क्रियापादः/अध्यायः ८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ७ क्रियापादः
अध्यायः ८
[[लेखकः :|]]
अध्यायः ९ →
क्रियापादस्य अध्यायाः

पाद्मसंहितायाम्.
अष्टमोऽध्यायः
विमानविधिः
श्रीभगवान्----
प्रभेदमधुनावक्ष्ये विमानानां सलक्षणम्।
आनन्त्यात्तत्प्रभेदानां किञ्चिदेव प्रदर्श्यते।। 8.1 ।।
विमानानि च भिद्यन्ते तलादिष्टानभेदतः।

  • वैजयन्तकविमानम्.*

ग्रीवा च मस्तकं च द्वे(1) वृत्तं चेद्वैजयन्तकम्।। 8.2 ।।
(1.वक्तै)

  • श्रीविशालम्*

मूले मूलो यदि स्थूलमग्रेऽग्रे सूक्ष्ममद्भुतम्।
पुरोभागे महघोणं त्रिदिक्षु स्वल्पनासिकम्।। 8.3 ।।
(2) स्तूपीचतुष्कं सानायां विमाने चोभयोरपि।
वृत्तायतविमानं (3) तद्दृढधामाभिपूजितम्।। 8.4 ।।
 (2. सुची.) (3.तु तुङ्गधामाभिपूजितम्.)
(4) सकर्णकूटं (5) श्रीभोगं मध्ये भद्रं तथाविधम्।

  • पुष्पकम्.*

(6) श्रीविशालमितिप्रोक्तं (7) वस्वस्रं स्वस्तिबन्धनम्।। 8.5 ।।
(4. सकर्ण इत्यादि श्लोकद्वयं क्वचिन्न.) (5. शृंगाभं.) (6.श्रिविमान.) (7. बह्यश्रं)
श्रीकरं चतुरश्रं तु षोडशाश्रयुतं पुनः।
विमानं पुष्पकमिदं विमानेषु सुपूजितम्।। 8.6 ।।

  • केसरम्.*

भद्रेण सहितं मध्ये मस्तके कर्ण (8) कन्धरम्।
कोष्ठकं भद्रनास्यङ्गं सुवृत्तं गलमस्तकम्।। 8.7 ।।
(8.कण्ठ)
विमानं केसरमिदं सर्वालङ्कारशोभितम्।

  • सुदर्शनम्.*

मुखे मुखे (9) समावृत्तं शिरस्तु द्वित्रिनेत्रवत्।। 8.8 ।।
(9.सभवक्त्रं।।)
सौमुख्यं कर्करीभूतं वृत्तगर्भगृहान्वितम्।
मुखे तस्य महाघोणं विमानं चो भयोरपि।। 8.9 ।।
 स्तूपीयुग्ममयुग्मं वा नासिकाल्पं त्रिदिक्षु च।
वृत्तायतं सुवृत्तं वा नाम्नैतत्स्या (10) त्सुदर्शनम्।। 8.10 ।।
 (10.वृत्तकम्.)

  • स्वस्तिंकं *

चतुरश्रमधिष्ठानं तद्वत्कण्ठं च मस्तुकम्।
चतुष्कूटसमायुक्तं चतुष्कोष्ठसमन्वितम्।। 8.11 ।।
शिखरं च महदिक्षु महानासाभिरन्वितम्।
तोलणै र्वेदिभद्राद्यैर्नानाचत्रैर्वचित्रतम्।। 8.12 ।।
नाम्नैतत्स्वस्तिकं प्रोक्तं विमानेषु सुपूजितम्।

  • विपुलसुन्दरम्*

तदेव सौष्ठिकं निम्नमुन्नतं कोष्ठकं यदि।। 8.13 ।।
 अन्तः प्रस्तरसंयुक्तमे तद्विपुलसन्दरम्।

  • पर्वतम्*

अंशमंशद्वयं सत्रिपादांशं स्वांघ्रिभागिकम्।। 8.14 ।।
भागद्वयं (11) विभक्ताङ्घ्रि प्रस्तरग्रीवमस्तकम्।
पादोदये नवांशे तु द्वितलादिविमानके।। 8.15 ।।
(11.विभज्यांघ्रिं)
अन्तरप्रस्तरोपेतं कूटशालाभिरन्वितम्।
नानालञारसंयुक्तं नानापादैरलङ्कृतम्।। 8.16 ।।
विमानं पर्वतं प्रोक्तं विमानेषु सुपूजितम्।

  • मन्दरम्*

तदेव तर्तुलं वेदिकन्धरं शिखरं घटम्।। 8.17 ।।
अष्ठकूटं चतुश्शालायुक्तं सस्ताष्ठनासिकम्।
कोष्ठकं निर्गमं मध्ये द्वित्रि (12) दण्डेन सोष्टकम्।। 8.18 ।।
(12.दण्‍डन सौष्ठकान्।।)
(13) समग्रीवशिरोपेतं कूटकोष्ठ (14) समन्वितम्।
नानादिष्ठानसंयुक्तं नानापादैरलङ्कृतम्।। 8.19 ।।
 (13. सामग्रिव.) (14. मितीरितं.)
चतुरश्रं सुवृत्तं वा नाभिभिर्बहुभिर्युतम्।
नाम्नैत (15) न्मंदरं प्रोक्तं विमानं कमलासन।। 8.20 ।।
(15. न्मनसं.)

  • स्वस्तिबन्धम्*

तदेव शिखरे सार्धकोष्ठकं तु चतुष्टयम्।
चतुरश्रशिरोयुक्तं चतुष्कूटसमन्वितम्।। 8.21 ।।
नानादिष्ठानसंयुक्तमनेकतलसंयुतम्।
(16) नासीभिश्च सहस्त्रैस्तु तदर्धं पादमेव वा।। 8.22 ।।
(16. नाभिभिश्च.)
नाम्नैतत्वस्तिबन्धं स्यान्नानावयवशोभितम्।

  • कल्याणम्*

तदेव सौष्ठिकं कौष्ठमन्तरप्रस्तरै र्युतम्।। 8.23 ।।
(17) हाराल्पं कन्धरं निम्नं न नाष्पैर्वाल्पनासिकम्।
नानालङ्कारसंयुक्तमेतत्कल्याणमिष्यते।। 8.24 ।।
(17.भाराल्पपंजपैर्निम्नं नवाल्पैर्वाल्प.)

  • पाञ्चालं*

तदेवशिखरे सार्धकोष्ठकं रहितं तु चेत्।
चतुर्नासीसमायुक्तमेतत्पाञ्चालमिष्यते।। 8.25 ।।

  • विष्णुक्रान्तम्.*

तदेवाष्टाश्रकं वेदिं कण्ठं च शिखरं घटम्।
शिखरेष्टमहानासि नाम्नैतद्विष्णुकान्तकम्।। 8.26 ।।

  • सुमङ्गलम् *

तदेवकूटशालानामन्तरप्रस्तरैर्विना।
तच्चतुर्भेगमधिकमायतं चतुरश्रकम्।। 8.27 ।।
(18) आयताश्रं तथा वेदिं (19) कर्णं च शिखरं घटम्।
स्तूपीत्रयसमायुक्तमेतन्नाम्ना सुमङ्गलम्।। 8.28 ।।
(18.आयताश्रेत्यादि सार्धं श्लोकद्वयं क्वचिन्नास्ति.) (19.कंठं.)

  • कान्तारम्.*

तदेवायतवृत्तं चेद्वेदिका (20) जठरं शिरः।
सर्वावयवसंयुक्तमेत (21) त्कान्तारमिष्यते।। 8.29 ।।
(20.९कन्धरं) (21. द्गान्धर.)

  • पुष्करम्.*

तारादर्धांशमधिकमायतं चतुरश्रकम्।
द्व्यश्रयुक्तं शिरोयुक्तं नेत्रशालामुखान्वितम्।। 8.30 ।।
विमानं पुष्करं प्रोक्तं सर्वहर्म्येषु पूजितम्।

  • मनोहरम्.*

चतुरश्रमधिष्ठानवृत्तगर्भगृहान्वितम्।। 8.31 ।।
सर्वालङ्कारसंयुक्तमेतन्नाम्ना मनोहरम्।

  • कौबेरम्.*

तदेव चतुरश्रं स्याद्गर्भगेह (22) मसूकरम्।। 8.33 ।।
(22.समन्वितम्.)
वर्तुलं जन्मतस्तूपी कान्तं जेद्वृत्तहर्म्यकम्।
आयताश्रमधिष्ठानं ष़डश्रं कन्धरं शिरः।। 8.34 ।।
नानालङ्कारसरयुक्तं नाम्ना कौबेरकान्तरम्।

  • भद्रकोष्ठम्.*

नानाधिष्ठानसंयुक्तं नानापादैरलङ्कृतम्।। 8.35 ।।
पादोपरि (23) समासीनस्यस्तिकाबन्दशोभितम्।
अनेकतलसंयुक्तं नानालङ्कारसंयुतम्।। 8.36 ।।
(23.भवेन्नासी स्वस्तिकाबलसंयुतम्.)
नासीभिर्बहुभिर्युक्तं स्तूपीभिर्बहुभिर्युतम्।
भर्दकोष्ठमिदं नाम्ना आयतं चतुरश्रकम्।। 8.37 ।।

  • वृत्तकूटम्.*

तदेव वर्तुलं (24) कर्णकूटकर्णशिरस्तथा।
चतुर्नासीसमायुक्तं वृत्तकूटमिदं भवेत्।। 8.38 ।।
 (24. कण्ठकूकण्ठ)

  • कोष्ठभद्रम्.*

तदेवाष्ठांशमाधिक्यमायतं चतुरश्रकम्।
(25) कर्णकूटं तथा कर्ण मायतं वृत्तमस्तकम्।। 8.39 ।।
(25.कस्ठकूटमधः कण्ठ)
कोष्ठभद्रमिदं विद्यात्सर्वहर्मेषु पूजितम्।

  • श्रीभोगम् *

तदेव वर्तुलं वेदि (26) कर्णं च शिखरं घटम्।। 8.40 ।।
(26.कण्ठम्)
शेषं पूर्ववदुद्धिष्टं नाम्ना श्रीभोगमिष्यते।

  • पुष्करम्.*

वृत्ते वृत्तायते चैव नासिभिर्बहुभिर्यतम्।। 8.41 ।।
अनेकतलसंयुक्तं नानालङ्कारसंयुतम्।
विमानाधिरकै र्युक्तमेत (27) त्पुष्करमिष्यते।। 8.42 ।।
 (27. त्पुष्पक.)

  • लंबलञ्चरम्.*

जलस्थलं विहायोर्ध्वे आयतं चतुरश्रकम्।
(28) कर्णं च शिखरं तद्वच्चतुर्नासीसमन्वितम्।। 8.43 ।।
(28.कण्ठम्.)
(29) विमानाधारकै र्युक्तं बहुस्तूपीसमन्वितम्।
नानालङ्कारसंयुक्तं लम्बपञ्जरमीपितम्।। 8.44 ।।
(29.विमानाधार.इत्यादि सार्धश्लोकः क्वचिन्न दृश्यते.)

  • जयावहम्.*

नानामसूरकस्तम्भवेदिकाजालतोरणम्।
नानालङ्कारसंयुक्तं नानाचित्रैर्विचित्रितम्।। 8.45 ।।
सोपषीषमधिष्ठानं (30) केवलांग मसूकरम्।
स्वस्तिकाकारसंयुक्तं नासिकाभिरलङ्कृतम्।। 8.46 ।।
 (30.केवलं ग्राम.)
आयतं चतुरश्रं च अनेकतलसंयुतम्।
नानानाटक संयुक्तमे तन्नाम्ना जयावहम्।। 8.47 ।।

  • वन्दिकम्*

तदेवान्यैरलङ्कारै र्वेदाश्रं कन्धरं शिरः।
नानामसूरकस्तम्भवेदिका द्यैरलङ्कृतम्।। 8.48 ।।
(31) नाम्ना वन्दिकमित्युक्तं विष्ठोमन्दिरमुत्तमम्।
(31. नानाचक्रकमित्युक्तं विनाकन्धर.)

  • सौभद्रम्*

आयताश्रं सभाकारं शिरस्सर्वायताश्रकम्।। 8.49 ।।
अनेकतलसंयुक्तं स्तूपीत्रयसमन्वितम्।
स्तूपीचतुष्कयुक्तं वा चतुर्नासीसमन्वितम्।। 8.50 ।।
सौभद्रकमितिज्ञेयं वर्षस्थलविवर्जितम्।

  • कमलमण्डलम्.*

चतुरश्रमधिष्ठानं चतुरश्रगलं तथा।। 8.51 ।।
कुम्भाकारं गलादूर्ध्व मनेकतलसंयुतम्।
विमानमेतद्देवस्य ज्ञेयं (32) कमलमण्‍डलम्।। 8.52 ।।
(32.कमलमण्डपम्.)

  • इन्दुभद्रम्*

महापट्टत्रिभागेन मुखे भवति नासिका।
शतदुक्पृष्ठपार्श्वे तु आश्रेयं त्रितलच्छदम्।। 8.53 ।।
इन्दुभद्रमिदं नाम्ना भवनेषु सुपूजित म्।

  • धवलकान्तम्.*

पट्टिकाम्भुज (33) स्रग्वेत्रवेत्रदृक्पट्टिकान्वितम्।। 8.54 ।।
(33.हृद्वत्र)
प्राङ्कणं तु चतुर्भेदं शुकनासासमन्वितम्।
चतुरश्रं चन्द्रशाला मुखे महति नासिका।। 8.55 ।।
एकपञ्चार्धपञ्चार्ध चतुर्भागैरधः क्रमात्।
नाम्ना धवलिकान्तं स्यात्पद्माधिष्ठानसंयुतम्।। 8.56 ।।

  • सौम्यं*

चतुरश्रादि भूपेतमुपर्यष्टाश्रसंयुतम्।
तदूर्ध्वं समवृत्तं तु प्रागुक्तान्यक्रीयान्वितम्।। 8.57 ।।
सौम्यं नाम्ना च (34) साधारं शिखरं कण्ठकूटधृक्।

  • ललितभद्रकम्.*

कर्णकूटं सुवृत्ताभं ग्रीवाकारं सकुण्डलम्।। 8.58 ।।
 (34. संधानं.)
शिखरेण समायुक्तं नाम्ना ललितभद्रकम्।

  • व्यासाख्यम्.*

आयताश्रमधश्छन्धं व्यानाख्यं शक्तिबन्धनम्।। 8.59 ।।

  • शैलच्चन्धम्*

(35) धीर्घं कमलबन्धं तु वृत्तर्गीवा तथा शिरः।
पञ्चकोष्ठक (36) पादाद्यग्रहपिण्डिमपिण्डितम्।। 8.60 ।।
(35. धिर्घमण्डल.) (36. विध्युक्तं गुहपिंदविमण्डलम्.)
अर्पितानर्पिताङ्गं च (37) शैलच्छंदसमाह्वयम्।

  • मध्येभद्रम्*

विशालं च शिरोयुक्तमेतदेवजयावहम्।। 8.61 ।।
(38. शैलदर्दर.)
निम्नशालोच्चकूटं तु चतुरष्ट्राश्रवृत्तवत्।
नासिकाबहुसंयुक्तं मूलमध्याग्रकूटकम्।। 8.62 ।।
वृत्तगर्भगृहं नाम्ना मध्ये भद्रमितिस्मृतम्।

  • श्रियश्छन्दम्.*

एतन्नाम्नाश्रियं चन्धं चतुरश्रान्तरालयम्।। 8.63 ।।

  • योगानन्दनम्*

एतदेव त्रिरश्रं चेच्छाखाकारं शिरोगलम्।
मुखान्तमुन्नतमुखं (39) शेषं तद्वृत्तकर्णकम्।। 8.64 ।।
(40) वृष्ठतश्चाश्र (41) युक्तं तत् श्रान्तकेशप्रकोष्ठकम्।
(39.षण्णाभं वृक्तकर्णकं) (40. वृत्तं चाश्रप्रयुक्तंतु क्रमुकेच.) (41.युग्मं तु क्रमुके च.)
समवृत्तशिरोयुक्तं योगानन्दनमुच्यते।

  • हंसतारकम्*

आयताष्टाष्टशिखरग्रीवमष्टाष्टनासिकं।। 8.65।।
सौकर्यं सौकुमार्यं च षदष्टशिखरान्वितं।
घटाकृति समाकारं कर्णकूटोल्लसद्गलं।। 8.66 ।।
षडद्रशिखरं ग्रीवं नाम्ना तद्धंसतारकं।

  • मा हेन्द्रकम्.*

अयताग्राकृतिश्शाला शिरश्शाला मुखे मुखे।। 8.67 ।।
द्विचन्द्रशालकं पृष्ठमेतन्नाम्ना महेन्द्रकं।

  • सूर्यकान्तम्.*

चतुरश्राङ्गसंयुक्तं चतुरश्रमसूकरं।। 8.68 ।।
नव त्रयोदशं धीर्घं ह्रस्वकारं च मण्डलं ।
शाला मुखे मुखे पृष्ठे तत्पा र्श्वे ष्वष्टनासिकं।। 8.69 ।।
ग्रहपिण्डं चतुर्विंशन्नासिकाभिरलङ्कृतं।
नाम्नैतत्सूर्यकान्तं स्याद्वृत्तायतशिरोगलं।। 8.70 ।।

  • मङ्गलास्पदम्*

सौरभ्यं पार्श्व (42) पादान्तं मध्यमं सोर्ध्वंपञ्जरं।
मङ्गलास्पदमित्युक्तं नाम्ना शेषं पुरोक्तवत्।। 8.71 ।।
(42. भागन्तम्.)

  • उदारसारम्*

दशभागं चतुर्भागं व्यासवृत्तान्तमायतं।
चतुरश्रं बहुच्छन्दं शालायां च मुखे मुखे।। 8.72 ।।
महानासीद्वयोपेतं मुखे च चतुरष्टकं।
शिरः पद्मासने पस्थाः पद्मकुण्डलसन्निभं।। 8.73 ।।
विंशतिद्वारिका नासीनि? द्रानिद्रसमन्वितं।
द्विभागं च चतुर्भागं वृध्यादीर्घा श्रमुलकं।। 8.74 ।।
पागुक्तं चतुरश्रं तु शालापञ्चरसंयुतं।
शतनासीनमायुक्तं (43) तथा चैव तु विंशतिः।। 8.75 ।।
(43.तथा विंशति चक्रमात्.)
प्राङ्मुखो मध्यमारभ्य कुटमन्यत्पुरोक्तवत्।
उदारसारमेतत्तु दीर्घं वृत्तं तु सारवत्।। 8.76 ।।

  • विजयम्*

अर्धान्यष्टाश्र संयुक्त (44) मधस्ताच्चतुरायतं।
उज्वलं प्रज्वलं भूमि चतुरश्राष्टमण्‍डलं।। 8.77 ।।
(44.मुन्नता.)
अर्धरं च तथा ग्रीवं शिखरं युगनासिकं।
विजयं नाम षट्सप्तभागार्धार्धसमन्वितं।। 8.78 ।।
 * अमलाङ्गम्*
चतुरर्धं (45) चतुर्ष्कोष्ठ वृत्ताष्ठाश्रशिरोगलं।
अमलाङ्गमिदं नाम्ना नवसप्तपदेस्थितं।। 8.79 ।।
(45.चतुष्माटं.)

  • विमलाकृति*

युक्तं द्वादशभिः कोष्ठैरष्टाभिश्च प्रकोष्ठकैः।
(46) अष्टोर्ध्वपञ्जरैरष्ट नासिकाशिखरान्वितं।। 8.80 ।।
(46.अर्धार्धं.)
अनेकतलसंपन्नं नाम्नैतद्विमलाकृति।
महापीठं तु गर्भं स्यादर्धारीं चोर्ध्वपट्टिका।। 8.81 ।।
मण्डूकै (47) र्धारिकाभासादासने परिकल्प्य च।
कोष्ठैर्द्वादशभिर्युक्तं सौष्ठिकाभिरधाष्टकैः।। 8.82 ।।
(47. र्धारिकाभिश्च।)
व्यक्तैः पञ्जरशालाभिद्वाराग्रशिखरैर्गलं।
अष्टोर्ध्वं (48) पंजरं विंशच्छतैस्तु विमलेदहं? ।। 8.83 ।।
(48. पञ्चकं विंशच्छेदेतु)
सुवृत्तं शिखिरग्रीवं कपोतेनाष्ठनासिकं।
अर्धाधिके चतुष्कोणे मङ्गलाकारकुट्टिमं।। 8.84 ।।
एतद्धि विमलं धाम त्रिधेयं विमलाकृति।

  • श्रीधरम्*

विंशत्रयोदशांकं वा अष्टांशं द्वादशांशके।। 8.85 ।।
द्वात्रंशत्त्रिंशतं वापि गर्भं स्याच्चतुरायतम्।।
अर्धाधिकाधिकं द्व्यङं कर्करीकृतनासिकम्।। 8.86 ।।
तथा विन्यस्तसर्वाङ्गं शालाकृतिशिरोन्वितम्।
शिखराष्टं महानासि शालापंजरसं युतम्।। 8.87 ।।
(49) एतच्छ्रीधरमित्युक्तं श्रियं ददति देहिनम्।

  • चन्द्रकान्तम्*

एतद्वृत्तायताकारं कर्करीकृतनासिकम्।। 8.88 ।।
(49. एतत् श्रीकान्तं।)
शेषं पूर्वोक्तवत्सर्वं चन्द्रकान्तमिदं स्मृतम्।

  • श्रीप्रतिष्ठितम् *

(50) मुखे मुखे सभवक्त्रं शिरसस्तद्विनेत्रवत्।। 8.89 ।।
(50. चतुरश्रगृहच्छन्दं वृत्तगर्भगृहान्तरम्. इत्यर्धं "मुखे---न्वतम्" इति श्लोकस्थाने दृश्यते.)
सौमुख्यं कर्करीभुतं वृत्तगर्भगृहान्वितम्।
वृत्तायत विमानेषु मुखे महति नासिका।। 8.90 ।।
नासिकापृष्ठतश्चापि स्तूपीत्रयस्तमन्वितम्।
चतुरश्रतलच्छन्दं वृत्तगर्भगृहान्वितम्।। 8.91 ।।
सुवृत्तं शिखराकारं नासीभिः पञ्चभिर्युतम्।
नवांशं वाष्टसंयुक्तं श्रीप्रतिष्ठितमुच्यते।। 8.92 ।।

  • शुद्दस्वस्तिकम्*

महानास्या चतस्रस्स्यु श्शालापंजरसंयुतम्।
तच्चतुश्चार्धसंयुक्तं वृत्तमुर्ध्वशिरोधरम्।। 8.93 ।।
सञ्चितं सञ्चिताङ्गं च सोपानानां चतुष्टयैः।
कपोतमालयायुक्तं द्वारेणैव पताकया।। 8.94 ।।
अन्तः प्रस्तरसंयुक्तमुन्नताङ्गसमन्वितम्।
प्रासादमध्यकर्णस्थैः नीलीकृतविशालकैः।। 8.95 ।।
शालापञ्जरकूटैश्च युक्तं प्रासादमस्तकम्।
अधिष्टानादिभिर्वर्गै रूहप्रत्यूहमण्डनैः।। 8.96 ।।
नन्द्यावर्ताकृतिं प्राप्तैस्सौपानानां चतुष्टयैः।
युक्तं बहुतलोपेतं शुद्धस्वस्तिकमुच्यते।। 8.97 ।।
इति श्रिपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे प्रासदभेदो नाम
अष्टमोऽध्यायः।


*************-------------
"https://sa.wikisource.org/w/index.php?title=क्रियापादः/अध्यायः_८&oldid=206904" इत्यस्माद् प्रतिप्राप्तम्