भैषज्यरत्नावली /अध्यायः १

विकिस्रोतः तः
भैषज्यरत्नावली
अध्यायः १
[[लेखकः :|]]
अध्यायः २ →
भैषज्यरत्नावली अध्यायाः


अथ भैषज्यरत्नावली-परिशिष्टम्
अथ पित्तरोगचिकित्साप्रकरणम्।।1।।
मङ्गलाचरणम्-
[1-1]
प्रणम्य सत्यं दधतं तु सात्य-
नारायणं शास्त्रिणमादरेण।
भैषज्यरत्नावलिगं तनोमि
सचामतीष्टं परिशिष्टमेतत्।।1।।
[1-1]

तन्रादौ पित्तरोगाः-
[1-1]
अकालपलितं नेत्ररक्तता मूत्ररक्तता।
नेत्रस्य पीतता तद्वन्मूत्रस्यापि च पीतता।।1।।
[1-1]

[1-2]
मलस्य पीतता प्रोक्ता नखानामपि पीतता।
दन्तानां चापि पीतत्वं वपुषस्तथा।।2।।
[1-2]

[1-3]
तमसो दर्शनं चापि परितः पीतदर्शनम्।
निद्राऽल्पतादि शोषश्च मुखे गन्धश्च लौहवत्।।3।।
[1-3]

[1-4]
मुखस्य तिक्तता चापि तथा च वदनाम्लता।
उच्छ्वासस्योष्णता चापि धूमोद्‌गारस्तथैव च।।4।।
[1-4]

[1-5]
भ्रमः क्लमस्तथा क्रोधो दाहो भेदसमन्वितः।
तेजोद्वोषश्च शीतेच्छा ह्यतृप्तिररतिस्तथा।।5।।
[1-5]

[1-6]
भक्षितसय विदाहश्च जठरानलतीक्ष्णता।
रक्तप्रवृत्तिर्विड्भेदः पुरीषस्योष्णता तथा।।6।।
[1-6]

[1-7]
मूत्रोष्णता मूत्रकृच्छ्रं शुक्राल्पत्वं तनूष्णता।
स्वेदस्यापि च दौर्गन्ध्यं देहप्रदरणं तथा।।7।।
[1-7]

[1-8]
शरीरस्यावसादश्च पाकश्च वपुषस्तथा।
चत्वारिंशदमी पित्तव्याधयो मुनिभिर्मताः।
एषां चिकित्सा बोद्वव्या स्वस्वप्रकरणे बुधैः।।8।।
[1-8]

धान्रीलौहम्-
[1-9]
धात्रीचूर्णस्याष्टौ पलानि चत्वारि लौहचूर्णस्य।
यष्टीमधुकरजश्च द्विपलं दद्यात् पटे घृष्टम्।।9।।
[1-9]

[1-10]
अमृताक्कथेनैतद् भाव्यं चूर्णं तु सप्ताहम्।
चण्डातपे सुशुष्कं भूयः पिष्ट्वा नवे घटे स्थाप्यम्।।10।।
[1-10]

[1-11]
घृतेन मधुना युक्तं बोजनाद्यन्तमध्यतः।
त्रीन् वारान् भक्षयेन्नित्यं पथ्यं दोषानुबन्धतः।।11।।
[1-11]

[1-12]
भक्तस्यादौ नाशयेच्च दोषान् पित्तकृतानपि।
मध्ये चानाह-विष्टम्भं तथाऽन्ते चाग्निमन्दताम्।
रक्तपित्तसमुद्‌भूतान् रोगान् हन्ति न संशयः।।12।।
[1-12]

पित्तान्तकरसः-
[1-13]
जातीकोषफले मांसी कुष्ठं तालीशपत्रकम्।
माक्षिकं च मृतं लौहमभ्रं दिव्यं समांशिकम्।।13।।
[1-13]

[1-14]
सर्वतुल्यं मृतं तारं समं निष्पिष्य वारिणा।
द्विगुञ्जाभा वटी कार्या पित्तरोगविनाशिनी।।14।।
[1-14]

[1-15]
कोष्ठाश्रितं च यत्पित्तं शाखथितमथापि वा।
शूलं चैवाम्लपितं च पाण्डुरोगं हलीमक्।
[1-15]

[1-16]
दुर्नाम भ्रान्तिवन्ती च क्षिप्रमेव विनाशयेत्।
रसः पित्तान्तको ह्येष काशिराजेन भाषितः।।16।।
[1-16]

महापित्तान्तकरसः-
[1-17]
यद्यत्र माक्षिकं त्यक्तवा सुवर्णमपि दीयते।
महापित्तान्तको नाम सर्वपित्तविनाशनः।।17।।
[1-17]

पित्तरोगे पथ्यम्-
[1-18]
सर्पिःपानविर्धरेचनमसॉङ्‌मोक्षः सिताः शालयो-
गोधूमास्तृणधान्यकानि चणका मुद्गा मसूरा यबाः।
मण्डः पर्युषितृः पयांसि च पयः पेटीक्षवो माक्षिकं-
लाज धन्वरसा घृतानि च सिता शीतोदकं चौद्भिदम्।।
कर्कोटं कदलं च कण्‍टकिफलं वेत्राग्रमाषाढकं-
मृद्वीका कुलकं च कोमलतरं कूष्माण्डमेर्वारूकम्।
तुम्बी पर्पटकोऽल्पमारिषदलं काठिल्लकं दाडिमं-
धात्रि कोमलतालसस्यमभया खर्जूरमौदुम्बरम्।।19।।
[1-19]

[1-20]
बिम्बश्चापि कषायतिक्तमधुराः सेव्यं मधूकं वरी-
कांस्ययोरजतं च हेम कटुका निम्बस्त्रिवृच्चन्दनम्।
हर्म्य भूमिगृहं सुशीतलवनं धारागृहं चन्द्रिका-
रम्भाऽम्भोरूहनव्यपत्रशयनं शीताः प्रदेहा अपि।।20।।
[1-20]

[1-21]
भूशय्या मणयः प्रदोषसमयो गीतं प्रियालिङ्गनं-
स्नानं मित्रसमागमः प्रियकथा मन्दानिलोऽम्बुक्षणम्।
वादित्रश्रवणं मनोमतरा भावाः सुलास्येक्षणं-
पुन्नादोत्पलपाटलाऽब्जसुमनः कल्हारपुष्पाणि च।।21।।
[1-21]

[1-22]
कर्पूरं च प्रतीरनीरमखिला शीता क्रिया चाश्रितं
पानाहारविहारभेषजमिदं पित्तं प्रशान्तिं नयेत्।।22।।
[1-22]

पित्तरोगेऽपथ्यम्-
[1-23]
धूमः स्वेदनमातपो निधुवनं संधारणं क्रोधवत्-
क्षारोऽध्वा गजवाजिवानविधिलस्तीक्ष्णानि कर्माणि च
व्यायमोऽन्नविदाहकारपिलमयो ग्रीष्मो विरूद्वाशनं-
मध्याह्नो जलदात्ययोऽपि रजनी मध्यं च मध्यं वयः।।23।।
[1-23]

[1-24]
व्रीहिर्वोणुफलं तिलोऽपि लशुनं माषः कुलात्थो गुडो-
निष्पावो मदिरातसी प्रहिजलं धान्याम्लमुष्णोदकम्।
जम्बीरं नलदाम्बु हिङ्गुः लकुचं मूत्राणि भल्लातकं-
ताम्बूलं दधि सर्षपोऽपि बदरं तैलाशनं तिन्तिडी।।24।।
[1-24]

[1-25]
कट्‌वम्लं लवणं विदाहि च भिषङ्‌मुख्यैः सुनिर्धारितं-
पानाहरविहारभेषजमिदं पित्तप्रकोपे विषम्।।25।।
[1-25]

इति भैषज्यरत्वावलीपरिशिष्टे पित्तरोगचिकित्सा-
प्रकरणम्।।1।।