क्रियापादः/अध्यायः २९

विकिस्रोतः तः
← अध्यायः २८ क्रियापादः
अध्यायः २९
[[लेखकः :|]]
अध्यायः ३० →
क्रियापादस्य अध्यायाः

पाद्मसंहितायाम्
एकोनत्रिंशोऽध्यायः

  • मीनादि दशमूर्ति प्रतिष्ठा विधिः*

श्रीभगवान्---
मीनादिदशमूर्तीनामधुना स्थापनं प्रति।
विशेषः कथ्यते ब्रह्मन् उपस्थानादिलक्षणः।। 29.1 ।।

  • मीनमूर्तिः*

साम्ना च वारुणेनैव सूक्तेन पुरुषात्मना।
स्थापयेन्मीनवपुषं वासुदेवमनामयम्।। 29.2 ।।
आवह्य तस्मिन् देवेशमुपतिष्ठेत मन्त्रवित्।
मीनात्मने नमस्तुभ्यं वेदरक्षाविधायिने।। 29.3 ।।
प्रलयार्यव दुर्वार वारिपूरविहारिणे।
वारुणेन्तेव सुक्तेन तथाष्ठाक्षरविद्यया।। 29.4 ।।
स्थापयित्वा महाकुम्भं तस्मिन्न वाहयेद्धरिम्।
(1) उपतिष्ठेत कर्मान्ते गाधया वक्ष्यमाणया।। 29.5 ।।
(1.उपतिष्ठेति)
तुभ्यं नमस्क्रियां कुर्मः कूर्मरूपाय वेधसे।
(2) धारणा न्मन्दरस्या द्रेर्विबुधानन्ददायिने।। 29.6 ।।
(2.धारिणे मन्द)

  • वराहमूर्तिः*

वापयित्वा च वाहारीं मूर्तिमावहयेद्धरिम्।
क्रोडात्मने नमस्तुभ्यं (3) यज्ञरूपाय वेधसे।। 29.7 ।।
(3.यज्ञदेहाय)
दंष्ट्राग्र विधृता (4) शेष धारिणी धरणीधर।

  • नृसिंहः*

नृसिंहरूपिणं देवं स्थापयेद्देशिकोत्तमः।। 29.8 ।।
(4.शेषाधरणी, शेषधरणेः)
(5) युञ्जीतेत्यनुवा केन समावाह्य जनान्दनम्।
गधामुदीरये देनां कर्मान्ते देशिकोत्तमः ।। 29.9 ।।
(5.युञ्जन्तीत्य)
निशातनखदम्भोलि दलितासुरवक्षसे।
दर्शिताश्रितवात्सल्य नृसिंहवपुषे नमः।। 29.10 ।।

  • वामनः*

युञ्जन्तीत्यनुवा केन स्थापयित्वा च वामनम्।
तस्मिन्ना वाह्य देवेशमुपतिष्ठेत देशिकः।। 29.11 ।।
(6) बलिद्विषे नमस्तुभ्यं (7) यज्ञरूपाय वेधसे।
वामनाय महामाया वञ्चिताशेष (8) मानव।। 29.12 ।।
(6.बलिद्वेषिन्) (7.परित्रातवलद्विषे) (8.वाङ्मनः)

  • जामदग्न्यः*

जामदग्न्यं नृनूक्तेन स्थापयित्वाजनार्दनम्।
गाधयाचोपतिष्ठेत प्रांजलिः (9) प्रणतः स्थितः।। 2.13 ।।
(9.प्रणमन्)
त्रिस्सप्तकृत्वः क्षत्राणां निहन्त्रे तिग्मतेजसे।
नमस्तुभ्यं भववते परश्वथविधारिणे।। 2.14 ।।

  • श्री रामः*

रामं च सह वैदेह्या सहितं लक्ष्मणादिभिः।
स्थापयेत्कालभेदेन यद्वा स्थापनमाचरेत्।। 2.15 ।।
रां पुरुषसूक्तेन स्थापयित्वा यथाविधि।
गधया चोपतिष्ठेत रामं रघुकुलोद्भनम्।। 29.16 ।।
नमस्तुभ्यं भगवते राघुवाय महात्मने।
रावणादि जगद्वैरि निबर्हण महोजसे।। 29.17 ।।
राममूर्तं प्रतिष्ठाप्य परिवारात्मना ततः।
(10) वाय्वादि देवतनयान् हनूमत्प्रमुखान् पुनः।। 29.18 ।।
(10.यद्वादिदेव)
तत्तद्देवं (11) समभ्यर्च्य स्थापयेत्तद्वदेव तान्।
विभीषणं गुहं चैव (12) पृथगेव हि देवताः।। 29.19 ।।
(11.समावाह्य) (12.वृधग्युगपदेव वा)
स्थापयेद्विश्वमन्त्रेण रामप्रीतिक रापुभौ।
भरतं कल्पयेत्प्राच्यां दक्षिणे जानकीं पुनः।। 29.20 ।।
प्रतीच्यां जाम्बवन्तं च उत्तरे लक्ष्मणं तथा।
सुग्रीवं चाग्निकोणे नैऋत्यां तु विभीषणम्।। 29.21 ।।
वायव्ये तु नलं न्यस्येदैशान्ये शत्रुमर्दनम्।
(13) वसिष्ठाद्यृषिमुख्यानां द्वितीयावरणे स्थितिः।। 29.22 ।।
(13.वसिष्ठ प्रमुखास्सर्वे द्वितीयावरणे स्थिताः वसिष्ठमृषि मुख्यानां)
तृतीयावरणे पश्चाल्लोकपालान् प्रकल्पयेत्।
स्थाने खगादि राजस्य हनूमन्तं प्रकल्पयेत्।। 29.23 ।।
विष्वक्सेनपदे नीलं गुहं वा तत्र कल्पयेत्।
राघवस्यार्चनायां तु विशेषोऽयं प्रकीर्ततः।। 29.24 ।।
खगेशं मारुतिं वाऽपि लिखित्वा ध्वजमुद्धरेत्।
उत्सवे तु विशेषोऽयमीरितः कमलासन।। 29.25 ।।

  • बलरामः*

रामस्य रौहिणेयस्य प्रतिष्ठा च यथापुरम्।
उपस्थाने विशेषोऽस्ति श्रूयतां स च कथ्यते।। 29.26 ।।
बलिने बलभद्राय (14) हलस्फुरित बाहवे।
तुभ्यं (15) मालेव महती भूमिर्येन सिरोद्धृता।। 29.27 ।।
(14.नमश्शेषमहामते) (15.मातेव महती धरा येन शिरोधृता)

  • श्री कृष्णः*

वसुदेवसुतस्यापि स्थापनं वासुदेववत्।
वृष्णिवर्याय कृष्णाय नमस्तुभ्यं मधुद्विषे।। 29.28 ।।
भूभारभूतकं सादि महासुरनिघातिने।
सत्यभामादि देवीनां स्थापनोद्वाहनादिकम्।। 29.29 ।।
श्रीभूम्योरिव कर्तव्यं विशेषोऽस्ति न कश्चन।

  • कल्किः*

कल्किविष्णु प्रतिष्ठापि यथापुरमुदीरिता।। 29.30 ।।
उपतिष्ठेत कर्मान्ते गाधया स्तुतिरूपया।
म्लेच्छानामपि संहर्त्रे साधूनां स्थितिहेतवे।। 29.31 ।।
नमस्तुभ्यं भगवते भूसुरान्वय जन्मने।

  • मीनादिमूर्तीनां षोडशन्यास निषेधः*

नेष्यते षोडशन्यासो मीनादि दशमूर्तिषु।। 29.32 ।।
शिलामयादि मूर्तीनां (16) वर्णैश्चित्रविधिर्यदि।
जलाधिवासनाद्युक्तं कृत्वा सर्वमशेषतः।। 29.33 ।।
(16.लावण्यैश्च)
निर्मिते (17) चित्र करणे कुर्यादावाहनादिकम्।
ध्रुवबिम्बस्थितेः पश्चात्कर्माद्यर्चास्थितिर्यदि।। 29.34 ।।
(17.करणे कुर्यादावाहनमथोदितम्)
सिद्धान्तभेदबिम्भानां पृथक्छयनमिष्यते।
अभेदे वेदिकाशय्या सहैव स्याच्चतुर्मुख।। 29.35 ।।
नेष्यते षोडशन्यासो लोहजे जङ्गमे पुनः।
आवाहनं मूलबेरा (18) त्कर्माद्यर्चासु कल्पयेत्।। 29.36 ।।
(18.त्कर्मार्चासु नकल्पयेत्)
(19. कर्मार्चां स्थापयेद्ब्रह्मन् याम्ये तु मम कौतुकम्।
(20) तीर्थस्नानादि बिम्बं ना उत्तरे स्थापयेद्गुरुः।। 29.37 ।।
(19.कर्मार्चां स्थापयेद्बाह्मे यात्मे तु मुख) (20.तीर्थ स्नपन बिंबे च.)
शयनोत्थानबिम्बं च बलिबिम्बं च दक्षिणे।
लौकिकं लोहजं बिम्बं स्थापयेदिष्टभूमिषु।। 29.38 ।।
यद्वो (21) द्वहनबिम्बानि स्थापयेद्द्वारपार्शयोः।
मण्टपे वाऽभिषेकार्थे दक्षिणाभिमुखानि च।। 29.39 ।।
(21.त्सर्वार्थं)
जलाधिवासने साक्षादयोग्यानां चतुर्मुख।
चित्राभासार्ध चित्रादि प्रतिमानां यथायथम्।। 29.40 ।।
छायाधिवासनं कुर्यात् स्नानं चादर्शमण्डले।
वेद्यां शयन (22) मन्येषां कूर्चद्वारेण कल्पयेत्।। 29.41 ।।
(22.मप्येषाम्)
अवशिष्टं यथापूर्वं सकलं परिकल्पयेत्।
नेष्यते षोडशन्यासश्चतुर्थस्नपनं तथा।। 29.42 ।।

  • वटपत्रशायी*

मायामय महावृक्षन्यग्रोध दलशायिनः।
देवस्य स्थापनविधौ विशेषः कथ्यतेऽधुना।। 29.43 ।।
(23) गर्भोदवसितद्वारि लिखित्वोपरि वारिधिम्।
तत्र न्यग्रोधवृक्षस्य दले कोमलरूपिणम्।। 29.44 ।।
(23.गर्भदेशस्य तद्वारि)
शयानं बालवपुषं श्यामलं कमलेक्षणम्।
मार्कण्डेयं महीं देवीं कारयेत्पादपार्शयोः।। 29.45 ।।
एवं विलिखिते बाले बालपर्यङ्मशायिनि।
चित्राभासोक्तविधिना स्थापयेद्गुरुरात्मवान्।। 29.46 ।।
देवेन देव्यौ (24) युगप त्प्रतिष्टायां यथापुरम्।
सहैव शयनं वेद्यां कालभेदे तु तत्पृथक्।। 29.47 ।।
(24.विधिवत्)

  • कुण्डभेदाः*

कुण्‍डं सरसिजाकारं प्राच्यां चापं तु दक्षिणे।
वृत्तां तु पश्चिमे भागे योऽन्याकार (25) मुदक्तथा।। 29.48 ।।
(25.मुदग्दिशि)
कुण्‍डे विशेषः कथितस्स्नपनं च तयोः पुनः।

  • श्री यादयः*

श्रीसूक्तेन श्रियं देवीं भूसूक्तेन भुवं तथा।। 29.49 ।।
स्नापयेदर्चनं चापि तयोस्ताभ्यां च शाययेत्।
प्रागादि तोरणे पूज्या बलाकि न्यधिदेवता।। 29.50 ।।
(26) नवमालालिन्यथो तत्र समाराध्य विभीषिकाम्।
शाङ्करी देवता पश्चाद्द्वारकुम्भेष्वनुक्रमात्।। 29.51 ।।
(26.वनमालादि देवान् तान् समाराध्या भिषेकिकान्)
देवताद्वन्द्वयजनं (27) प्रतिष्ठादीन् समर्चयेत्।
प्रथमं तदनु श्रद्धां कान्तिं च तदनन्तरम्।। 29.52 ।।
(27.ज्येष्ठादेव्योः)
(28)क्रियां सृष्टिं च पश्चात्तु क्षमां वृद्धिं च देवताम्।
प्राच्यादिषु पताकासु देवाताद्वन्द्वमर्चयेत्।। 29.53 ।।
(28.क्रियां शक्तिं च पश्चात्तु क्षमामूर्ति जयां तथा)
(29) धृतिं च लज्जां च पुरो जयां मायाद्वयं ततः।
सावित्रीं च क्षमां च द्वे (30) शुद्धां श्रिद्धामनन्तरम्।। 29.54 ।।
 (29.सृष्टिं) (30. श्रिद्धां विद्या)
लक्ष्मीस्सरस्वती चैव पुष्टिस्तुष्टिश्च शक्तयः।
प्रागादि हौमकुण्डेषु होतव्याः प्रोक्तवर्त्मना।। 29.55 ।।
वागीश्वरी (31) क्रिया कीर्तर्लक्ष्मीः सृष्टिस्तथैव च।
प्रह्वी सत्या तथा ब्राह्मी यष्टव्याः कलशेष्विमाः।। 29.56 ।।
(31.क्रियाशक्तिः)
महाकुम्भे श्रियां देवीं यजेत कमलासन।
षोडशन्यासरहितं शेषं प्राग्वत्समाचरेत्।। 29.57 ।।
अस्वाततन्त्ये विधिर्ह्येष सातन्त्ये त्वभिधीयते।
ग्रामे वा वगरे वापि पट्टणे वाऽऽलयेऽपि वा।। 29.58 ।।
श्रियः स्थानं विधातव्यं ग्रामाद्यभिमुखं यथा।
पुष्ठिं पुष्ठिं च सावित्रीं वाग्देवीं च चतुर्मुख।। 29.59 ।।
विमानस्य चतुर्दिषु दिङ्गूर्तीः परिकल्पयेत्।
कोणेषु वैनतेयं वा सिंहं वाऽपि यथारुचि।। 29.60 ।।
दिव्ये भागेऽथ वा ब्रह्मे ऽ(32)प्रतिच्छायां शिलादिभिः।
स्थापयेत्परिवारांश्च द्वारपार्वे यथाक्रमम्।। 29.61 ।।
(32.प्रतिष्ठायां)
चण्डीं चैव प्रचण्डीं च प्रथमद्वारपार्श्वयाः।
ततोऽर्धमण्‍डपद्वारे दक्षिणे च बलाकिनीम्।। 29.62 ।।
वनमालामुदीचीने गोपुरे प्रथमे पुनः।
विभीषिकां शाङ्करीं च दक्षिणोत्तरपार्श्वयोः।। 29.63 ।।
द्वितीये गोपुरद्वारे शङ्खपद्मनिधी उभे।
शृतीये गोपुरद्वारे नलकूबलजृम्भलौ।। 29.64 ।।
चतुर्थे गोपुरद्वारे दक्षिणे शिबिकुण्‍डलौ।
उत्तरे माणिभद्रं च कल्पयेत्कमलासन।। 29.65 ।।
जया च विजया चैव पश्चिमद्वारपालिके।
सुमुखीं स्थापयेद्विष्वक्सेनस्थाने चतुर्भुजाम्।। 29.66 ।।
वेत्रहस्तां दक्षिणेन तर्जनीं चाऽपि कुर्वतीम्।
अपराभ्यां धारयन्तीं पद्मं पीतनिभं तथा।। 29.67 ।।
स्थापयेद्वैनतेयं च प्रासादमुखमण्डपे।
आदिमूर्तेरिव भवेत्फरिवा प्रकल्पनम्।। 29.68 ।।
अन्यासामपि देवीनां स्वातन्त्र्ये विधिरीदृशः।
चतुर्धस्नपनं कुर्यादुत्सवं चाऽपि देववत्।। 29.69 ।।
देवीनां च श्रियादीनामित्थं यः स्थापको नरः।
सर्वान् कामानवाप्नोति परत्रे ह च मोदते।। 29.70 ।।
इति श्रीपाञ्चरात्रे महोपरिषदि पाद्मसंहितायां
क्रियापादे मीनादि प्रतिष्ठाविधिर्नाम
एकोनत्रिंशोऽध्यायः


*************------------