपुंसके भावे क्तः ॥ भोगिनः सर्पस्यात्यारूढं चन्दनेनेव । सोढम् ॥ चन्दनद्रुमस्यापि तथा सहनं स्रष्टुर्नियतेरिति द्रष्टव्यम् ॥

  संप्रति वरस्वरूपमाह-

  धातारं तपसा प्रीतं ययाचे स हि राक्षसः ।
  दैवात्सर्गादवध्यत्वं मर्त्येष्वास्थापराङ्मुखः ॥ ४३ ॥

 धातारमिति ॥ स राक्षसस्तपसा प्रीतं संतुष्टं धातारं ब्रह्माणम् । मर्त्येषु विषय आस्थापराङ्मुख आदरविमुखः सन् । मर्त्याननादृत्येत्यर्थः । दैवादष्टविधात्सर्गाद्दैवसृष्टेरवध्यत्वं ययाचे हि ॥

 तर्हि का गतिरित्याशङ्क्य मनुष्यावतारेण हनिष्यामीत्याह-

  सोऽहं दाशरथिर्भूत्वा रणभूमेर्बलिक्षमम् ।
  करिष्यामि शरैस्तीक्ष्णैस्तच्छिरःकमलोच्चयम् ॥ ४४ ॥

 सोऽहमिति ॥ सोऽहम् । दशरथस्यापत्यं पुमान्दाशरथिः ॥ “अत इञ्” इतीञ्प्रत्ययः ॥ रामो भूत्वा तीक्ष्णैः शरैस्तस्य रावणस्य शिरांस्येव कमलानि तेषामुच्चयं राशिं रणभूमेर्बलिक्षमं पूजार्हं करिष्यामि ॥ पुष्पविशदा हि पूजेति भावः ॥

  अचिराद्यज्वभिर्भागं कल्पितं विधिवत्पुनः ।
  मायाविभिरनालीढमादास्यध्वे निशाचरैः ॥ ४५ ॥

 अचिरादिति ॥ हे देवाः, यज्वभिर्याज्ञिकैर्विधिवत्कल्पितमुपहृतं भागं हविर्भागं मायाविभिर्मायावद्भिः ॥ “अस्मायामेधास्रजो विनिः” इति विनिप्रत्ययः । निशाचरै रक्षोभिरनालीढमनास्वादितं यथा तथाचिरात्पुनरादास्यध्वे ग्रहीष्यध्वे ॥

  वैमानिकाः पुण्यकृतस्त्यजन्तु मरुतां पथि ।
  पुष्पकालोकसंक्षोभं मेघावरणतत्पराः ॥ ४६ ॥

 वैमानिका इति ॥ मरुतां देवानां पथि व्योम्नि वैमानिका विमानैश्चरन्तः ॥ “चरति” इति ठक्प्रत्ययः । मेघावरणतत्परा रावणभयान्मेघेष्वन्तर्धानतत्पराः पुण्यकृतः सुकृतिनः पुष्पकालोकेन यदृच्छया रावणविमानदर्शनेन यः संक्षोभो भयचकितं तं त्यजन्तु ॥ “संक्षोभो भयचकितम्” इति शब्दार्णवः ॥

  मोक्ष्यध्वे स्व[२१]र्गबन्दीनां वेणीबन्धानदूषितान् ।
  शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः ॥ ४७ ॥

 मोक्ष्यध्व इति ॥ हे देवाः, यूयं शापेन नलकूबरशापेन यन्त्रिताः प्रतिबद्धाः पौलस्त्यस्य रावणस्य बलात्कारेण ये कचग्रहाः केशाकर्षास्तैरदूषिताननुपहतान्स्वर्गबन्दीनां हृतस्वर्गाङ्गनानां वेणीबन्धान्मोक्ष्यध्वे ॥ पुरा किल नलकूबरेणात्मानमभिसरन्त्या रम्भाया बलात्कारेण संभोगात्क्रुद्धेन दुरात्मा रावणः शप्तः । स्त्रीणां बलाद्ग्रहणे मूर्धा ते शतधा भविष्यतीति भारतीया कथानुसंधेया ॥

  रावणावग्रहक्लान्तमिति वागमृतेन सः ।
  [२२]भिवृष्य मरुत्सस्यं कृष्णमेघस्तिरोदधे ॥ ४८ ॥

 रावणेति ॥ स कृष्णो विष्णुः स एव मेघो नीलमेघश्च ॥ विश्रवसोऽपत्यं पुमानिति विग्रहे रावणः । विश्रवःशब्दाच्छिवादित्वादणि विश्रवसः “विश्रवणरवणौ” इत्यन्तर्गणसूत्रेण विश्रवःशब्दस्य वृत्तिविषये रवणादेशे रावण इति सिद्धम् ॥ स एवावग्रहो वर्षप्रतिबन्धः । तेन क्लान्तं म्लानं मरुतो देवा एव सस्यं तत् । इत्येवंरूपेण वागमृतेन वाक्सलिलेन ॥ “अमृतं यज्ञशेषे स्यात्पीयूषे सलिलेऽमृतम्” इति विश्वः ॥ अभिवृष्याभिषिच्य तिरोदधेऽन्तर्दधे ॥

  पुरुहूतप्रभृतयः सुरकार्योद्यतं सुराः ।
  अंशैरनुययुर्विष्णुं पुष्पैर्वायुमिव द्रुमाः ॥ ४९ ॥

 पुरुहूतेति ॥ पुरुहूतप्रभृतय इन्द्राद्याः सुराः सुरकार्ये रावणवधरूप उद्यतं विष्णुमंशैर्मात्राभिः । द्रुमाः पुष्पैः स्वांशैर्वायुमिव । अनुययुः ॥ सुग्रीवादिरूपेण वानरयोनिषु जाता इत्यभिप्रायः ॥

  अथ तस्य विशांपत्युरन्ते काम्यस्य कर्मणः ।
  पुरुषः प्रबभूवाग्नेर्विस्मयेन सहर्त्विजाम् ॥ ५० ॥

 अथेति ॥ अथ तस्य विशां पत्युर्दशरथस्य संबन्धिनः काम्यस्य कर्मणः पुत्रकामेष्टेरन्तेऽवसानेऽग्नेः पावकात्पुरुषः कश्चिद्दिव्यः पुमानृत्विजां विस्मयेन सह प्रबभूव प्रादुर्बभूव ॥ तदाविर्भावात्तेषामपि विस्मयोऽभूदित्यर्थः ॥

 तमेव पुरुषं विशिनष्टि-

  हेम[२३]पात्रगतं दोर्भ्यामा[२४]दधानः पयश्चरुम् ।
  अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहम् ॥ ५१ ॥

 हेमपात्रेति ॥ आद्यस्य पुंसो विष्णोरनुप्रवेशादधिष्ठानाद्धेतोस्तेन दिव्यपुरुषेणापि दुर्वहम् । चतुर्दशभुवनोदरस्य भगवतो हरेरतिगरीयस्त्वाद्वोढुमशक्यम् । हेमपात्रगतं पयसि पक्वं चरुं पयश्चरुं पायसान्नं दोर्भ्यामादधानो वहन् । “अनल्पाग्निभिरूष्मपक्व ओदनश्चरुः” इति याज्ञिकाः ॥

  प्राजापत्योपनीतं तदन्नं प्रत्यग्रहीन्नृपः ।
  वृषेव पयसां सारमाविष्कृतमुदन्वता ॥ ५२ ॥

 प्राजापत्येति ।। नृपो दशरथः प्राजापत्येन प्रजापतिसंबन्धिना पुरुषेणोपनीतं न तु वसिष्ठेन ॥ “प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप” इति रामायणात् ॥ तदन्नं पायसान्नम् । उदन्वतोदधिनाविष्कृतं प्रकाशितं पयसां सारममृतं वृषा वासव इव ॥ “वासवो वृत्रहा वृषा” इत्यमरः ॥ प्रत्यग्रहीत्स्वीचकार ॥

  अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः ।
  प्रसूतिं चकमे तस्मिंस्त्रैलोक्यप्रभवोऽपि य[२५]त् ॥ ५३ ॥

 अनेनेति ॥ तस्य राज्ञो दशरथस्यान्यैर्दुलभा असाधारणा गुणा अनेन कथिता व्याख्याताः । यद्यस्मात्त्रयो लोकास्त्रैलोक्यम् ॥ चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ् ॥ तस्य प्रभवः कारणं विष्णुरपि तस्मिन्राज्ञि प्रसूतिमुत्पत्तिं चकमे कामितवान् । त्रिभुवनकारणस्यापि कारणमिति परमावधिर्गुणसमाश्रय इत्यर्थः ॥

  स तेजो वैष्णवं पत्न्योर्विभेजे चरुसंज्ञितम् ।
  द्यावापृथिव्योः प्रत्यग्रमहर्पतिरिवातपम् । ॥ ५४ ॥

 स इति ॥ स नृपः। चरुसंज्ञास्य संजाता चरुसंज्ञितम् । वैष्णवं तेजः पत्न्योः कौसल्याकैकेय्योः । द्यौश्च पृथिवी च द्यावापृथिव्यौ । “दिवसश्च पृथिव्याम्” इति चकाराद्दिव्शब्दस्य यावादेशः ॥ तयोर्द्यावापृथिव्योः । अह्नः पतिरहर्पतिः ॥ “अहरादीनां पत्यादिषु वा रेफः” इत्युपसंख्यानाद्वैकल्पिको रेफस्य रेफादेशो विसर्गापवादः ॥ प्रत्यग्रमातपं बालातपमिव । विभेजे ॥ विभज्य ददावित्यर्थः ॥

 पत्नीत्रये सति द्वयोरेव विभागे कारणमाह-

  अर्चिता तस्य कौसल्या प्रिया केकयवंशजा ।
  अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः ॥ ५५ ॥

 अर्चितेति ॥ तस्य राज्ञः ॥ कौ पृथिव्यां सलति गच्छतीति कोसलः ॥ “सल गतौ” ॥ पचाद्यच् ॥ कुशब्दस्य पृषोदरादित्वाद्गुणः ॥ कोसलस्य राज्ञोऽपत्यं स्त्री कौसल्या ॥ “वृद्धेत्कोसलाजादाञ्ञङ्” इति ञ्यङ् । “यङश्चाप्” इति चाप् ॥ अत एव सूत्रे निर्देशात्कोसलशब्दो दन्त्यसकारमध्यमः ॥ अर्चिता ज्येष्ठा मान्या । केकयवंशजा कैकेयी । प्रियेष्टा । अतो हेतोरीश्वरो भर्ता नृपः मुमित्रां ताभ्यां कौसल्याकैकेयीभ्यां संभावितां भागदानेन मानितामैच्छदिच्छति स्म । एवं च सामान्यं तिसृणां च भागप्रापणमिति राज्ञ्युचितज्ञता कौशलं च लभ्यते ॥

१ प्रवृत्तिम्; निवृत्तिम्. २

  ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर्महीक्षितः ।
  चरोरर्धार्धभागाभ्यां तामयोजयतामुभे ॥ ५६ ॥

 ते इति ।। बहुज्ञस्य सर्वज्ञस्य । उचितज्ञस्येत्यर्थः । पत्युर्महीक्षितः क्षितीश्वरस्य । विशेषणत्रयेण राज्ञोऽनुसरणीयतामाह ॥ चित्तज्ञे अभिप्रायज्ञे ते उभे पत्न्यौ कौसल्याकैकेय्यौ ॥ चरोर्यावर्धभागौ समभागी तयोर्यावर्धौ तौ च तौ भागौ चेत्यर्धभागावेकदेशौ । ताभ्यामर्धार्धभागाभ्याम् ॥ “पुंस्यर्धोऽर्धं समेंऽशके” इत्यमरः ॥ तां सुमित्रामयोजयतां युक्तां चक्रतुः । अयं च विभागो न रामायणसंवादी । तत्र चरोरर्धं कौसल्याया अवशिष्टार्धं कैकेय्यै शिष्टं पुनः सुमित्राया इत्यभिधानात् । किंतु पुराणान्तरसंवादो द्रष्टव्यः । उक्तं च नारसिंहे-“ते पिण्डप्राशने काले सुमित्रायै महीपतेः । पिण्डाभ्यामल्पमल्पं तु स्वभगिन्यै प्रयच्छतः” इति ॥ एवमन्यत्रापि विरोधे पुराणान्तरात्समाधातव्यम् ॥

 न चैवं सत्यपीर्ष्या स्यादित्याह-

  सा हि[२६] प्रणयवत्यासीत्सपत्न्योरुभयोरपि ।
  भ्रमरी वारणस्येव मदनि[२७]स्यन्दरेखयोः ॥ ५७ ॥

 सेति ॥ सा सुमित्रोभयोरपि । समान एकः पतिर्ययोस्तयोः सपत्न्योः ॥ “नित्यं सपत्न्यादिषु” इति ङीप् । नकारादेशश्च ॥ भ्रमरी भृङ्गाङ्गना वारणस्य गजस्य मदनिस्यन्दरेखयोरिव । गण्डद्वयगतयोरिति भावः। प्रणयवती प्रेमवत्यासीत् ॥ सपत्न्योरित्यत्र समासान्तर्गतस्य पत्युरुपमानं वारणस्येति ॥

  ताभिर्गर्भः प्रजाभूत्यै दध्रे देवांशसंभवः ।
  सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः ॥ ५८ ॥

 ताभिरिति ॥ ताभिः कौसल्यादिभिः प्रजानां भूत्या अभ्युदयाय । देवस्य विष्णोरंशः संभवः कारणं यस्य स गर्भः । सूर्यस्येमाः सौर्यः । ताभिः सौरीभिः ॥ “सूर्यतिष्य-” इत्युपधायकारस्य लोपः ॥ अमृता इत्याख्या यासां ताभिः । जलवहनसाम्यान्नाडीभिरिव । नाडीभिर्वृष्टिविसर्जनीभिर्दीधितिभिरपां विकारोऽम्मयो जलमयो गर्भ इव । दध्रे धृतः ॥ जातावेकवचनम् ॥ गर्भा दधिर इत्यर्थः ॥ अत्र यादवः-“तासां शतानि चत्वारि रश्मीनां वृष्टिसर्जने । शतत्रयं हिमोत्सर्गे तावद्गर्भस्य सर्जने । आनन्दाश्च हि मेध्याश्च नूतनाः पूतना इति । चतुःशतं दृष्टिवाहास्ताः सर्वा अमृताः स्त्रियः” इति ॥

  सममापन्नसत्त्वास्ता रेजुरापाण्डुरत्विषः ।
  अन्तर्गतफलारम्भाः सस्यानामिव संपदः ॥ ५९ ।।

 सममिति ॥ समं युगपदापन्ना गृहीताः सत्त्वाः प्राणिनो याभिस्ता आपन्नसत्त्वा गर्भिण्यः ॥ “आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी” इत्यमरः ॥ अत एवापाण्डुरत्विष ईषत्पाण्डुरवर्णास्ता राजपत्न्यः । अन्तर्गता गुप्ताः फलारम्भाः फलप्रादुर्भावा यासां ताः । सस्यानां संपद इव । रेजुर्बभुः ॥

 संप्रति तासां स्वप्नदर्शनान्याह-

  गुप्तं ददृशुरात्मानं सर्वाः स्वप्नेषु वामनैः ।
  जलजासिग[२८]दाशार्ङ्गचक्रलाञ्छितमूर्तिभिः ॥ ६० ॥

 गुप्तमिति ॥ सर्वास्ताः स्वप्नेषु । जलजः शङ्खः । जलजासिगदाशार्ङ्गचक्रैर्लाञ्छिता मूर्तयो येषां तैर्वामनैर्ह्रस्वैः पुरुषैर्गुप्तं रक्षितमात्मानं स्वरूपं ददृशुः ॥

  हेम[२९]पक्षप्रभाजालं गगने च वि[३०]तन्वता ।
  [३१]ह्यन्ते स्म सुपर्णेन वेगा[३२]कृष्टपयोमुचा ।। ६१ ॥

 हेमेति ॥ किंचेति चार्थः । हेम्नः सुवर्णस्य पक्षाणां प्रभाजालं कान्तिपुञ्जं वितन्वता विस्तारयता । वेगेनाकृष्टाः पयोमुचो मेघा येन तेन । सुपर्णेन गरुत्मता गरुडेन गगने ता उह्यन्ते स्मोढाः ॥

  बिभ्रत्या कौ[३३]स्तुभन्यासं स्तनान्तरविलम्बिनम् ।
  [३४]र्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया ॥ ६२ ॥

 बिभ्रत्येति ॥ किंच । स्तनयोरन्तरे मध्ये विलम्बिनं लम्बमानम् । न्यस्यत इति न्यासः । कौस्तुभ एव न्यासस्तम् । पत्या कौतुकान्न्यस्तम् । कौस्तुभमित्यर्थः । बिभ्रत्या पद्ममेव व्यजनं हस्ते यस्यास्तया लक्ष्म्या पर्युपास्यन्तोपासिताः ॥

  कृताभिषेकैर्दिव्यायां त्रिस्रोतसि च सप्तभिः ।
  ब्र[३५]ह्मर्षिभिः परं ब्रह्म गृणद्भिरु[३६]पतस्थिरे ॥ ६३ ॥

 कृतेति ॥ किंच । दिवि भवायां दिव्यायां त्रिस्रोतस्याकाशगङ्गायां कृताभिषेकैः कृतावगाहैः । परं ब्रह्म वेदरहस्यं गृणद्भिः पठद्भिः सप्तभिर्ब्रह्मर्षिभिः कश्यपप्रभृतिभिरुपतस्थिर उपासांचक्रिरे ॥

१ २ ३ ४ ५ ६ ७ ८ ९

  ताभ्यस्तथाविधान्स्वप्नाञ्छ्रुत्वा प्रीतो हि[३७] पार्थिवः ।
  मेने प[३८]रार्ध्यमात्मानं गुरुत्वेन जगद्गुरोः ॥ ६४ ॥

 ताभ्य इति ॥ पार्थिवो दशरथस्ताभ्यः पत्नीभ्यः ॥ “आख्यातोपयोगे” इत्यपादानत्वात्पञ्चमी ॥ तथाविधानुक्तप्रकारान्स्वप्नाञ्छ्रुत्वा प्रीतः सन् । आत्मानं जगद्गुरोर्विष्णोरपि गुरुत्वेन पितृत्वेन हेतुना परार्ध्यं सर्वोत्कृष्टं मेने हि ॥

  विभक्तात्मा वि[३९]भुस्तासामेकः कुक्षिष्वनेकधा ।
  उवास प्रतिमाचन्द्रः प्रसन्नानामपामिव ॥ ६५ ॥

 विभक्तेति ॥ एक एकरूपो विभुर्विष्णुस्तासां राजपत्नीनां कुक्षिषु गर्भेषु । प्रसन्नानां निर्मलानामपां कुक्षिषु प्रतिमाचन्द्रः प्रतिबिम्बचन्द्र इव । अनेकधा विभक्तात्मा सन् । उवास ॥

  अथा[४०]ग्र्यमहिषी राज्ञः प्रसूतिसमये सती ।
  पुत्रं तमोपहं लेभे नक्तं ज्योतिरिवौषधिः ॥ ६६ ॥

 अथेति ॥ अथ राज्ञो दशरथस्य सती पतिव्रता । अग्र्या चासौ महिषी चाग्र्यमहिषी । कौसल्या । प्रसूतिसमये प्रसूतिकाले । ओषधिर्नक्तं रात्रिसमये तमोऽपहन्तीति तमोपहम् ॥ “अपे क्लेशतमसोः” इति डप्रत्ययः ॥ ज्योतिरिव । तमोपहं तमोनाशकरं पुत्रं लेभे प्राप ॥

  राम इत्यभिरामेण वपुषा तस्य चोदितः[४१]
  नामधेयं गुरुश्चके जगत्प्रथममङ्गलम् ॥ ६७ ॥

 राम इति ॥ अभिरमतेऽत्रेत्यभिरामं मनोहरम् ॥ अधिकरणार्थे घञ्प्रत्ययः ॥ तेन वपुषा चोदितः प्रेरितो गुरुः पिता दशरथस्तस्य पुत्रस्य जगतां प्रथमं मङ्गलं सुलक्षणं राम इति नामधेयं चक्रे । अभिरामत्वमेव रामशब्दप्रवृत्तिनिमित्तमित्यर्थः ॥

  रघुवंशप्रदीपेन तेनाप्रतिमतेजसा ।
  रक्षागृहगता दीपाः प्रत्यादिष्टा इवाभवन् ॥ ६८ ॥

रघ्विति ॥ रघुवंशस्य प्रदीपेन प्रकाशकेन । अप्रतिमतेजसा तेन रामेण रक्षागृहगताः सूतिकागृहगता दीपाः प्रत्यादिष्टाः प्रतिबद्धा इवाभवन् ॥ महादीपसमीपे नाल्पाः स्फुरन्तीति भावः ॥

  [४२]य्यागतेन रामेण माता शातोदरी बभौ ।
  सैकताम्भोजबलिना जाह्नवीव शरत्कृशा ॥ ६९ ।।

 शय्येति ॥ शातोदरी गर्भमोचनात्कृशोदरी माता शय्यागतेन रामेण । सैकते पुलिने योऽम्भोजबलिः पद्मोपहारस्तेन शरदि कृशा जाह्नवी गङ्गेव । बभौ ॥

  कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् ।
  जनयित्रीमलंचक्रे यः प्रश्रय इव श्रियम् ॥ ७० ॥

 कैकेय्या इति ॥ केकयस्य राज्ञोऽपत्यं स्त्री कैकेयी ॥ “तस्यापत्यम्” इत्यणि कृते “केकयमित्रयुप्रलयानां यादेरियः” इतीयादेशः ॥ तस्या भरतो नाम शीलवांस्तनयो जज्ञे जातः । यस्तनयः । प्रश्रयो विनयः श्रियमिव । जनयित्रीं मातरमलंचक्रे॥

  सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ ।
  सम्यगा[४३]राधिता विद्या प्रबोधविनयाविव ॥ ७१ ॥

 सुताविति ॥ सुमित्रा लक्ष्मणशत्रुघ्नौ नाम यमौ युग्मजातौ सुतौ पुत्रौ । सम्यगाराधिता स्वभ्यस्ता विद्या प्रबोधविनयौ तत्त्वज्ञानेन्द्रियजयाविव । सुषुवे ॥

  निर्दोषमभवत्सर्वमाविष्कृतगणं जगत् ।
  अन्वगादिव हि स्वर्गो गां गतं पुरुषोत्तमम् ॥ ७२ ॥

 निर्दोषमिति ॥ सर्वं जगद्भूलोको निर्दोषं दुर्भिक्षादिदोषरहितम् । आविष्कृतगुणं प्रकटीकृतारोग्यादिगुणं चाभवत् ॥ अत्रोत्प्रेक्षते-गां भुवं गतमवतीर्णं पुरुषोत्तमं विष्णुं स्वर्गोऽप्यन्वगादिव ॥ स्वर्गो हि गुणवान्निर्दोषश्चेत्यागमः ॥ स्वर्गतुल्यमभूदित्यर्थः ॥

  तस्योदये चतुर्मूर्तेः पौलस्त्यचकितेश्वराः ।
  विरजस्कैर्नभस्वद्भिर्दिश उच्छ्वसिता इव ॥ ७३ ॥

 तस्येति ॥ चतुर्मूर्ते रामादिरूपेण चतूरूपस्य सतस्तस्य हरेरुदये सति । पौलस्त्याद्रावणाच्चकिता भीता ईश्वरा नाथा इन्द्रादयो यासां ता दिशश्चतस्रो विरजस्कैरपधूलिभिर्नभस्वद्भिर्वायुभिः । मिषेण । उच्छ्वसिता इव । इत्युत्प्रेक्षा ॥ श्वसेः कर्तरि क्तः ॥ स्वनाथशरणलाभसंतुष्टानां दिशामुच्छ्वासवाता इव वाता ववुरित्यर्थः ॥ चतुर्दिगीशरक्षणं मूर्तिचतुष्टयप्रयोजनमिति भावः ॥

  कृशानुरपधूमत्वात्प्र[४४]सन्नत्वात्प्रभाकरः ।
  रक्षोविप्रकृतावास्तामपविद्धशुचाविव ॥ ७४ ॥

 कृशानुरिति ॥ रक्षसा रावणेन विप्रकृतावपकृतौ । पीडितावित्यर्थः । कृशानुरग्निः प्रभाकरः सूर्यश्च यथासंख्यमपधूमत्वात्प्रसन्नत्वाच्चापविद्धशुचौ निरस्तदुःखाविवास्तामभवताम् ॥

  दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः ।
  मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः ॥ ७५ ॥

 दशाननेति ॥ तत्क्षणं तस्मिन्क्षणे रामोत्पत्तिसमये राक्षसश्रियोऽश्रुबिन्दवो दशाननकिरीटेभ्यो मणीनां व्याजेन मिषेण पृथिव्यां पर्यस्ताः पतिताः ॥ रामोदये सति तद्वध्यस्य रावणस्य किरीटमणिभ्रंशलक्षणं दुर्निमित्तमभूदित्यर्थः ॥

  पुत्रजन्मप्र[४५]वेश्यानां तूर्याणां तस्य पुत्रिणः ।
  [४६]रम्भं प्रथमं चक्रुर्देवदुन्दुभयो दिवि ॥ ७६ ॥

 पुत्रेति ॥ पुत्रिणो जातपुत्रस्य तस्य दशरथस्य पुत्रजन्मनि प्रवेश्यानां प्रवेशयितव्यानाम् । वादनीयानामित्यर्थः। तूर्याणां वाद्यानामारम्भमुपक्रमं प्रथमं दिवि देवदुन्दुभयश्चक्रुः ॥ साक्षात्पितुर्दशरथादपि देवा अधिकं प्रहृष्टा इत्यर्थः ॥

  संतानकमयी वृष्टिर्भवने चा[४७]स्य पेतुषी ।
  सन्मङ्गलोपचाराणां सैवादिरचनाभवत् ॥ ७७ ॥

 संतानकेति ॥ अस्य राज्ञो भवने संतानकानां कल्पवृक्षकुसुमानां विकारः संतानकमयी वृष्टिश्च पेतुषी पपात ॥ “क्वसुश्च” इति क्वसुप्रत्ययः । “उगितश्च” इति ङीप् ॥ सा वृष्टिरेव सन्तः पुत्रजन्मन्यावश्यका ये मङ्गलोपचारास्तेषामादिरचना प्रथमक्रियाभवत् ॥

  कुमाराः कृतसंस्कारास्ते धात्रीस्त[४८]न्यपायिनः ।
  आनन्देनाग्रजेनेव समं ववृधिरे पितुः ॥ ७८ ॥

 कुमारा इति ॥ कृताः संस्कारा जातकर्मादयो येषां ते । धात्रीणामुपमातॄणां स्तन्यानि पयांसि पिबन्तीति तथोक्ताः । ते कुमारा अग्रे जातेनाग्रजेन ज्येष्ठेनेव स्थितेन पितुरानन्देन समं ववृधिरे ॥ कुमारवृद्ध्या पिता महान्तमानन्दमवापेत्यर्थः ॥ कुमारजन्मनः प्रागेव जातत्वादग्रजत्वोक्तिरानन्दस्य ॥

  स्वाभाविकं विनीतत्वं तेषां विनयक[४९]र्मणा ।
  मु[५०]मूर्छ सहजं तेजो हविषेव हविर्भुजाम् ॥ ७९ ॥

 स्वाभाविकमिति ॥ तेषां कुमाराणां संबन्धि स्वाभाविकं सहजं विनीतत्वं विनयकर्मणा शिक्षया । हविर्भुजामग्नीनां सहजं तेजो हविषाज्यादिकेनेव । मुमूर्छ ववृधे । निसर्गसंस्काराभ्यां विनीता इत्यर्थः ॥

  परस्पराविरुद्धास्ते तद्रघोरनघं कुलम् ।
  अलमुद्द्योतयामासुर्देवारण्यमिवर्तवः ॥ ८० ॥

 परस्परेति ॥ परस्परमविरुद्धा अविद्विष्टाः । सौभ्रात्रगुणवन्त इत्यर्थः । ते कुमारास्तत्प्रसिद्धमनघं निष्पापं रघोः कुलम् । ऋतवो वसन्तादयो देवारण्यं नन्दनमिव ॥ सहजविरोधानामप्यृतूनां सहावस्थानसंभावनार्थं देवविशेषणम् ॥ अलमत्यन्तमुद्द्योतयामासुः प्रकाशयामासुः ॥ सौभ्रात्रवन्तः कुलभूषणायन्त इति भावः ॥

  समानेऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ ।
  तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः ॥ ८१ ॥

 समान इति ॥ शोभनाः स्निग्धा भ्रातरो येषां ते सुभ्रातरः ॥ “नद्यृतश्च” इति कब्न भवति । वन्दिते भ्रातुरिति निषेधात् ॥ तेषां भावः सौभ्रात्रम् ॥ युवादित्वादण् । तस्मिन्समाने चतुर्णां तुल्येऽपि यथोभौ रामलक्ष्मणौ प्रीत्या द्वन्द्वं बभूवतुः । तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं द्वौ द्वौ साहचर्येणाभिव्यक्तौ बभूवतुः ॥ “द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु” इत्यभिव्यक्तार्थे निपातः ॥ क्वचित्कस्यचित्स्नेहो नातिरिच्यत इति भावः ॥

  तेषां द्वयोर्द्वयोरैक्यं बिभिदे न कदाचन ।
  यथा वायुविभावस्वोर्यथा चन्द्रसमुद्रयोः ॥ ८२ ॥

 तेषामिति ॥ तेषां चतुर्णां मध्ये द्वयोर्द्वयोः । रामलक्ष्मणयोर्भरतशत्रुघ्नयोश्चेत्यर्थः । यथा वायुविभावस्वोर्वातवह्न्योरिव । चन्द्रसमुद्रयोरिव च । ऐक्यमैकमत्यं कदाचन न बिभिदे ॥ एककार्यत्वं समानसुखदुःखत्वं च क्रमादुपमाद्वयाल्लभ्यते ॥ सहजः सहकारी हि वह्नेर्वायुः । चन्द्रवृद्धौ हि वर्धते सिन्धुस्तत्क्षये च क्षीयत इति ॥

  ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च ।
  मनो जह्रुर्निदाघान्ते श्यामाभ्रा दिवसा इव ॥ ८३ ॥

 त इति ॥ प्रजानाथास्ते कुमारास्तेजसा प्रभावेण प्रश्रयेण विनयेन च । निदाघान्ते ग्रीष्मान्ते । श्यामान्यभ्राणि मेघा येषां ते श्यामाभ्राः । नातिशीतोष्णा इत्यर्थः । दिवसा इव । प्रजानां मनो जह्रुः ॥

  स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः ।
  धर्मार्थकाममोक्षाणामवतार इवा[५१]ङ्गवान् ॥ ८४ ॥

 स इति ॥ स चतुर्धा ॥ “संख्याया विधार्थे धा” इत्यनेन धाप्रत्ययः ॥ व्यस्तो विभक्तः पृथिवीपतेर्दशरथस्य प्रसवः संतानः । चतुर्धाङ्गवान्मूर्तिमान्धर्मार्थकाममोक्षाणामवतार इव बभौ ॥

  गुणैराराधयामासुस्ते गुरुं गुरुवत्सलाः ।
  तमेव चतुरन्तेशं रत्नैरिव महार्णवाः ॥ ८५ ॥

 गुणैरिति ॥ गुरुवत्सलाः पितृभक्तास्ते कुमारा गुणैर्विनयादिभिर्गुरुं पितरम् । चतुर्णामन्तानां दिगन्तानामीशं चतुरन्तेशम् ॥ “तद्धितार्थ-” इत्यादिनोत्तरपदसमासः ॥ तं दशरथमेव महार्णवाश्चत्वारो रत्नैरिव । आराधयामासुरानन्दयामासुः ॥

  सुरगज इव दन्तैर्भग्नदैत्यासिधारै-
   र्नय इव पणबन्धव्यक्तयोगैरुपायैः ।
  हरिरिव युगदीर्घैर्दोभिरंशैस्तदीयैः
   पतिरवनिपतीनां तैश्च[५२]काशे चतुर्भिः ॥ ८६ ॥

 सुरगज इति ॥ भग्ना दैत्यानामसिधारा यैस्तैश्चतुर्भिर्दन्तैः सुरगज ऐरावत इव । पणबन्धेन फलसिद्ध्या व्यक्तयोगैरनुमितप्रयोगैरुपायैश्चतुर्भिः सामादिभिर्नयो नीतिरिव । युगवद्दीर्घैश्चतुर्भिर्दोर्भिर्भुजैर्हरिर्विष्णुरिव । तदीयैर्हरिसंबन्धिभिरंशैरंशभूतैश्चतुर्भिस्तैः पुत्रैरवनिपतीनां पती राजराजो दशरथश्चकाशे विदिद्युते ॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
रामावतारो नाम दशमः सर्गः।


  1. सञ्ज्योति:
  2. ते.
  3. प्रफुल्ल.
  4. बिभ्रस्तम् ; बिभ्रतम्.
  5. अपां मध्यात्; पयोमध्यात्.
  6. अदयास्पृष्टम्.
  7. कालावस्था.
  8. चतुर्युगा.
  9. याथात्म्यम्.
  10. त्वदावेशित.
  11. अपि.
  12. यदा.
  13. तोयानि.
  14. दूरेण; रूपेण.
  15. अनुवादिना; अनुकारिणा.
  16. पद.
  17. इव.
  18. परिवृतः.
  19. च.
  20. सह्यम्.
  21. सुरबन्दीनाम्.
  22. अभिषिच्य.
  23. हेमपात्रीकृतम्.
  24. आददानः.
  25. यः.
  26. अपि.
  27. निष्पन्दलेखयोः.
  28. खड्गगदा; शङ्खगदा.
  29. हेमपत्र.
  30. विचिन्वता.
  31. उह्यमानम् .
  32. वेगात्कृष्टपयोमुचा.
  33. कौस्तुभं न्यासम्.
  34. उपास्यमानम्.
  35. महर्षिभिः.
  36. समुपस्थितम्.
  37. अथ.
  38. कृतार्थम्.
  39. प्रभुः.
  40. अग्रमहिषी.
  41. नोदितः.
  42. शय्याम्.
  43. आगमिता.
  44. दिवाकरः.
  45. प्रवेशानाम्.
  46. प्रारम्भम्.
  47. तस्य.
  48. स्तनपायिनः
  49. कर्मणाम्.
  50. अमूर्छत्.
  51. अङ्गभाक्.
  52. चकासे.