नारदस्मृतिः/व्यवहारपदानि/क्रीतानुशयः

विकिस्रोतः तः

विक्रीय पण्यं मूल्येन क्रेतुर्यन्न प्रदीयते ।
विक्रीयासंप्रदानं तद्विवादपदं उच्यते । । ८.१ । ।

लोकेऽस्मिन्द्विविधं द्रव्यं जङ्गमं स्थावरं तथा ।
क्रयविक्रयधर्मेषु सर्वं तत्पण्यं उच्यते । । ८.२ । ।

षड्विधस्तस्य तु बुधैर्दानादानविधिः स्मृतः ।
गणिमं तुलिमं मेयं क्रियया रूपतः श्रिया । । ८.३ । ।

विक्रीय पण्यं मूल्येन क्रेतुर्यो न प्रयच्छति ।
स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् । । ८.४ । ।

अर्घश्चेदपहीयेत सोदयं पण्यं आवहेत् ।
स्थायिनां एष नियमो दिग्लाभो दिग्विचारिणाम् । । ८.५ । ।

उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।
विक्रेतुरेव सोऽनर्थो विक्रीयासम्प्रयच्छतः । । ८.६ । ।

निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति ।
मूल्यं तद्द्विगुणं दाप्यो विनयं तावदेव च । । ८.७ । ।

तथान्यहस्ते विक्रीय योऽन्यस्मै संप्रयच्छति ।
सोऽपि तद्द्विगुणं दाप्यो विनेयस्तावदेव च । । ८.८ । ।

दीयमानं न गृह्णाति क्रीतं पण्यं च यः क्रयी ।
विक्रीणानस्तदन्यत्र विक्रेता नापराध्नुयात् । । ८.९ । ।

दत्तमूल्यस्य पण्यस्य विधिरेष प्रकीर्तितः ।
अदत्तेऽन्यत्र समयान्न विक्रेतुरतिक्रमः । । ८.१० । ।

लाभार्थे वणिजां सर्व पण्येषु क्रयविक्रयः ।
स च लाभोऽर्घं आसाद्य महान्भवति वा न वा । । ८.११ । ।

तस्माद्देशे च काले च वणिगर्घं पराक्रमेत् ।
न जिह्मेन प्रवर्तेत श्रेयानेवं वणिक्पथः । । ८.१२ । ।