क्रियापादः/अध्यायः ४

विकिस्रोतः तः
← अध्यायः ३ क्रियापादः
अध्यायः ४
[[लेखकः :|]]
अध्यायः ५ →
क्रियापादस्य अध्यायाः

पाद्मसंहितायाम
चतुर्थोऽध्यायः

  • विघ्ननिवारणोपायप्रश्नः *

ब्रह्माः----
आरभ्यमाणे प्रासादे ग्रामादौ च जनार्दन।
ये विघ्नकारिणो दैत्ययक्षराक्षसदानवाः।। 4.1 ।।
तेषां भवेद्यथाशान्तस्तद्भ्रूहि भगवन्मम।

  • बालालये भगवतेऽर्चनेन विघ्नशान्तिः*

श्रीभगवान्---
कृत्वा बालगृहं पूर्वं तत्र मामर्चयेत्सुधीः।। 4.2 ।।
प्रत्यूहकारिणस्सर्वे तेन शाम्यन्ति ते ध्रुवम्।
ग्रामादिश्चाचिरादेव निष्ट्रत्यूहं समाप्यते।। 4.3 ।।

  • बालगृहनिर्माणदिगादि.*

इन्द्रेशानान्त (1) रे वापि सोमेशानान्तरेऽपि वा।
इन्द्राग्निमध्ये वा मध्ये पावकस्य यमस्य च।। 4.4 ।।
 (1. रस्थाने.)
यमस्य निरृ तेर्मध्ये निरृतेर्वरुणस्यवा।
मध्ये वरुणवायोर्वा वायोस्सोमस्य वान्तरे।। 4.5 ।।
यथाभिमतमेतेषामारम्भायतनं प्रति।
स्थाने बालगृहं विद्यात्सप्तपञ्चत्रिहस्तकम्।। 4.6 ।।
धाम्ने मूलस्य (2) वलभिद्धिशि यत्र प्रकल्पितम्।
द्वारं बालालयस्यापि तत्रैन परिकल्पयेत्।। 4.7 ।।
(2.वलजिद्धिशि.)

  • बालालये अर्चनीय बिम्भमानम्.*

बिम्भं बालालये लोहमाश्मनं वाऽथ दारवम्।
शङ्कचक्रगदा पद्मदिव्यायुधचतुर्भुजम्।। 4.8 ।।
उत्सेधन्तस्य बिम्बस्य ह्रासे पञ्चाङ्गुलो भवेत्।
त्रयश्च विंशतिश्चैव वृद्धावङ्गुलयः स्मृताः।। 4.9 ।।
मानं सुखावहं यत्स्याद्यजमानस्य तद्भवेत्।
मत्स्यादिष्ववतारेषु कल्पेष्वारभ्य मन्दिरे।। 4.10 ।।
बालालयेऽपि तद्वत्स्याद्विश्वरूपे चतुर्भुजः।
यानके यानकं वापि स्थापनं वापि कल्पयेत्।। 4.11 ।।
जलेऽधिवास्य तद्बिम्बं मण्डपे चाधिवासयेत्।

  • वेदीकल्पनम्.*

बालालयस्य मध्ये वा भागे दिव्येऽपि वांशके।। 4.12 ।।
मेखलात्रयसं युक्तां वेदिं हस्तसमुच्छ्रिताम्।
कृत्वाप्रभाते विमले मुहूर्ते शोभने गुरुः।। 4.13 ।।
मूलमन्त्रेण वेद्यां तु बालबिम्भं निवेशयेते।
स्थापयित्वा हरिं तत्र मन्त्रं न्यस्येद्यथाविधि।। 4.14 ।।

  • भगवत्प्रार्थना.*

प्रार्थयेत हरेस्तत्र सन्निधिं बालमन्दिरे।
आमूलधामनिर्वृत्ति (3) समया द्देशिकोत्तमः।। 4.15 ।।
(3. समासात्.)
पूजां गृह्णीष्व भगवन्नस्मिंस्त्वं बाल (4) सद्मनि।
(4 पन्दिरे.)
शमयन् मूलधिष्णस्य विघ्नकृद्धैत्यसन्ततिम्।। 4.16 ।।
?* परवारकल्पनम्.*
इति विज्ञाप्य नत्या च परिवारान् प्रकल्पयेत्।
द्वारे चण्डं प्रचण्‍डं च क्षेत्रपालं खगेश्वरम्।। 4.17 ।।
इन्द्रादीन् लोकपालांश्च स्वासु दिक्षु प्रकल्पयेत्।
सेनेशमीशकोणे तु गणेशं नैरृते यजेत्।। 4.18 ।।
आशरीरगतान् देवान् स्थण्डिले पूजयेद्भुधः।

  • स्थण्डिलमानम्.*

स्थण्डिलं हस्तमात्रं तु मेखलात्रयसंयुतम्।। 4.19 ।।
वृत्तं वा चतुरश्रं वा कृत्वा तत्र समर्चयेत्।
कुमुदादिगणान् सर्वान् महापीठे समर्चयेत्।। 4.20 ।।

  • ध्वजारोहणादि पुष्पयागावसानिकं सर्वं बालालये कुर्यात्*

एवं संस्थाप्य मेधावी कुर्यादन्तेमहोत्सवम्।
ध्वजारोहणपूर्वं स्यात्पुष्पयागावसानिकम्।। 4.21 ।।
एकाहमथवा कुर्यादुत्सवं बालमन्दिरे।
लोहजं बालभिम्बं चेत्तेनै वोत्सवमाचरेत्।। 4.22 ।।
नित्यं नैमित्तिकं काम्यं कर्म बालालये भवेत्।

  • उत्ववभिम्बाभावे बालबिम्बेनै वोत्सवं चरेत्*

उत्सवार्थं न चेद्बिम्बं बालेनै वोत्सवो भवेत्।। 4.23 ।।

  • बालबिम्बेनोत्सवे चतुर्थस्नपननिषेधः*

न कुर्यात्तत्र विन्यासं चतुर्थस्नपनं तथा।

  • आलये उत्तमादिभेदः*

आरभेत स्थपतिभिस्साकं रथकृदालयम्।
मुख्यं शिलामयं गेहं मध्यमं चेष्टकादिकम्।। 4.24 ।।
जघन्यं दारुजं विद्यान्मृण्मयं हेयमुच्यते।

  • सञ्चितासञ्चिताद्यालयभेदः *

मिश्रै श्शैलादिभिर्दव्यैरेकानेकत्वयोगतः।। 4.25 ।।
सञ्चितासञ्चिते स्यातामुपसञ्चितमेव वा।
द्रव्येणै केन यद्धाम स्थूप्यन्तं परिकल्पितम्।। 4.26 ।।
श्रेष्ठं तत्सञ्चितं विद्याद्द्रव्ययुग्ममस़ञ्चितम्।
सदनं मध्यमं तत्स्यान्मृद्भिर्दार्वादिभिः कृतम्।। 4.27 ।।
उपसञ्चितमाख्यातमधमं धाम तद्भवेत्।

  • गर्भवच्छिलादारुभिरालयनिर्माणे दोषः*

गर्भयुक्तशिलादारु वर्जयेद्धेवताऽलये।। 4.28 ।।
कुर्याच्चेदामयी स स्याद्यजमानो न संशयः।

  • देवता न्तरपद्मस्थशिलादिग्रहणे दोषाधिक्यम्.*

देवता न्तरसद्मस्थं न गुह्णीयाच्छिलादिकम्।। 4.29 ।।
तेनैव सदनं कुर्वन्नाशयेद्वंशमात्मनः।
पच्यते नरके घोरे जायते च श्वयोनिषु।। 4.30 ।।
मठकूपतटाकादेरप्यग्राह्यं शिलादिकम्।
नरके पच्यते घोरे जायते निर्दनश्च सः।। 4.31 ।।
वासुदेवालयाद्धारु षाषाणं वा तदिष्टकान्।
गुहीत्वा धिष्ण्यनिमान् णे कर्ता दुःखै कभाजनम्।। 4.32 ।।
पर्यायेण प्रजेद्घोरान् नरकान्भृशदारुणान्।
पच्यते तेषु दुखेषु पर्यायेण सदा नरः।। 4.33 ।।

  • न्यायान्यायार्जितद्रव्यैरायनिर्माणे फलम् *

न्यायेन सञ्चितैर्द्रव्यै र्निर्मिते सदने हरेः।
फलमक्षययाप्नोति यजमानो न संशयः।। 4.34 ।।
अन्यायोपार्जितैर्द्रव्यैरसुरैर्भुज्यते फलम्।

  • जलेन समतावीक्षणम्*

जलेन नयतां वीक्ष्य विन्यस्य प्रकृतिं क्षीतौ।
तस्मिन्नाधाय फलकान् प्रथमान् शास्त्रचक्षुषा।
सुधया तां द्रढीकृत्य जानीयात्समतां जलैः।। 4.35 ।।

  • उपपीठादि कल्पनम्.*

कृत्वोपपीठमुपरि स्वादधिष्ठानमुत्तमम्।
विना वाप्युपपीठेन स्यादधिष्ठानकल्पनम्।। 4.36 ।।
अथवा कल्पयेत्पूर्वमधिष्ठान मुपावहात्।
पादं च प्रस्तरं चैव ग्रीवां च शीखरं तथा।। 4.37 ।।
कुर्याद्वथाक्रमं यावत्तृप्येरन् तलकल्पने।

  • द्वितलाद्याद्यादश तलावधि कल्पनीयाङ्गानि.*

द्वितले धाम्न्यधिष्ठानं चरणं प्रस्तरं तथा।। 4.38 ।।
कूटं चशालां संस्थानं पञ्चरं प्रस्तरं पुनः।
वेदिं ग्रीवां च शिखरं क्रमेण परिकल्पयेत्।। 4.39 ।।
त्रितलादिविमानाना माद्वादशतलावधि।
एवं प्रकल्प्य शास्त्रोक्त मितरेष्वपि कल्पयेत्।। 4.40 ।।

  • अष्टादशधाम्नेङ्गानि*

उपानं जगतीं चैव कुमुदं पट्टिकां तथा।
कण्ठं च पट्टिकाचैव चरणं च तलोत्तरम्।। 4.41 ।।
हंसमाला कपोतश्च प्रतिश्च प्रतिवेदिका।
कण्ठं च शिखरं चैवक्रमेणाष्टादशाङ्गकम्।। 4.42 ।।
धाम्नस्थूप्यन्तमथ वा यजमानानुरूपतः।
कुर्यात्पटादौ निर्माणां कृत्वा पूर्वं विचक्षणः।। 4.43 ।।
इति श्री पाञ्चरात्रे महोपनिषदि पाद्मसंहितायं
क्रियापादे शिखरनिर्माणं नाम
चतुर्थोऽध्यायः


*************------------
"https://sa.wikisource.org/w/index.php?title=क्रियापादः/अध्यायः_४&oldid=206900" इत्यस्माद् प्रतिप्राप्तम्