क्रियापादः/अध्यायः २५

विकिस्रोतः तः
← अध्यायः २४ क्रियापादः
अध्यायः २५
[[लेखकः :|]]
अध्यायः २६ →
क्रियापादस्य अध्यायाः

पाद्मसंहितायाम्
पंचविंशोऽध्यायः

  • प्रतिष्ठोपकरणानि*

श्रीभगवान्---
अथातस्संप्रवक्ष्यामि प्रतिष्ठाविधिमुत्तमम्।

  • मुख्यकालनिरूपणम्*

अयनं चोत्तरं मुख्यं जघन्यं दक्षिणायनम्।। 25.1 ।।
स्थापनं द्रुवबेरस्य मुख्य एव सदेष्यते।
जङ्गमस्थापने मुख्ये जघन्ये (1) चापि वा भवेत्।। 25.2 ।।
(1.जघन्ये वायुने.)
माघमासे भाद्रपदे प्रतिष्ठं मासि वर्जयेत्।
गुरावस्तं गते शुक्रे व्यतिपाते च वर्जयेत्।। 25.3 ।।
सङ्क्रान्तौ दुर्दिनेचैव ग्रहणे सोमसूर्ययोः।
पारस्ताच्च पुरस्ताच्च षोडशाहानि वर्जयेत्।। 25.4 ।।
अतिचारे तथा मासे पर्वयुग्मयुते तथा।
अप्रशस्तेषु योगेषु काणस्थूणान्धभेषु च।। 25.5 ।।
एवमादिषुचान्येषु गर्हितेषु न तल्पयेत्।
राज्ञो राष्ट्रस्यचान्यस्य ग्रामस्य च गुरोस्तथा।। 25.6 ।।
यजमानस्य धिष्ण्यस्य शुभेष्वनुगुणेषु च।
तिथिनक्षत्र वारेषु मुहूर्तेषु शुभेषु च।। 25.7 ।।
प्रथमा च द्वितीया च पञ्चमी च त्रयोदशि।
तृतीया सप्तमी षष्ठीद्वादश्यैकादशी तथा।। 25.8 ।।
दशमीपूर्णिमासी च शुक्लपक्षे शुभास्त्विमाः।
कृष्णे तु पञ्चिमीयावत्तिथयप्संप्रकीर्तिताः।। 25.9 ।।
त्रिषूत्तरेषु रेवत्यामश्विन्यां रोहिणीषु च।
पुष्येपुनर्वसौ चापि हस्ते च श्रवणे तथा।। 25.10 ।।
देवस्य स्थापनं कुर्याद्विष्णोरभ्युदया वहम्।
सोमे बृहस्पतिश्चैव भार्गवोऽथ बुधस्तथा।। 25.11 ।।
एते सौम्यग्रहाः प्रोक्ताः प्रशस्ताः स्थापनं प्रति।
सैंहिके (2) यार्क वाराश्चरिक्तो वा स्थापने परे।। 25.12 ।।
(2.नार्कसौराश्च.)
राशौ तृतीये षष्ठे वा स्थिताश्चेत् शुभशंसिनः।
द्वितीये च तृतीये च तथा पञ्चमषष्ठयोः।। 25.13 ।।
सप्तमे नवमे चैव राशौ चै कादशे पुनः।
स्थितस्सुखकरश्चन्द्रः षट्सप्तदशमस्थितः।। 25.14 ।।
भयकृद्भार्गवो ज्ञेयश्चन्द्रः क्रूरैर्निरीक्षितः।
अतिथौ वान्यकालेषु न (3) प्रशस्तश्चतुर्मुख।। 25.15 ।।
(3.न प्रशस्तानि पद्मज.)
बहुनात्र किमुक्तेन सह मौहूर्तिकैर्गुरुः।
स्थापनं देवदेवस्य कुर्यात्कालेऽभिपूजिते।। 25.16 ।।

  • अधिवासमण्डपस्थानम्*

प्रासादस्याग्रतः कुर्यादधिवासन मण्टपम्।
प्रथमावरणे कुर्याते द्वितीयावरणेपि वा।। 25.17 ।।
तृतीयावर्णे वापि देशे योग्यावकाशके।
(4) आशास्वष्टास्वभिमते देशे मण्टपकल्पनम्।। 25.18 ।।
(4.अष्टास्वभिमते देशे दिषु मण्‍डपकल्पनं)
विस्तीर्णं दशभिर्हस्तैस्तावद्भिश्चायतं करैः।
चतुर्दिक्षुचतुर्द्वारं मण्डपं परिकल्पयेत्।। 25.19 ।।

  • कुण्डकल्पनम्*

तन्मध्ये पञ्चहस्ता स्याद्वेदी हस्त (5) समुच्छृता।
चतुरश्रेष्टकचिता कुण्डानि परितस्ततः।। 25.20 ।।
(5.समुच्छ्रया.)
देविकायास्त्रिताले समानि विषमाणि वा।
चतुरश्रं चतुर्विंशदङ्गुलं भुतलं खनेत्।। 25.21 ।।
विस्तारायामसदृशं परितः खातभूतलम्।
द्व्यंगुलं तद्बहिः कल्प्यं मेखलात्रयमैष्टकम्।। 25.22 ।।
(6) कुण्डस्य प्रकृतेरर्वाक् चत्वारो मेखलास्तु वा।
कुण्डव्रकृतिरुच्छ्रायमंगुलानां च विंशतिः।। 25.23 ।।
(6."कुण्डस्य" इति पद्यं क्वचिन्न.)
अधस्तादुन्नता तस्य षोडशांगुलमेखला।
तालोत्सेधमितापूर्वा मध्यमाष्टांगुलोन्नता।। 25.24 ।।
तदन्धेनोच्छृता चान्या विस्तारश्चतुरंगुलः।
सर्वासां सात्विकी चाद्या मध्यमा राजसी मता।। 25.25 ।।
(7) अन्या च तामसी ज्ञेया तदन्या त्रिगुणात्मिका।
पश्चिमे प्रकृते रूर्ध्वेयोनिः पञ्चदशांगुला।। 25.26 ।।
(7. आन्त्या)
आयता मूलमारभ्य विस्तीर्णा क्रमशो भवेत्।
(8) अङ्गुलैर्दशभिष्षड्भिश्चतुर्भिर्द्व्यङ्गुलेन च।। 25.27 ।।
(8."अङ्गुलैः---वद्भवेत्" इति पद्यं केषु चिन्नास्ति.)
एकेन चाग्रे (9) कल्प्यै व मेखलोपरि शोभना।
योनिवत्सन्नि वेशेन पिप्पलच्छदवद्भवेत्।। 25.28 ।।
(9.कल्प्यैवम्.)
क्रमेण निम्ना प्रत्यक्‌स्था कुण्डस्याग्रे निवेशिता।
अग्रेच योने र्नालंस्यात् चतुरंगुलमायतम्।। 25.29 ।।
त्र्यङ्गुलं नहनं मूले मुखे चैव षडङ्गुलम्।
काहलाकारवत्कुर्याद्यमस्य दिशि वा भवेत्।। 25.30 ।।
योनि र्होता यदि भवेदुदीचीन मुखस्स्वयम्।
विना वा जुहुयाद्योनि मोक्षाय त्वरते यदि।। 25.31 ।।
कुण्डमाने द्विहस्तादौ (10) मेखलादि च तादृशम्।
यद्वैकमेखलं कुण्डं (11) कर्ता सत्वरितो यदि।। 25.32 ।।
(10.मेबलाद्यपि) (11.कर्तास्य त्वरितो)
कुण्डार्धं कोणभागार्धं द्वयं तेनैव संमितम्।
सूत्रमारभ्य कुण्डस्य मध्यं दक्षिणतो दिशि।। 25.33 ।।
स्थापयित्वा पुरः पश्चात्सूत्तार्धं भ्रामयेत्ततः।
अर्थचन्द्रवदेतेन कुण्डमाविष्कृतं भवेत्।। 25.34 ।।
कुण्डार्थादवशिष्टं यत्कोणे तस्यार्धमेव च।
कुण्डार्धं च द्वयं तेन संमितं सूत्रमायतम्।। 25.35 ।।
(12) तत्कुण्डमध्ये संस्थाप्य स्थापयेद्दिषु सर्वतः।
वृत्तकुण्डं भवेत्तेन सन्निविष्टं सरोजवत्।। 25.36 ।।
(12.कुण्डमध्ये तु संस्थाप्यभ्रामयेत्.)
दलानि मेखलास्थाने कल्पयेद्वादशाष्ट वा।
विभज्य पञ्चधा कुण्डं बहिर्भागं द्वयायतम्।। 25.37 ।।
सूत्रं कुण्डस्य मध्ये तु स्थापयित्वा थपार्श्वयोः।
गमयेत्सूत्र (13) पा तान्तं त्रिकोणं तेन कल्पयेत्।। 25.38 ।।
(13.पातं तु.)
संविभज्याष्टधा कुण्डं भागेनै केन वर्धयेत्।
उभाभ्यामपि भागभ्यां तस्मान्मध्यं प्रगृह्य च।। 25.39 ।।
लाञ्छयेत् (14) षट्सु कोणेषु तत्र षट्सूत्रपातलनम्।
कृत्वा तत्र भवेत्कुण्डं षट्कोणं कमलासन।। 25. 40 ।।
(14.सर्व.)
चतुर्विंशति (15)भागं तु कृत्वा क्षेत्रं (16) पुरोदितम्।
एकभागं बहिः पश्चात् सर्वत्रैव निवेशयेत्।। 25.41 ।।
(15.भागान्तम्) (16.पुरस्कृतम्.)
मध्यात्कोणाद्गृहीत्वैवं पश्चात्तद्दिक्षु लाञ्चयेत्।
ततस्तत्सूत्र संयोगादष्टकोणं भवेत् स्फुटम्।। 25.42 ।।
पञ्चकोण विभागेन सूत्रपातो विधीयते।
(17) पञ्चादशांगुलं सूत्रं कोणे कोणे तु पातयेत्।। 25.43 ।।
(17.सप्तादशा.)
कोणान्तराणि कुर्वीत अष्टादशभिरङ्गुलैः।
(18) सूत्रयेत्पूर्वदिक्सूत्रं पंचकोणेतु पातयेत्।। 25. 44 ।।
(18.सूत्रयेदष्टदिक्सूत्रं)
दशाङ्गुलं मध्यमं तु भ्रामयेत्समसूत्रकम्।
दशांङ्गुलं तथायोनिं कुर्यादश्वत्थपत्रवत्।। 25.45 ।।
यादृग्विधं भवेत्कुण्डं तादृगेव तु मेखला।
योनिं कुण्डेषु सर्वेषु कल्पयेत्कमलासन।। 25.46 ।।
योनिकुण्डेन योनिस्स्यात्पद्मकुण्डेन पङ्कजम्।
पद्मं कुण्डेषु सर्वेषु खातमध्ये प्रकल्पयेत्।। 25.47 ।।
(19) पूर्वोक्तेतुदलस्थाने अराणि परिकल्पयेत्।
चक्रकुण्टं भवेत्तेन पद्मकुण्डं तदेव तु।। 25.48 ।।
(19." पूर्वोकै----तदेवतु" इदं पद्यं क्वचिन्नस्ति)
ततोऽगुलिवशाद्वद्वा कुर्यात्कुण्डानि पद्मज।
(20) पूर्वदिक्चापकुण्डं च पश्चिमे ज्यां प्रकल्पयेत्।। 25.49 ।।
(20." पूर्व----प्रकल्पयेत्" इदमर्धं केषु चिन्नदृश्यते.)
चतुर्विंशाङ्गुलं सूत्रं विस्तारायाम (21) संयुतम्।
चतुरश्रसमायुक्तं चतुरश्रं विधीयते।। 25.50 ।।
(21. तस्समम्)
षष्ट्यङ्गुलं भवेच्चापं (22) ज्यातु षट्त्रिंशदंगुला।
चापकुण्डं भवेदेवं (23) द्वात्रिंशत्वङ्गुलं पुनः।। 25.51 ।।
(22.सज्यंषट्त्रिंशदंगुलं) (23.पञ्चत्रिंशाङ्गुलं)
पातयोत्त्रिगुणे नत३ त्रिकोणं (24) विद्यते स्फुटम्।
पञ्चादशांगुलं सूत्रं मध्यतो भ्रामयेत्ततः।। 25.52 ।।
(24. विन्यसेत्.)
वृत्तकुण्डं भवेदेवं पद्मकुण्डं तदेव तु।
पद्मं पद्म (25) समाकारं कर्णकादलसंयुतम्।। 25.53 ।।
(25. समं कार्यम्.)
यथा वृत्तप्रमाणं हि तथा पद्मस्य लक्षणम्।

  • चतुष्कण्डादिविधिः*

चतुरश्रं भवेत्कुण्डं वेद्याः प्राचिनभुतले।। 25.54 ।।
कुण्डं दक्षिणतो विद्यादर्धचन्द्रसमाकृति।
वृत्तं तु पश्चिमे देशे उत्तरे कमलाकृति।। 25.55 ।।
यद्वा त्रिकोणं तत्र स्या (26) च्चतुष्कुंडं प्रकल्पयेत्।
इन्द्रेशानास्तरे पद्मं यद्वा च चतुरश्रकम्।। 25.56 ।।
(26.चतुष्कुंडप्रकल्पने)
(27) प्राक्प्रत्यक्कमलं कुण्डं पञ्चकुंड विधौ भवेत्।
दिश्यग्नेर्योनिकुंण्डं स्यात्रिकोणं तु त्रिचक्षुषः।। 25.57 ।।
(27.प्राग्भवेत्कमलम्)
सप्तकुण्डविधानोऽयं प्रकारः कमलासन!
चतुरश्रं भवेत्प्राच्यामग्नेर्दिशि भगाकृति।। 25.58 ।।
चापाकृति यमस्य स्यात् षडश्रं निरृतेर्भवेत्।
वरुणस्य भवेद्वृत्तं पञ्चाशं (28) मातरिश्वनः।। 25.59 ।।
(28. मरुतो दिशि.)
त्रिकोणं नरवाहस्य ईशानस्याष्टकोणकम्।
चतुरश्रस्य कुण्डस्य प्राग्देशे कमलाकृति।। 25.60 ।।
नवकुण्डविदौ (29) क्ल्‌प्तिरियं विषयम वह्निषु।
समवर्ह्निषु पूर्वादि दिक्षु कुण्डं क्रमाद्भवेत्।। 25.61 ।।
(29.क्लप्तिस्तिर्यग्निषमवृत्तिषु.)
चतुरश्रं (30) ततश्चापं वृत्तं कोणत्रयान्वितम्।
चतुष्कुण्डविधाने स्यात् षट्कुण्डे तूच्यते विधिः।। 25.62 ।।
(30.च तच्छापम्.)
चत्वारि पूर्ववत्कृत्वा दिश्यग्नेर्योनिकल्पनम्।
षडश्रं (31) दिशि कुण्डं स्यात्षडर्धनयनस्य तु।। 25.63 ।।
(31.योनि)
अष्टकुण्डे त्वष्टदिक्षु (32) कुण्डान्यष्टौ यथाक्रमम्।
चतुरश्रं भगाकारं चापाकारं षडश्रकम्।। 25.64 ।।
(32.कुर्यादष्टौ.)
वृत्तं पञ्चाश्रमुदितं त्रिकोणं चाष्टकोणकम्।
त्रीणि त्रीणि च कुण्डानि यद्वा दिषु प्रकल्पयेत्।। 25.65 ।।
कमलं चत्रिकोणं च दिक्षु कुण्डस्य पार्श्वयोः।
कल्पयेच्च चतुर्दिक्षु द्विषट्केऽग्निविभिर्भवेत्।। 25.66 ।।

  • मूर्तिसङ्ख्यानुगुणमग्निकल्पनम्*

पञ्चमूर्ति प्रतिष्ठायां नवाग्निं परिकल्पयेत्।
पंचवासप्तवा वह्निं चतुर्मूतौ तु कल्पयेत्।। 25.67 ।।
अष्टषड्वाथ (33) चतुरः कल्पयेज्जातवेदसः।
अथवा द्वादशाप्यर्ग्नी कल्पयेत्कमलासन।। 25.68 ।।
(33.चत्वारि.)
एकमूर्तौ वीतिहोत्राः युग्मास्युरथ (34) वेतरे।

  • प्रपानिर्माणम्*

प्रपायां वेदिमथवा महत्यां कमलासन।। 25.69 ।।
(34.वा भवेत्.)
षोडशप्तम्भ (35) परमां प्रपां यद्वा प्रकल्पयेत्।
द्वाराणि दिक्षु चत्वारि प्रपायाः परिकल्पयेत्।। 25.70 ।।
(35.मपरं)
तिरस्करिण्या परितश्छादयेन्मण्डपा (36) न्तरम्।
स्नानमण्डपमैशान्यां दिशि तस्य प्रकल्पयेत्।। 25.71 ।।
(36.दिकम्)
स्नानवेदी च तत्र स्यात्प्राग्भागे हस्तसंमिता।
द्विहस्ता वा त्रिहस्ता वा ह स्तमात्रसमुच्छ्रया।। 25.72 ।।
यद्वा तालसमुत्सेधा चतुर्शा मनोहरा।
दिग्भागे जलकुल्या तु सौम्ये निम्ना मनोहरा।। 25.73 ।।

  • होमसाधनानि*

स्रुक्स्रवौ लक्षणोपेतौ होमार्थं परिकल्पयेत्।
पालाशीं खादिरीं वापि स्रुचं यद्वाऽव्यवृक्षजाम्।। 25.74 ।।
याज्ञीयां कल्पयेच्छिल्पी बाहुदण्डसमायताम्।
(37)हेमादिलोहजं वापि दारुजां वापि भूषिताम्।। 25.75 ।।
(37.स्वर्णादि)
द्वितालसंमितां वापि सांगुलां कमलासन।
त्रिथा विधायतां भूयस्तृतीयेऽम्शे द्विधा कृते।। 25.76 ।।
उपर्यंशं पुनः कुर्यात् पञ्चधा चतुरंशकैः।
भवेत्स्रुचोऽग्रं तन्मूलं विस्तारेण षडंगुलं।। 25.77 ।।
अग्रमेकांगुलं क्रोडवक्त्र वत्परिकल्पयेत्।
पंचां शेनवशिष्टेन भागेन गलकल्पनम्।। 25.78 ।।
गलं द्व्यंगुलविप्तारमुभयोस्तस्य पार्श्वयोः।
अर्धांगुलं भवेन्निम्नं विस्तारायामतत्समम्।। 25.79 ।।
(38) त्यजेदंशमशेषेण सूत्रपाताद्बहिः स्थितम्।
गलस्याधोऽवशिष्टांशो वृत्तौ वा चतुरश्रकः।। 25.80 ।।
(38.त्यजेदन्य.)
विस्तारायामसदृशं स्याद्गर्थं तस्य मध्यतः।
वृत्तं तृतीयभागेन संमितं शोभनाकृति।। 25.81 ।।
गधां विस्तारसदृशं गर्तस्य परिकीर्त्यते।
गर्तभाह्यं त्रिधा कृत्वा प्रथमेऽष्टदलस्थिति।। 25.82 ।।
मध्यमेंशे चतुर्धा तु (39) विभजेन्नाभिमण्डलम्।
प्रथमे परिकल्प्यं स्यादम्भोरुह (40) निकेतन।। 25.83 ।।
(39.विहिते.) (40.निकेतनम्.)
द्वाभ्यां तु मध्यमांशाभ्यां षडरं द्विगुणं तु वा।
अवशिष्टेन भागेन नेमिमण्‍डलकल्पनम्।। 25.84 ।।
(41) शङ्खांश्चतुर्षु कोणेषु (42) चतुरश्र प्रकल्पने।
यवोन्नता बहिः कार्या मेखला च चतुर्य वा।। 25.85 ।।
(41.शङ्खाश्चतुर्षु कोणेषु.) (42.चतुरश्रं प्रकल्पयेत्.)
आरभ्य गर्थमग्रान्तं विवरं सर्पिषो भवेत्।
सरोजवृष्ठसमं पृष्ठभागं प्रकल्पयेत्।। 25.86 ।।
कूर्मपृष्ठसमं यद्वा चतुरश्रं सपीठिका।
अधस्थाद्विगुणस्तस्य दण्डायामं प्रचक्षते।। 25.87 ।।
तद्दण्डमष्टधा कृत्वा मूलभागेन कल्पयेत्।
अधस्तात्कुम्भमर्धेन (43) शिष्टेनोपरि पंकजम्।। 25.88 ।।
(43.इष्टेनो.)
मूलं प्रकल्पयेदेवं पद्मे दण्डः प्रतिष्ठितः।
आधारं वा विना दण्डो वलयैस्त्रिभिरङ्कितः।। 25.89 ।।
वृत्तोऽथवा तदर्धाश्रस्तदग्रमपि पङ्कजम्।
त्रिभिर्वा वलयैर्युक्तं नाहनं (44) चांगुलं भवेत्।। 25.90 ।।
स्रुवं च हस्तमानं स्यात्तदग्रं द्व्यंगुलं भवेत्।
(44.च षदंगुलं)
वासंकापुटवद्गर्तद्वययुक्तं सुवृत्तकम्।। 25.91 ।।
गर्तमर्धांगुलं निम्नं विस्तीर्णं चार्धमङ्गुलं।
अंगुलेनावशिष्टेन परितो (45) गोलकल्पनम्।। 25.92 ।।
(45.गल)
बिलयोः पृष्ठभागेतु मध्युरेखा यवोन्नता।
अयुग्मवलयं कण्ठे यवमात्रोन्नतं शुभम्।। 25.93 ।।
दण्डं च परिशिष्टेन गोलाङ्गूलाकृतिर्भवेत्।
मूलं द्व्यंगुलविस्त्रीर्णं लोहजो दारुजोपिवा।। 25.94 ।।

  • स्रुक्सुवाद्यर्थे वर्ज्यंदारु *

स्फूटितं (46) सक्तिमिं भिन्नमूर्ध्वशुष्कं सकोटरम्।
स्वयं निपतितं वृक्षं स्रुक्स्रुवार्थे परित्यजेत्।। 25.95 ।।
(46.क्रिमभिर्भग्नम्.)
स्वीकुर्याच्चे त्प्रमादेन भूयान् दोषः प्रसज्यते।

  • मंटपद्वाराद्यलंकारः*

द्वारेषु मण्‍डपस्य स्यात्तोरणानां चतुष्टयम्।। 25.96 ।।
अश्वत्थो दुम्भरवटक्लक्षैः प्रागादि तोरणाः।
ए केनवा(47) यथोक्तेनअलाभेचन्दनद्रुमः।।25.97 ।।
(47.यथोक्तानालाभे चन्दनस्रुचः)
(48) सप्तहस्तायताः पादाः पञ्चहस्तायतापि वा।
अयुग्मैरायताः पादाः (49) हस्तेनार्धेन पट्टिका।। 25.98 ।।
(48." सप्त----पट्टिका" इदं पद्यं केषु चिन्नाप्ति.)(49.पादेनार्धेन.)
त्रीणि त्रीणि च शूलानि तोलणं तोलरणं प्रति।
शूलानि च द्वितालानि नहश्चाष्टांगुलो भवेत्।। 25.99 ।।
पट्टिका पादनहनं द्वाविंशत्यंगुलं भवेत्।
वृत्तान्वा चतुरश्रान्वा पादांश्च परिकल्पयेत्।। 25.100 ।।
कलशं दक्षिणावर्तं शङ्खं चक्रं ध्वजं तथा।
पटहं कार्मुकं नागं तेषु पादेषु कल्पयेत्।। 25.101 ।।
कारयेन्मङ्गलान्यष्टौ फलकेषु यथातथम्।
लोहजेष्वथवा यज्ञवृक्षजेषु यथावसु।। 25.102 ।।
द्वाविंशत्यंगुलायामं तदर्धेन च विस्तृतम्।
फलकं द्व्यंगुलघनं पिठे पिठे प्रतिष्ठितम्।। 25.103 ।।
(50) फलके षु (51) लिखेत्तत्र श्रीवत्साद्यष्टमङ्गुलम्।
श्रीवत्सं पूर्णकुम्भं च भेरीं दर्पणमण्डलम्।। 25.104 ।।
(50.पादेनार्धेन.) (51.फलके विविधा तत्र श्रीलत्साद्यष्टकं लिखेत्)
मत्स्ययुग्मं च शङ्खं च चक्रं काश्यपनन्दनम्।
पद्मासनस्थितं सौम्यं द्वादशांगुलमायतम्।। 25.105 ।।
तत्तद्रूपानुसारेण विस्तीर्णं पार्श्वयोर्द्वयोः।
प्रदीपं चामरं मूर्ध्न छत्रं च परिकल्पयेत्।। 25.106 ।।
बिम्बप्रमाणानुगुणं स्नानपीठमुदुम्बरम्।
(52) दृङ्मोक्षपीठं च तथा जलाधि (53) वसनस्य च।। 25.107 ।।
(52.विधौ तत्र) (53.वृक्षं च फीठं)
पीठं बिम्भनुगुण्येन कल्पयेदविचारयन्।
ऋत्विजां च तथापीठमाचार्यस्य च कल्पयेत्।। 25.108 ।।
पातुके पादसदुशे यज्ञवृक्षेण कल्पयेत्।
(54) उपकुम्भं च कलशं करकं मणिकं तथा।। 25.109 ।।
(54. नुधाकुम्भं)
दीपस्तम्भान् घृतादीनि स्नान द्रव्याण्यशेषतः।
(55) चन्दनानि सुगन्धानि वस्त्राणि विविधानि च।। 25.110 ।।
(55. चन्दनादीनि च द्यव्याण्यन्यानि.)
समित्पुष्पकुशादीनि ध्यान्यानि विविधानि च।
सुवर्ण रत्नलोहानि गास्सवत्सा मनोहराः।। 25.111 ।।
सम्भारानेवमन्यांश्च सम्भृत्याव्यग्रमानसः।
आरभेत यथाशास्त्रं प्रतिष्ठां देशिकोत्तमः।। 25.112 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे प्रतिष्ठोपकरणं नाम
पञ्चविंशोऽध्यायः।


**************-------------