क्रियापादः/अध्यायः २६

विकिस्रोतः तः
← अध्यायः २५ क्रियापादः
अध्यायः २६
[[लेखकः :|]]
अध्यायः २७ →
क्रियापादस्य अध्यायाः

षड्विंशोऽध्यायः

  • प्रतिष्ठाविधिः*

ब्रह्माः---
व्यापिवो देवदेवस्य प्रतिष्ठा कीदृशी मता।
भगवन् संशयानस्य मम (1) निश्चयतो वद।। 26.1 ।।
(1.निश्चयदो भव.)
श्रीभगवान्---
(2) सर्वस्य भूतजातस्य हरिरात्मास्थितोऽपि नन्।
मन्त्र वीर्याच्च माहात्म्यात् स्थापकस्य गुरोस्तथा।। 26.2 ।।
(2.सर्वभूतस्य जातस्य)
प्रतिमायां प्रकर्षेण सन्निधत्ते हरिस्स्वयम्।
कामानशेषांस्तत्रै व हरिमर्थयते जनः।। 26.3 ।।
तेन प्रतिष्ठा ना मेदमन्वर्धं वर्तते भुवि।
यथा च वह्निर्दहनो न दहन्व्याप्य तिष्ठति।। 26.4 ।।
अरणीमथनाद्भूयो जायमानः प्रदुश्यते।
दहनादीनि कर्माणि करोति च यथातथम्।। 26.5 ।।
तथा सर्वगतो विष्णुरदृश्यः प्राकृतैर्जनैः।
दृश्यते च प्रतिकृतौ मन्त्रिणो मन्त्रगौरवात्।। 26.6 ।।
तस्मात्सर्वात्मना विष्णुं प्रतिष्ठाप्याभिपूजयेत्।
शिल्पिभिर्निर्मिते बिम्बे शास्त्रदृष्टेन वर्तना।। 26.7 ।।
कर्मार्चा पीठिकायां च रत्नादिन्यसने कृते।
उद्घाटिते नयने यथार्हं सर्वशान्तिदे।। 26.8 ।।
स्थूलसूक्ष्मेषु चान्येषु प्रतिमाङ्गेषु (3) सर्वतः।
(3.सर्वदा----सर्वशः)
सुकृतेषु यथाशास्त्रं कर्मान्ते देशिकोत्तमः।। 26.9 ।।
रथकारेण विदुषा सुनिरूप्य निरूपकः।
धनैश्च कर्मानुगुणं स्थपतीन् परितोष्यच।। 26.10 ।।
रथकारं च (4) विविधैर्मनः प्रीतिविवर्धनैः।
गतेषु शिल्पिषु तथा रथकारे च निर्गते।। 26.11 ।।
(4.विभवैः)
अन्तर्बहिश्च सदने शोधिते मार्जनादिना।
प्रज्वालितैर्दर्भपुं जैः पर्यग्निकरणे कृते।। 26.12 ।।
प्राकारे मण्डपे धाम्नि गोपुरे मार्जनादिना।
शुद्धीकृते तथा गव्यैः पंचभिः प्रोक्षिते सति।। 26.13 ।।
पुण्याहं वाचयित्वाथ ब्रह्मणै (5) र्मन्त्रवित्तमैः।
अब्लिंगा भिश्च भूयोपि गर्भगेहं बहिस्तथा।। 26.14 ।।
(5.र्वेदवित्तमैः)
ऋग्भिस्तंप्रोभयेत्सर्वमाचार्यस्स (6) र्वभूसुरैः।
प्रदीपितै र्गोघृतैश्च प्रदीपै र्बजुभिस्तथा।। 26.15 ।।
(6.स्सह)
सर्वतो दीपिते धाम्नि कालागुरुमुखै स्तथा।
गन्दद्रव्यैर्धूपयित्वा सुधाचूर्णै स्तथाक्षतैः।। 26.16 ।।
पुष्पैर्दूर्वाङ्कुरैश्चापि सर्वतो धाम्निभूषिते।
ततोऽपराह्णसमये शान्तिहोमं समाचरेत्।। 26.17 ।।
मानोन्मानप्रमाणादेर्हानिर्वा वृद्धिरेव वा।
दुर्वज्ञेयं तदखलं होमाच्छाम्यति निश्चयम्।। 26.18 ।।
शमीपल्लव (7) संयुक्ता नक्षतान् देशिकस्स्वयम्।
सप्तव्याहृतिभिश्चैवप्रत्येकं जुहुयाच्छतम्।। 26.19 ।।
(7.संयुक्तानक्षतानि गुरुः)
चरुं नृसूक्तेन तथा जुहुयात् षोडशाहुतीः।
पञ्चोपनिषदा चैव सर्पिषा जुहुयाच्छतम्।। 26.20 ।।
प्रतिमासन्निधावेनं हुत्वा पूर्णावसानिकम्।
उपतिष्ठेत तदनु मन्त्रेणानेव देशिकः।। 26.21 ।।
नमस्तुभ्यं भगवते जातवेदस्स्वरूपिणे।
नारायणाय हव्यस्य कव्यस्य च यथातथम्।। 26.22 ।।
(8) हर्त्रे यष्टव्यदेवानामात्मने परमात्मने।
सन्निधत्स्वचिरं देव प्रतिमायां हितायनः।। 26.23 ।।
(8.होत्रे.)
विज्ञाप्याधोक्षजं देवमेवं प्रांजलिरानतः।
सदर्भं नववस्त्रेण प्रतिमां मूलविद्यया।। 26.24 ।।
आच्छादयेदुत्तरीय (9) मपिदध्यात्तथा गुरुः।
अर्घ्यं पाद्यं तथाचामं गन्धं (10) धूपं तथैव च।। 26.25 ।।
(9.मर्घ्यं दद्या.) (10.पुष्पं च दीपकम्.)
दीपं सुमनसस्सर्वं गायत्र्या विष्णुपूर्वया।
दद्याच्छ्रीयादिदेवीनामुक्तं सर्वस्वविद्यया।। 26.26 ।।
ब्रह्मादिपरिवाराणामन्येषां च स्वविद्यया।
(11) कौतुकं दक्षिणे हस्ते बध्नीयान्मूलविद्यया।। 26.27 ।।
(11.कौतुक' मित्यादिसार्धं पद्यं क्वचिन्न.)
तयैव विद्यया सप्त वारान् (12) कृत्वाभिमन्त्रणम्।
बध्वा समर्चयेद्देवं पुण्टरीकाक्षविद्यया।। 26.28 ।।
(12.सूत्राभिमन्त्रतम्.)
छायाधिवाससिध्यर्थं देवस्य पुरतस्ततः।
जलद्रोणीं कटाहां वा स्थापयेल्लोहनिर्मितम्।। 26.29 ।।
मृण्मयं वा यथालाभं भाजनं धान्यसञ्चये।
पूरयेद्गन्धतो योन शुद्धस्फटिकवर्चसा।। 26.30 ।।
जले च निक्षिपेत्कूर्च मष्टाविंशतिदर्भकम्।
अर्चयेच्च हरिं कूर्चे भावयेन्मूल विद्यया।। 26.31 ।।
संहारक्तममाचार्याः स्मृत्वा कुर्चं जले स्वयम्।
शाययित्वा प्राक्छिरसं चक्रमुद्रां प्रदर्शयेत्।। 26.32 ।।
कूर्चं श्रीधरयोर्द र्भैस्त्रिभिस्स्याद्रुद्रवेधसोः।
पंचविंशतिभिः कार्यं द्वाभ्यामन्यामृताशिनां।। 26.33 ।।
रक्षाकुम्भं च तत्रैव यमस्य दिशी कल्पयेत्।
संवेष्ट्य नववस्त्राभ्यामेकेन करकं तथा।। 26.34 ।।
ब्रह्माणं पूजयेत्कुम्भे करके च सुदर्शनम्।।
परितः कलशानष्टौ निदध्याद्वस्त्रवेष्टितान्।। 26.35 ।।
सापिधानान् (13) सवस्त्रांश्च (14)सरत्नान् कूर्चसं (15) यतान्।
इन्द्रादि दिक्पतीन् (16) तेषु पूजयेदष्ट चाष्टसु।। 26.36 ।।
(13.सरत्नांश्च) (14.सलोहान्) (15.सलोहान्.) (16.चैव.)
सर्वार्घीणेन वस्त्रेण नवेन प्रतिमां (17) तदा।
छादयित्वा समन्ताच्च सिद्धार्थान् विकिरेत्क्षितौ।। 26.37 ।।
(17.ततः)
रक्षोहणेति मन्त्रेण रक्षां मुर्यात्समन्ततः।
आरोपयेदनिर्वाणान् प्रदीपान्बहुवर्चनः।। 26.38 ।।
प्रवर्तयेत्त्र यीघोषं ब्रह्मणै र्वेदपारगैः।
चक्रमन्त्रं च वलजे विन्यस्याभ्यर्चयेद्गुरुः।। 26.39 ।।
प्रादक्षिण्येन सदनात् निष्क्रमेत्सहमूर्तिपैः।
यस्याः प्रतिकृतेस्साक्षान्नाधिवासो जले भवेत्।। 26.40 ।।
तस्याश्छा याधिवासो यं कथितः कमलासन।
दारुलोह शिलामय्यः प्रतिमा याः पृथग्विधाः।। 26.41 ।।
तासां जलाधिवसनं साक्षादेवं विधीयते।
लोहजप्रतिमानां तु पूर्वं वार्यधिवासनात्।। 26.42 ।।
कृत्वा सरो (18) जलं खात मधिवासं समाचरेत्।
वृत्ताकारं शालिभारं निधायोपरि तण्डुलान्।। 26.43 ।।
(18.जसंघूतम्.)
तदर्धमुपरिष्टाच्च तण्डुलार्धं तिलान् क्षिपेत्।
तिलेषु पद्मविन्यासं कृत्वास्तीर्य कुशान् पुनः।। 26.44 ।।
प्रागग्रं नूतनपटं तेषामुपरि निक्षिपेत्।
सपद्मं केवलं वापि (19) पीठं विन्यस्य तत्र तु।। 26.45 ।।
(19.तेषामुपरि निक्षिपेत्। सरत्नं केवलं वस्त्रं पीठं विन्यस्य तत्र तु. इति च)
रत्नान्यपि च (20) लोहानि गायत्र्या विष्णुपूर्वया।
विव्यस्य जुहुयादग्नौ सर्पिषाष्टोत्रं शतम्।। 26.46 ।।
(20.लोहदीन्)
नृसूक्तेन चरुं चैव पुण्याहं चैव वाचयेत्।
देवमारोपयेत्तस्मिन् पीठे मन्त्रमुदीरयेत्।। 26.47 ।।
सुप्रतिष्ठेन मनसा गुरुर्ध्यायेज्जगद्गुरुम्।
(21) प्रतिष्ठितोऽसीति साम पठेच्च तदनन्तरम्।। 26.48 ।।
(21.प्रतिष्ठासीतिवैसाम.)
दृढबन्धं स्थपतिना कारयेत्कमलासन।
उद्घाटयेच्च नयने प्रतिमायाः यथाविधिः।। 26.49 ।।
(22) तोषयेद्रथाकारादीन् धनेन महता पुनः।
शमीपत्राक्षतैर्होमं कृत्वाभ्यज्य च पर्पिपा।। 26.50 ।।
(22. तोषितं स्थिपतिं कृत्वा.)
(23) घृतस्नानेति मन्त्रेण चूर्णै (24) श्चोद्वृर्त्य सर्वतः।
प्रक्षाल्यवारिभिश्चोष्णैः कुशैर्नुतनवाससा।। 26.51 ।।
(23.घृतवत्येति.) (24.श्चोद्धृत्य.)
संवेष्टयेत्प्रतिकृतिं यथापूर्वमनुक्रमात्।
उपवीतोत्तरीयादिप्रदानानि यथापुरम्।। 26.52 ।।
(25) आचम्य च प्रतिसरं (26) बन्धयित्वा च मङ्गलम्।
ततो रथादिके याने (27) समारोप्य च मूर्तिपाः।। 26.53 ।।
(25.अबध्यच प्रतिसरं बध्वा सिद्धार्ध मङ्गुलम्.) (26.बन्दयित्वार्धङ्गुलम्.) (27.मूर्तिमारोप्य.)
पठेयुस्साम (28) गानज्ञैस्सार्धमन्यैश्च भूसुरैः।
रथन्तरादिकं श्रेष्ठं पौरुषं सूक्तमुक्तमम्।। 26.54 ।।
(28.सामज्ञैः)
नारायणानुवाकं च सूक्तं शाकुनमेव च।
आमनेयः प्रतिदिशं सूक्तं रक्षोघ्नमेव च।। 26.55 ।।
पाण्डरेणातपत्रेण चामरेण सितेन च।
चीनांशुकमयै (29) श्छत्रैर्ध्वजैर्बर्हमयैस्तथा।। 26.56 ।।
(29.श्चित्रैश्छत्रैर्बर्ह.)
व्यजनैरपि कल्याणैर्ध्वजैर्नानाविधैरपि।
तूर्यै र्बहुविधैर्नृत्तैर्गेयैश्चापि समन्ततः।। 26.57 ।।
महता जनसङ्घेन ब्राह्मणानामितस्ततः।
(30) नृपोपचारैरपरै (31) रुपचर्य यथाविधि।। 26.58 ।।
(30.महोपचारै) (31.रुपचारैस्तथाविधैः)
प्रतिमां ग्रामधामादि प्रादक्षिण्येन चानयेत्।

  • जलाधिवासविधिः*

जलाधिवासदेशान्तमासाद्य शिबिकादिकात्।। 26.59 ।।
अवरोप्य जलाभ्यर्णे प्रपायां सिह्मविष्टरे।
प्राङ्मुखं समवस्थाप्य यद्वा स्थाप्य उदङ्मुखम्।। 26.60 ।।
नदीषु दीर्घिकायां वा तटाके निर्झरेऽपि वा।
जलाधिवासनं कुर्यात्प्रसन्ने सलिलेऽपि वा।। 26.61 ।।
अल्पतोये स्मशानान्ते लवणो (32) दकदूषिते!
कषाये कटुके चैव तिक्ते फेनैश्च दुषिते।। 26.62 ।।
(32.दधि)
चैत्यवृक्षसमीपे च नीचैरध्यासिते तथा।
ऊषरे शैवलयुते वर्णान्तरयुते तथा।। 26.63 ।।
एवमादिषु दुष्टेषु प्रतिमां नाधिवासयेत्।
जलमध्ये प्रपां कुर्याद्बहुस्तम्भसमन्विताम्।। 26.64 ।।
चतुर्द्वारसमोपेतां चतुस्तोरणभूषिताम्।
वितानध्वजसंयुक्तां दर्भमालापरिष्कृताम्।। 26.65 ।।
मुक्तादामसमायुक्तां स्रग्विणीं (33) दीपदीपिताम्।
फलैर्नानादिधैर्युक्तां तत्राधिवसनं चरेत्।। 26.66 ।।
(33.धूप)
पुण्याहव च (34) नं पूर्वं (35) पुवर्नद्वादिषु स्थिता।
(36) आपः पुरुषमन्त्रेण (37) संशोष्य गुरुरात्मवान्।। 26.67 ।।न
(34.नात्पूर्वं)(35.पूर्वान्न.) (36.आपः पुनस्तु) (37.संशोध्य)
अग्निमन्त्रेण दग्ध्वा च चन्द्रकोटिसमप्रभम्।
निवृत्ति मन्त्रं तद्ध्यायेत्तस्माद्ध्यानाद्विनिर्गतैः।। 26.68 ।।
जलैरमृतकल्पैश्च पुवर्वद्यादि पूरयेत्।
तस्मिन् जले महापीठं चतुरश्रं समायतम्।। 26.69 ।।
विन्यस्यास्तरणोपेतं सोपधानं नवं शुभं।
प्रकल्पयेद्योगपीठं तस्योपरि यथाक्रमम्।। 26.70 ।।
गन्धपुष्पादिना पीठमर्चयित्वा समाहितः।
द्वारतोरणकुम्भादि यष्टव्यं तदन न्तरम्।। 26.71 ।।
पठद्भिश्शाकुनं सूक्तं ब्राह्मणैस्सहमूर्तिपैः।
आदाय प्रतिमां पश्चादाचार्यस्तीरदेशतः।। 26.72 ।।
संहारक्रममाचार्यः स्मृत्वा तोये प्रवेशयेत्।
उदङ्गुखं प्राक्छिरसं प्रतिमां शाययेत्ततः।। 26.73 ।।
वेष्टितां नववस्त्रेणं (38)आपादतलमस्तकम्।
स्थापितान् पूर्ववर्तीरे कुम्भादीवपि पूजितान्।। 26.74 ।।
(38.महता पादमप्तकम्.)
जले निवेशयेत्तद्वर्दीरे तद्वद्यथाक्रमम्।
दर्शयेच्चक्रमुद्रां च रक्षामुद्रां च दर्शयेत्।। 26.75 ।।
तीरे चतुर्विधं वाद्यं वादयेत्सर्व तोदितम्।
ऋचो यजूंषि सामानि पुराणानि च भूसुराः।। 26.76 ।।
आमनेयुरनिर्वाणान् (39) प्रदीपानपि कारयेत्।
स्नासपानादिकं सर्वं ततः प्रभृति नाचरेत्।। 26.77 ।।
(39.प्रदीपान् धूपदीपाकाः प्रदीपानपि दीपितान्)
एकरात्रं त्रिरात्रं वा जलमध्येऽधिवासयेत्।
(40) यामं यामार्धकं वापि जलवासं समाचरेत्।। 26.78 ।।
(40.यामं----इत्यादि पद्यं स्वचिन्न.)
गृहार्चास्थापने काले सद्य एव समाचरेत्।
जलाधिवसने चैव तथा नयनमोक्षणे।। 26.79 ।।
शयने वेदिकायां च न कालः कमलासन।
प्रदोषेष्वधिवान स्याच्छयनं च महानिशि।। 26.80 ।।
प्रतिष्ठां च दिवा कुर्यान्मुहूर्ते शास्त्रचोदिते।
नद्याद्यभावे बिम्बस्य जलाधिवसनं भवेत्।। 26.81 ।।
जलद्रोण्यां कटाहे वा समुद्धृत्य महज्जलम्।
यथासम्भवमन्यस्मिन् मृण्ययादौ (41) विधीयते।। 26.82 ।।
सद्यो वा तोयवासं स्यात्पूरस्तादधिवासनात्।।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे जलाधिवासविधिर्नाम
षड्विंशोऽध्यायः


***************------------