भैषज्यरत्नावली /अध्यायः ९४

विकिस्रोतः तः
← अध्यायः ९३ भैषज्यरत्नावली
अध्यायः ९४
[[लेखकः :|]]
अध्यायः ९५ →
भैषज्यरत्नावली अध्यायाः


अथक्लेमरोगचिकित्साप्रकरणम्।।94।।
तन्रादौ क्लोमस्वरूपम्-
<94-1>
अग्न्याशयः संप्रति यः स वैद्यै-
क्लेमेतिनाम्राऽऽधुनिकैर्निगद्यते।
कुत्रास्ति प्राचीनभिषक्प्रदिष्टं-
क्लोमेति नाद्याप्यवधारितं हि।।1।।
</94-1>

<94-2>
निरूप्यतेऽद्वाऽऽधुनिकानुसाररि
क्लोमस्वरूपं सविशेषरूपम्।
भागे तु दक्षे हृदयादधः स्यात्
क्लोम्नो निवासो विदुषां मतेन।।2।।
</94-2>

<94-3>
इदं तु नूनं सलिलप्रवाहिसिरैकमूलं लपितं विशेषात्।
तृष्णासमुत्पादनशालि चायुर्वोदज्ञवृन्दैर्बहुशो निरीक्ष्य।।3।।
</94-3>

क्लोमरोगनिदानम्-
<94-4>
क्लम्नोऽभिवृद्विर्मृदुताऽथवाऽन्नैः-
स्निग्धैर्भृशं वा गुरूभिः सुसेवितैः।
किंवाऽभिघातादिभिरेव नूनं-
संजायते मानवदेहमध्ये।।4।।
</94-4>

<94-5>
किंचापि संधात इहास्त्रजातः प्रदृश्यते विद्रधिराश्ववश्यम्
एवंविधा नैकविधास्तथऽद्वारेगा भवेयुर्भृशदारूणाश्च।।5।।
</94-5>

क्लोमरोगलक्षणम्-
<94-6>
अग्नेर्मानद्यं पाण्डुता चापि कार्श्यं-
भ्रान्तिः सादः स्यादथोर्ध्वोदरे तु।
औष्ण्यं काठिन्यं तथोत्क्लेशवान्ती
क्लोमस्थायिन्यामये कामलाऽपि।।6।।
</94-6>

<94-7>
प्रजाते विकारे विद्रधेस्तु-
भवेदत्र शूलं तथाऽध्मानमेव।
तृषा चाधिकाऽप्यश्मरीतुल्यरूपा
सुघोरा शिला कष्टदायिन्यवश्यम्।।7।।
</94-7>

क्लोमरोगचिकित्सा-
<94-8>
यद्वह्नीदीप्तिकृत् प्रोक्तं धन्याकं विश्वभेष़जम्।
अन्नपानौषधं सर्वं तत्तत् क्लोम्नि गदे हितम्।।8।।
</94-8>

अभयादिक्काथः-
<94-10>
अभयाऽऽमलकं दारू धन्याकं विश्वभेषजम्।
द्रक्षा च शारिवेत्येषां क्काथः क्लोमामयापहः।।9।।
</94-9>

सुरेन्द्रमोदकः-
<94-10>
श्रीसंज्ञभङ्गुराश्यामा अब्जमूलं च पीवरी।
दीप्यका चपला श्रृङ्गी द्राक्षा छत्रा हरीतकी।।10।।
</94-10>

<94-11>
संमर्द्य मधुना वैद्यो मोदकान् परिकल्पयेत्।
क्लोमामयविनाशाय तं सेवेत यथाबलम्।।11।।
</94-11>

<94-12>
मोदकोऽयं सुरेन्द्राख्यः पुष्टिकृद्वलवर्द्वनः।
वह्निसंदीपनो हृद्यो रसायनवरः स्मृतः।।12।।
</94-12>

शशिशेखररसः-
<94-13>
रसगन्धाभ्रहेमानि विद्रुमं मौक्तिकं तथा।
मर्दनात्रन्यकावारा दिनं लिद्वो रसो भवेत्।।13।।
</94-13>

<94-14>
एकगुञ्जोन्मिता मात्रा प्रकल्प्याऽस्य भिषग्वरैः।
क्लोमहृद्‌द्रव्यजरसैर्मधुना शीलयेद्रसम्।।14।।
</94-14>

<94-15>
तेन सर्वे क्लोमरोगास्तथा मारूतसंभवाः।
पित्तजाः कफजाश्चाशु संप्रणश्यन्त्यशेषतः।।15।।
</94-15>

सुरेन्द्राभ्रवटी-
<94-16>
अभ्रं सहस्त्रशो दग्धं सूतं च दरदोद्‌धृतम्।
गन्धकं रेशराजस्य रसैः शुद्वं च हीरकम्।।16।।
</94-16>

<94-17>
सुवर्णं विद्रुमं मुक्तां तारं माक्षिकमेव च।
कान्तलौहं च संमर्द्य विधिनाऽनलवारिणा।।17।।
</94-17>

<94-18>
वल्लोन्मिता विधेयाश्च वटयश्छायाविशोषिताः।
यथादोषानुपानेन सेवनीयाः प्रयत्नतः।।18।।
</94-18>

<94-19>
क्लोमरोगविनाशाय वह्नेः संधुक्ष्णाय च।
अम्लपित्तं यकृच्छोथं प्लीहपाण्डुजलोदरम्।।19।।
</94-19>

<94-20>
गुल्मरोगं प्रमेहं च दारूणं विषमज्वरम्।
कुष्ठं सुदारूणं चैव निहन्ति नात्र संशयः।।20।।
</94-20>

<94-21>
यो यः समाश्रयेद् व्याधिः क्लोम्नि तं तमवेक्ष्य च।
क्रियां संसाधयेद्वैद्यो यथादोषं यथाबलम्।।21।।
</94-21>

पथ्यापथ्यम्-
<94-22>
अनुग्रमन्नपानं च सेवेत क्लोमपीडितः।
अग्रं च तत्प्रयत्नेन सततं परिवर्जयेत्।।22।।
</94-22>

इति भैषज्यरत्नावल्यां विशिष्टरोगाधिकारे
क्लोमरोगचिकित्साप्रकरणम्।।94।।