ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्)

विकिस्रोतः तः
ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्)
कालिदासः
१९१०

श्रीः।

महाकविश्रीकालिदासविरचितं

ऋतुसंहारम् ।

भारद्वाजगोत्रोत्पन्नमणिरामविरचितया

चन्द्रिकाख्यया व्याख्यया समेतम् ।

शृङ्गारतिलकं च।


पणशीकरोपाह्वलक्ष्मणात्मजवासुदेवशर्मणा

संशोधितम् ।

तृतीयावृत्तिः ।


तच्च


शाके १८३२ वत्सरे

मुम्बय्यां

तुकाराम जावजी

इत्येतेषां कृते तेषामेव निर्णयसागर मुद्रालये वा. रा.
घाणेकर इत्यनेन मुद्रितम्

मूल्यं रूप्यकपादः।