भैषज्यरत्नावली /अध्यायः १०४

विकिस्रोतः तः
← अध्यायः १०३ भैषज्यरत्नावली
अध्यायः १०४
[[लेखकः :|]]
अध्यायः १०५ →
भैषज्यरत्नावली अध्यायाः


अथ योनिकण्डूच्कित्साप्रकरणम्।।104।।
तस्या निदानम्-
<104-1>
योनौ प्रायः श्लेष्मवैगुण्यहेतो-
रर्शः कोपाद्वस्तिजातेऽर्बुदेऽपि।
योनिस्थानां संप्रसारात्सिराणां-
किंवां नारीणां विकाराज्जरायोः।।1।।
</104-1>

<104-2>
पुंसा सार्द्वं सर्वदाऽतिप्रसङ्गा-
त्प्रायः काले चार्त्तवस्य प्रवृत्तेः।
गर्भस्य प्रागुद्भवे वातल्तवाद्
योनेः कण्डूर्जायते योनिमध्ये।।2।।
</104-2>

<104-3>
एवं नारीवृद्वतातो विशेषात्
प्रोक्तं वैद्यैर्योनिकण्डूनिदानम्।।3।।
</104-3>

योनिकण्डूलक्षणम्-
<104-4>
योनौ कण्डूर्यौनिकण्डूगदे स्यात्
तोदो रौक्ष्यं शुष्कता चापि नूनम्।
वृद्विर्व्याधेरूष्णतातोऽपि शैत्या-
च्छान्तिर्लोके वैद्यवर्येः प्रदिष्टा।।4।।
</104-4>

तस्याश्चिकित्सा-
<104-5>
योनिकण्डूगदिन्यै तु स्निग्धं दत्त्वा विरचनम्।
बल्यं रसायनं योज्यं भेषजं चास्त्रदोषहॄत्।।5।।
</104-5>

<104-6>
सारिवे द्वे त्रिवृल्लोध्रं तथा च गजपिप्पलीम्।
निक्काथ्य पाययेन्नीरं योनिकण्डूरूजाऽर्दिताम्।।6।।
</104-6>

शुभकरी वटी-
<104-7>
आफूकामृतसारायोविडमुस्तं समांशकम्।
संमर्द्यानलनीरेण माषोन्मानां वटीं चरेत्।।7।।
</104-7>

<104-8>
वटीं शुभकरीयं सद्योनिकण्डूनिखण्डिनी।।8।।
</104-8>

शिलाजत्वादिचूर्णम्-
<104-9>
शिलाजतु च सौभाग्यं वांशी लवणपञ्चकम्।
अनलं पझकं नीलोत्पलं शुण्ठीं च मुस्तकम्।।9।।
</104-9>

<104-10>
द्राक्षां गुडूचीं जीवन्तीं मधुकं चन्दनद्वयम्।
संचूर्ण्य वारिणा नारीं कण्डूशान्त्यै तु पाययेत्।।10।।
</104-10>

<104-11>
योनिकण्डूगदे योनौ शीतलाम्भोऽभिषेचनम्।
स्नेहः स्वेदो विधेयश्च बस्तिश्चोत्तरसंज्ञितः।
योनिव्यापद्‌गदप्रोक्तं चाखिलं भेषजं हितम्।।11।।
</104-11>

पथ्यापथ्यम्-
<104-12>
वातानुलोमनं यच्च सुपच वह्निदीपनम्।
यदन्नपानं तत् सेव्यं त्याज्यं चान्यत् प्रयत्नतः।.12।।
</104-12>

इति भैषज्यरत्नावल्यां विशिष्टरोगाधिकारे योनि-
कण्डूचिकित्साप्रकरणम्।।104।।