क्रियापादः/अध्यायः ५

विकिस्रोतः तः
← अध्यायः ४ क्रियापादः
अध्यायः ५
[[लेखकः :|]]
अध्यायः ६ →
क्रियापादस्य अध्यायाः

पाद्मसंहितायाम्.
पञ्चमोऽध्यायः

  • दिक्परीक्षा*

श्रीभगवान्---
प्राचीं परीक्षयेत्पूर्वं दिशं शास्त्रोक्तवर्त्मना।
प्राच्यादिदिद्विभागेन द्वारादिविधिरिष्यते।। 5.1 ।।

  • शङ्कुस्थापसम्.*

हस्तमानायतं शङ्कुं द्वादशाङ्गुलमेव वा।
क्षीरवृक्षजमङ्गुष्ठ (1) परिणाह मृजुं शुभम्।। 5.2 ।।
(1. मपिमाण)
प्रासादस्थानमध्ये तु स्थापयेन्मूलविद्यया।
शङ्कोर्दिगुणमानेन परितो मण्‍डलं लिखेत्।। 5.3 ।।
मण्डलान्ते लिखेच्छायां शङ्कोः पुर्वापराह्णयोः।
न्यस्य बिन्दुद्वयं सूत्रं प्राक्रृत्यक्यंस्थितं लिखेत्।। 5.4 ।।
बिन्दुद्वयान्तरं ग्राह्यं कच्छपाननपुच्छगम्।
जातप्राक्सौम्यदिक्सूत्रमेवंसूत्रे (2) समीकृते।। 5.5 ।।
 (2. समीक्षिते.)
सीमासुत्रमिति भ्रान्तमुत्तराद्यं पदं लिखेत्।
अष्टदिषु यथान्यायं सीमासुत्रं तथा लिखेत्।। 5.6 ।।
त्रिषञ्पसप्तहस्तं वा अधिकंवा यथेच्छया।
कुर्यात्तत्सूत्रिविन्यासं ग्राम्यास्थानसमृद्धये।। 5.7 ।।
दिक्सूत्रं भ्रमणेनै व चतुरश्रं नयेत्पुनः।
अष्टदिक्षु यथान्याय्यं शङ्कुस्थापनमाचरेत्।। 5.8 ।।
शङ्कुसंस्थापनाकाले निमित्तानि च लक्षयेत्।
शुभं चेत्सिद्धिमाप्नोति अशुभे शान्तिमाचरेत्।। 5.9 ।।

  • प्रासादसंस्थाननिर्देशः *

चतुरश्रं सुवृत्तं च चतुरश्रायतं तु वा।
वृत्तायतं वा कुर्वीत प्रासादं तु चतुर्विधम्।। 5.10 ।।
स्थित्यासनानि यानानि चतुरश्रे च वृत्तके।
वृत्रायते सुवृत्तेवा चतुरश्रायतेऽपि वा।। 5.11 ।।
शयनं तत्र कुर्वीत विश्वरूपं तथैव च।
लोकाक्रान्तं सुरेशेशं तत्र कुर्याद्विचक्षणः।। 5.12 ।।
एवं बिम्भानुसारेण प्रासादं कारयेद्बुधः।

  • विष्ण्वालयस्य अयुग्महसैन मानम्*

आरभ्य चैकहस्तादि दशहस्तान्तमेव हि।। 5.13 ।।
अयुग्मेनैव हस्तेन कुर्यादायतनं हरेः।
युग्मं वा मोक्षकामस्य अमुग्मं भुक्तिका (3) ङ्क्षिणः।। 5.14 ।।
(3. कामतः)

  • अन्येषां कामनानुसारेण मानम्*

अ द्वादशतलान्तं वै यथा वित्तानुसारतः।
मानयित्वा विधानेन विमानं तत्र कारयेत्।। 5.15 ।।
कृत्यैवं वास्तुशास्त्रज्ञो ह्यारभेत्प्रथमेष्टकाम्।

  • इष्टकाभेदाः*

इष्ठकास्त्रिविधाः प्रोक्ताश्शिलाकाष्ठजमृण्मयाः।। 5.16 ।।

  • विमानानुरोधेन प्रधमेष्टकाभेदः*

शैलजेषु विमानेषु शिला स्यात्प्रथमेष्टका।
काष्ठेन धमनिर्माणे तेनैव प्रथमेष्टका।। 5.17 ।।
नुपक्वेष्टकया कुर्याद्विमानं त्विष्टकामये।
आमेष्टकचिते धिष्ठ्ये तथैव प्रथमेष्टका।। 5.18 ।।
शै लेष्टकाभ्यां रचिते शिलास्यात्प्रथमेष्टका।
इष्टका काष्ठयुकै तु इष्टका प्रथमेष्टका।। 5.19 ।।

  • शिलायाः पुल्लिङ्गादिभेदः तत्वीनियोगश्च *

शिलासङ्ग्रहणे देशे साधिवासपुरस्सरम्।
सङ्गृह्य तु शिलां तत्र पुल्लिङ्गादि परीक्षयेत्।। 5.20 ।।
उपानदादिस्तू प्यन्तं पुल्लङ्गिशिलया भवेत्।
स्त्रीलिङ्गशिलया चैव कारयत्प्रथमां शिलाम्।। 5.21 ।।

  • सदोषप्रतिमाया ग्रहणे हानिः *

प्रतिमा दारुवद्ग्राह्या निर्दोषा गुणवत्तरा।। 5.22 ।।
(4) अयथा विहितैर्लिङ्गै र्लोभादज्ञानतोऽपिवा।
तर्तुः कारयितुर्नाशो राज्ञो राष्ट्रस्य निश्चितः।। 5.23 ।।

  • मृण्मयेष्टकाविधिः*

इदानिं सम्प्रपक्ष्यामि मृण्मये त्विष्टकाविधिम्।
रथकारेण निर्दिष्टं देशमासाद्य देशिकः।। 5.24 ।।
तत्रापि ज्वलिते वह्नौ सर्पिषा जुहुयाच्छतम्।
अष्टौ च मूलमन्रैण नृसू क्तेन चरुं पुनः।। 5.25 ।।
मूलमन्त्रेण समिथो याज्ञिको जुहुयात्तथा।
कुर्याच्च चरुणा भूयो विष्णुपारिषदाहुतीः।। 5.26 ।।
क्षेत्रपालस्य भूतानां वास्तुनाथस्य च स्वयम्।
देवतानामृषीणां च तथादेवगणस्य च।। 5.27 ।।
यथालिङ्गेन मन्त्रेण स्वाहान्तेन विचक्षणः।
भूरादिभिर्वाहृतिभिर्हुत्वापुर्णासुतिं चरुम्।। 5.28 ।।
चतुर्दिक्षु च पूर्वाद्वं चरुणा बलिकर्मच।
कुर्यादनेन मन्त्रेण नमोन्तेन यथाक्रमम्।। 5.29 ।।
विष्णुपारिष देभ्यश्च सर्वभूतेभ्य एव च।
वास्तुनाथाय च तथा क्षेत्रपालाय चोपरि।। 5.30 ।।
कृत्वाग्नि मुत्सृजेदे वमग्रे होमादिकेकृते।

  • इष्ठकानिर्माणनियमः*

कुलालः प्राङ्मुखः कुर्यात्तत्र भूमृत्तिकेष्टकाम्।। 5.31 ।।

  • इष्टकानां पुर्लिङ्गादि स्वरूपम् तद्विनियोगश्च*

पुल्लिङ्गादिविभागेन तद्विभागो विधीयते।
रेख ऋजुरयुग्मा वा यत्र पौंस्नी तदिष्टका।। 5.32 ।।
तिरश्ची वाथा वा युग्मा रेखा स्त्रैणी तदिष्टका।
(5) नपुंसकश्च निर्लेखा रेखा वाग्रेऽथ कर्णयोः।। 5.33 ।।
(5. सपुंसकस्सान्निकृते.)
न पुल्लिङ्गेष्टका तावत् गर्भाधाने विधीयते।
स्त्रीलिङ्गेष्टकया कुर्याद्गर्भाधानादिपीठीकाम्।। 5.34 ।।
पुल्लीङ्गेष्टकया कुर्यात्प्रासादं तद्विचक्षणः।

  • इष्टकायामकूमानम्*

चतुर्व्विंशाङ्गुलायामा श्रेष्ठा स्यान्मध्यमा पुनः।। 5.35 ।।
अष्टादशाङुलायामा कनिष्ठा षोडशाङ्गुला।
अर्धायामं तु विस्तारं तदर्धं घनमिष्यते।। 5.36 ।।
आयामसमविस्तारा स्यादाच्छादनिकेष्टका।
एवमादीष्टकामानं कुर्याद्‌भूमिवशाद्भुधः।। 5.37 ।।

  • इष्टकायामानान्तरम्*

महामानमिदं विद्यादल्पमानमुदीर्यते।
प्रासादपादविस्तारतुल्यो विस्तार इष्यते।। 5.38 ।।
विस्तारद्धिगुणायामाः कल्पयेदिष्टका बुधः।
एवं शिलानां दारूणां मानं दारुशिलायमे।। 5.39 ।।

  • इष्टकागुणाः *

सुपक्वा सुस्वरा पक्वबिम्बाभा सुदृढा समा।
एकवर्णा प्रशस्ता स्यादिष्टका प्रथमाहिता।। 5.40 ।।

  • वर्जनीयेष्टका*

कालमण्‍डालसंयुक्तां छिन्नांभिन्नामथानृजुम्।
स्फुटितां वर्जयेद्ब्रह्मन् प्रासादामम्भणेष्टकाम्।। 5.41 ।।

  • देवालये मानुषालये च प्रथमेष्टकानां सङ्ख्या*

चतस्रः प्रथमाः कुयादिष्टका देवतालये।
आवासे पञ्च मर्त्यानां कल्पयेत्प्रथमेष्टकाः।। 5.42 ।।
पक्वेष्टकचिते धाम्नि पक्वा स्यात्प्रथमेष्टका।
(6)आद्येष्टक चितेऽगारे प्रथमा नान्यथा भवेत्।। 5.43 ।।
(6.आयामे चेष्टकचिते.)

  • इष्टकाधिपासार्थ मङ्गुरार्पणे कलशन्यासादिः *

अङ्कु रानर्प येत्पूर्वमधिर्ववधिवसनकर्मणि।
दिशां चतसृणां धाम्नः पूर्वायां दिशि च क्वचित्।। 5.44 ।।
प्रफां दर्भस्रजं कुर्यात् षोडशस्तम्भसंयुताम्।
सप्ततालायतां तत्र वेदिं हस्तसमुन्नताम्।। 5.45 ।।
मध्ये कृत्वा ततः पीठं शालिभारै स्तिभिः कृतम्।
वृत्तं वा चतुरश्रं वा कुर्याच्चेष्टं चतुर्मुख।। 5.46 ।।
द्वाभ्यां मध्यममेकेन जघन्यं परिकल्पितम्।
सूत्रादिवेष्टितं कुम्भं धान्यपीठे निधापयेत्।। 5.47 ।।
परितः कलशान्यष्टौ चाष्टदिक्षु विनिक्षिपेत्।
कुम्भस्योत्तरतस्तस्य (7) वारिपूर्णस्य देशिकः।। 5.48 ।।
(7. परिपूर्णस्य.)
तावत्प्रमाणं कुर्वीत धान्यपीठं तथाविधम्।
तदर्धं तण्डुलयुतं तदर्धं तिलसंयुतम्।। 5.49 ।।
आ स्तीर्णदर्भसंबाधं नववस्त्रपरिष्कृतम्।
(8) तदिष्टकाधिवासार्थं कुत्वैवं देशिकोत्तमः।। 5.50 ।।
(8.तत्रेष्टकाधिवासार्थं.)
स्नापयेदिष्ट काः पूर्वं स्थापयेत्कलशान्नव।
व्रिहीपीठे सुनिहिते मध्ये चैवाष्टदिक्षुच।। 5.51 ।।
मध्यमे कल शेसर्पिः प्राच्ये क्षीरं विनिक्षिपेत्।
आग्नेये दधि याम्ये तु गुडं नैरृतदिश्यपि।। 5.52 ।।
प़ञ्चगव्यं फलरसं वारुणे मातरिश्वनि।
गन्धवारि तथा सौम्यो लोहलोयं शिवे मधु।। 5.53 ।।
विन्यस्य नवस्त्रेण वेष्टयित्वासमर्चयेत्।

  • इष्टकास्नपम्.*

स्थापयित्वेष्टकाः पिठे स्नापयेत्कलशैः क्रमात्।। 5.54 ।।
पयोघृतेन साम्नाग्रे स्नापयेत्पयसा ततः।
स्नापयेदिक्षुतोयेन मधुवातेतिमन्त्रतः।। 5.55 ।।
फलिनीत्यनुवाकेन स्नापयेत्फलवारिणा।
हिरण्यगर्भममन्त्रेण स्नापयोल्लोहवारिणा।। 5.56 ।।
दधिक्राण्वेतियजुषा दध्ना संस्नापयेत्ततः।
स्नापयेत्पञ्चगव्येन पञ्चवारुणिकेत्य तः।। 5.57।।
गन्धद्वारेति मन्त्रेण स्नापयेद्गन्धवारिणा।
मधुवा तेतिमन्त्रेम मधुस्नानं समाचरेत्।। 5.58 ।।
(9) घृतसाम्नेति साम्ना वैघृतेन स्नापये त्ततः।
एकैकं नववस्त्रेण दर्भयुक्तेन वेष्टयेत्।। 5.59 ।।
(9. फृतिस्नातेति.)
परिगृह्येष्टकास्सर्वाश्शयनोपरि निक्षीपेत्।

  • अधिवासार्थहोमः *

तोरणं द्वारकुम्भांश्च ध्वजांश्च परिपूरयेत्।। 5.60 ।।
एष्टव्यो मध्यमे कुम्भ परिमात्मा चतुर्मुख।
अष्टास्वन्येषु कुम्भषु विष्ण्वादीनष्ट पूजयेत्।। 5.61 ।।
निवेदयेन्महाकुम्भे पयसं वा गुडोदनम्।
पूर्वस्यामुत्तरस्यं वा दिशि कुर्ण्डान् प्रकल्पयेत्।। 5.62 ।।
स्थण्डिले वाग्नियानीय जुहुया त्समिदादिभिः।
समिदाज्य तिलं पुष्पं पृथगष्टोत्तरं शतम्।। 5.63 ।।
जुहुयान्मूलमन्त्रेण सूकैन च चरुं पुनः।
स्पर्शयेदिष्टकास्सर्वास्सम्पाताह्येन देशिकः।। 5.64 ।।
हेमसूत्रैः प्रतिसरैरस्त्र मन्त्रेण बन्धयेत्।
विभवासुगुणैर्वान्यैः कार्पासरजतादिभिः।। 5.65 ।।
स्वप्नाधिपतिमन्त्रेण जुहुयात्सर्पिषा शतम्।

  • स्वप्न परीक्षा.*

स्वप्नार्थं गुरुणा सार्थं यजमानस्तु संविशेत्।। 5.66 ।।
दुस्स्वप्नदर्शने जह्यान्निर्माणं तस्य सद्मनः।
स्वप्ने शुभे तु सदनं प्रारभेताविलम्बितम्।। 5.67 ।।
श्वोभूते शोभने लग्ने स्थापयि त्वेष्टका गुरुः।
प्रावेशयेच्च प्रासादमिष्टकास्तास्सुपूजिताः।। 5. 68 ।।

  • इष्टकानां सम्भरस्थानम्*

क्लृप्तस्य द्वारदेशस्य दक्षिणे देशिकोत्तमः।
पादमूलादधस्तात्ताः क्षिपेत्तूर्यादि घोषयेत्।। 5.69 ।।
(10) स्वस्तिकं वाचयित्वातु ब्राह्मणान् धनतोषितान्।

  • देवमनुष्यालययोरिष्टकान्यासे विशेषः*

प्रादक्षिण्येऽपि चेन्दादिसोमान्तं देव (11) सद्मनि।। 5.70 ।।
(10. स्वस्तीति.) (11. मन्दिरे.)
ममष्याणां तु मध्यान्तं मूलमन्त्रेण दैवते।
नदध्यादिष्टका धाम्नि मानुषाणां निकेतने।। 5.71 ।।
श्रीसू क्तेनेष्टकाधानां देवीनामधिदेवता।
इष्टकानां चतुर्मूर्तिः पञ्चमूर्तिस्तु मानुषे।। 5.72 ।।
याम्यवारुणयो र्मूलमग्रमिन्द्रधनेशयोः।

  • उपानद्वैषम्येहानिः*

इष्टकानां भवे (12) न्न्यासे उपानद्विषमं भवेत्।
कृते चेन्मोहतोऽज्ञानाद्वैषम्यभयकारणम्।। 5.73 ।।
(12. न्न्यासविधानं विषयम्.)
तन्मातुपानत्सदृशीरिष्टकाः प्रथमं क्षिपेत्।

  • श्वभ्रबूरितजलावर्तपरीक्षा*

आदिदैवं समभ्यर्च्य श्वभ्रं लो येन पूरयेत्।। 5.74 ।।
रत्नैर्धान्यैश्चलोहैश्च कुसुमैश्च पृधश्विधैः।।
पूरिते सुभृशं श्वभ्रे जलावर्तं परीक्षयेत्।। 5.75 ।।
शूभं प्रदक्षिणावर्तं सव्यावर्तमथाशुभम्।

  • श्वभ्रजलशोषेधामयजमानादीनांहानिः *

श्वभ्रे विनिहितं तोयं सद्यश्शोषं व्रजेद्यदि।। 5.76 ।।
आरब्धमपि तद्धाम न समाप्तिं समृच्छति।
म्रियते यजमानो वा भवेद्वा राष्ट्रविप्लवः।। 5.77 ।।
निमितैष्वशुभेष्वेवं शुभेषु तु शुभं भवेत्।

  • वनस्तुष्टेः कार्यकरत्वम्.*

देशिकस्य मनस्तुस्टिस्सर्वसम्पत्करी सदा।। 5.78 ।।
विपत्करी वितुर्षिस्स्याद्रथकारस्य (13) वै तथा।
(13. देवता.)

  • दुर्निमितैषु शान्तिहोमादिः*

दुर्निमितैषु सर्वेषु शान्त्यर्थं जुहुयाद्गुरुः।। 5.79 ।।
ब्राह्मणान्भोजयोद्दद्यात्सुवर्णं शक्त्यपेक्षया।
उत्पलस्यारविन्दस्य कन्दं गर्ते विनिक्षिपेत्।। 5.80 ।।
पुण्यतीर्थस्य (14) शालेयकेदारस्य च मृत्स्नया।
मूलमन्त्रेण तद्गर्तं पूरयेच्छादयेच्च तत्।। 7.81 ।।
(14. शालेयं केसरस्य.)

  • आचार्यादीनां दक्षिणा.*

आचार्यदक्षिणां दद्याच्छत (15) निष्कान्विता नृपः।
अन्येषामपि सर्वेषां दशनिष्कावरा भवेत्।। 5.82 ।।
(15. निष्कावराय च)
आरम्भण

"https://sa.wikisource.org/w/index.php?title=क्रियापादः/अध्यायः_५&oldid=206901" इत्यस्माद् प्रतिप्राप्तम्