क्रियापादः/अध्यायः १५

विकिस्रोतः तः
← अध्यायः १४ क्रियापादः
अध्यायः १५
[[लेखकः :|]]
अध्यायः १६ →
क्रियापादस्य अध्यायाः


पाद्मसंहितायाम्.
पंचदशोध्यायः

  • स्थितादिमूर्तिनिर्धेशः*

श्रीभगवान्----
भेदनथातो वक्ष्यामि प्रतिमानु स्थितादिषु।
स्थिता मूर्ति स्तथासीना यानारूढा तथैव च।। 15.1 ।।
ताप्तिस्रो द्विविधाः प्रोक्ता भोगयेगप्रभेदतः।
शयानस्य तु पूर्वोक्तौ (1) सर्गसंहारकारिणौ।। 15.2 ।।
 (1.सर्व.)
द्वौ चापरौ चतुर्भेदश्शयानः कमलासन।
एकैका द्वित्रिधा भेदा उत्तमाधममध्यमाः।। 15.3 ।।

  • भोगमूर्तिः तत्र उत्तमा*

दिव्ये भोगे स्थितं देवं शङ्खचक्रगदाधरम्।
श्रीभूमिसहितं युक्तमर्चना पीठपर्श्वयोः।। 15.4 ।।
सनन्दसनकर्षिभ्यं कृताञ्जलिपुटौ स्थितौ।
उत्थितौ वामजानुभ्यामितराभ्यां प्रतिष्ठितौ।। 15.5 ।।
पादयोरुभयो (2) रुग्रे तवुभौ कारयेत्सुधीः।
अर्चनापीठिका (3) पार्श्वभूतलेष्वेवमासनम्।। 15.6 ।।
(2.रग्रं संयुक्तम्.) (3.पार्श्वे भूतलेष्वेकमासनम्)
दक्षिणोत्तरयोर्भित्ति पाश्वयोर्ब्रह्मशङ्करौ।
वृषतः पुष्पवन्तौतौ दक्षिणोत्तरपार्श्वयोः।। 15.7 ।।
भित्तिं समाश्रितौ कुर्यात्सवन्दसनकौ तथा।
बालवेषधरौ वामं प्रसार्य चरणं स्थितौ।। 15.8 ।।
निकुञ्च्य दक्षिणं पादं दक्षिणं करमुत्क्षिपन्।
सनालमम्बुजं फूल्लं वामहस्ततले दधत्।। 15.9 ।।
सनकर्षिस्सनन्दस्तु यथोक्तादन्यथास्थितिः।
सूर्याचन्द्रमसौ चापि करपादक्रमात्तथा।। 15.10 ।।
चामरव्यजने भित्तौ श्वेतच्छत्रे च मौक्तिके।
भित्तिपार्श्वे प्रभां कुर्याद्यथालक्षणसंयुताम्।। 15.11 ।।
कल्पकानोकहं वृष्ठे भित्तिपार्श्वे प्रकल्पयेत्।
भित्तिपार्श्व तु पुरतो रतिशान्ती प्रकल्पयेत्।। 15.12 ।।
संवीजयन्त्यौ तं देवं चामराभ्यां चतुर्मुख।
हाहाहूहूश्च (4) गन्धर्वौ गरुदो नारदस्तथा।। 15.13 ।।
(4.गन्धर्वो.)
देवताश्चापि मुनयस्सन्ति यत्र निकेतने।
भोगस्थानं तु तद्विद्यादुत्तमं कमलासन।। 15.14 ।।

  • मध्यमाभोगमूर्तिः*

महीस्थाने पतत्त्रीन्द्रं महीं च सनकासने।
मार्कण्डेयासनान्तेतु (5) आभेसौ ब्रह्मशङ्करौ।। 15.15 ।।
(5.भानयेद्ब्रह्मशङ्करौ.)
अन्ये च यत्र पूर्वोक्ताः भोगस्थाने स मद्यमः।

  • जघन्याभोगमुर्तिः*

देवश्चतुर्भुजस्सार्धं श्रीधराभ्यामवस्थितः।। 15.16 ।।
(6) दक्षिणे वरदं वामं सिंहकर्णमथापि वा।
ऊरुमूलाश्रितं वापि शङ्खचक्रधरौ परौ।। 15.17 ।।
(6."दक्षिणे" इदं पद्मंक्वचिन्न.)
ब्रह्मेशानौ तु साभासौ सर्वमन्यद्यथोदितम्।
भोगस्थाने यत्र भवेज्जघन्यं तत्प्रचक्षते।। 15.18 ।।

  • योगस्थानमूर्तलक्षणम्. तत्र उत्तमम्*

श्रीभूमिसहितो देवश्शङ्कचक्रगदाधरः।
अर्चनापीठिकापार्श्वे मार्चण्डेयो भृगुस्तथा।। 15.19 ।।
सर्वमन्यद्यथोक्तं (7) च योगस्थानं तदुत्तमम्।

  • मध्यमायोगमूर्तिः*

नारदो द्रुहिणस्थाने शिवस्थाने खगेश्वरः।। 15.20 ।।
(7. ते तद्योगस्थानमुत्तमम्.)
अर्चनापीठपार्श्वेतु ब्रह्मेशानौ कृताञ्जली।
यथो क्तमन्यत्सर्वं च योगस्थाने स मध्यमः।। 15.21 ।।

  • जघन्यायोगमूर्तिः*

देवश्चतुर्भुजो दिव्ये भागे ब्राह्मेऽथवा यदि।
(8) अभयं दक्षिणं हस्तं वरदं स्वागतं तु वा।। 15.22 ।।
(8.अभयमित्यर्धं क्वचिन्न.)
ऊरुमूलाश्रयं वामं सपल्लवमथापि वा।
गदामुद्रमथो वापि शङ्खचक्रधरौ परौ।। 15.23 ।।
(9) ब्रह्मेशानादिरहितं नीच सा योगसंस्थितिः।

  • भोगासने तु असीना मूर्तिः तत्र उत्तमा*

(9.ब्रह्मेशाभ्यां च.)
(10) स्थानप्रभेदः कथितस्संप्रत्यासीन उच्यते।। 15.24 ।।
(10. स्थितेः प्रभेदः)
(11) श्रीभूमिभ्यां सहासीवस्सिंहविष्टरमाश्रितः।
ब्रह्मेशानौ भित्तपार्श्वे स्थितौ यद्वा सुखासनौ।। 15.25 ।।
(11. श्रीधराभ्यम्.)
(12) भुगुं च नारदं च द्वौ भित्तिपार्श्वे समाचरेत्।
(12. भृगुश्चनारदश्चैव भित्ति पार्श्वे समाचरौ.)
आर्चनापीठिकापार्श्वे रतिशान्ती कृताञ्जली।। 15.26 ।।
वृष्ठतश्चन्द्रसूर्यादि सर्वमन्यद्यथोदितम्।
भोगसनं तदुच्चैस्स्या

  • आसीनामध्यमा*

दासीनस्सिंहविष्टरे।। 15.27 ।।
वामोत्सङ्गे श्रियं देवीं समारोप्य चतुर्भुजः।
वामहस्तेन चाश्लिष्य यद्वा भूमिं यथो(13) दितम्।। 15.28 ।।
(13.चितम्.)
साभासावर्धचित्रौ वा ब्रह्मेशौ भित्तिपार्श्वयोः।
पूजासिकामुभयतः कार्यौ च भृगुलारदौ।। 15.29 ।।
दक्षश्चैव मनुश्चौबौ सचामरकरौ स्थितौ।
पृष्ठतश्चन्द्रसूर्यादि भोगे मध्यममासनम्।। 15.30 ।।

  • आसीनाजघन्या*

आसीनस्सहदेवीभ्यां ब्रह्मेशौ भित्तिपार्श्वयोः।
भित्तिपार्श्वे रतिश्शान्तिस्सवालव्यजने स्थिते।। 15.31 ।।
भोगासनं तदधमं

  • आसीनेयोगासनम् तत्र उत्तमम्*

योगासनमथोच्यते।
सिंहासने सुखासीनं ब्रह्मेशौ भित्तिर्श्वयोः।। 15.32 ।।
रतिस्सरस्वती च द्वे सितवालधिवीजने।
अर्चनापीठिकापार्श्वे (14) श्रीभूमी च कृताञ्जली।। 15.33 ।।
(14. श्री भूम्यौ. श्रीमह्यौ.)
पृष्ठतश्चन्द्रसूर्यादि यागासनमिदं वरम्।

  • आसिनेयोगेमध्यमम्*

सिंहासने सुखासीनां ब्रह्मेशौ भित्तिपार्श्वयोः।। 15.34 ।।
आशीने श्री महीदेव्यौ सचामरकरेस्थिते।
अर्चनापीठिकापार्श्वे(15) श्रीभूम्यौ च कृताञ्जली।। 15.35 ।।
(15. रतिशान्ति कृतांजली.)
दक्षश्चैव मनुश्चैव भित्तिपार्श्वे कृताञ्जली।
पृष्ठतश्चन्द्रसूर्यादि (16) योगे तन्मध्यमासनम्।। 15.36 ।।
(16. यौगिकं मध्यमासनम्.)

  • जघन्यमासनम्*

सिंहासने सुखासीनो देव एकश्चतुर्भुजः।
त्यक्त्वासर्वं परिकरं चन्द्रसूर्यादि वृष्ठतः।। 15.37 ।।
दिव्ये ब्राह्मेऽथवा भागे योगे तन्नीचमासनम्।

  • शेषासनम्. तत्रोत्तमम्*

शोषासनमथो वक्ष्ये यथावदवधारय।। 15.38 ।।
सुवृत्तं भोगिनो भोगं मण्डलेन स्थितं त्रिवृत्।
कीञ्चिद्वृत्तायतं वा तु समुन्नम्य (17) स्थितं शिरः।। 15.39 ।।
(17. समुन्नाह्य.)
तत्र श्रीभूमिसहितो विष्टरे तु सुखसनः।
रतिस्सरस्वती च द्वे पूजाविष्टरपार्श्वयोः।
देवै र्देवगणैश्चैव ऋषिभिर्भित्तिपार्श्वयो।।15.40 ।।
कृताञ्जलिपुटास्सर्वे शेषासनमिदं परम्।

  • शेषासनेमध्यमम्*

देवश्चतुर्भुजासीनः वामोत्सङ्गार्पितप्रियः।। 15.41 ।।
मार्कण्डेयो मही चैव पूजा(18) विष्टरपार्श्वयोः।
भृगुश्च नारदश्चैव तिष्ठतस्तितचामरौ।। 15.42 ।।
(18. पूजापीठस्य.)
पृष्ठतश्चन्द्रसूर्यादि शेषे तन्मध्यमासनम्।

  • जघन्यंशेषासनम्*

श्रिया देव्य समासीनः पूजापीठस्य पार्श्वयोः।। 15.43 ।।
ब्रह्मा च वसुधा चैव धर्मो (19) देवो वृषद्धजः।
(19. यमो देवो. यद्वादेवो.)
देवस्य पुरश्श्रीमान् मार्कण्डेयः कृताञ्जलिः।। 15.44 ।।
पृष्ठतश्चन्द्रसुर्यादि शेषे तन्नीचमासनम्।

  • शयनासने उत्तमम्*

स्थित्यासनभिदः प्रोक्ताः शयनस्य भिदां शृणु।। 15.45 ।।
अनन्तभोगशयने मृद्वास्तरणकल्पिते।
सोपधाने शिरः पार्श्वे पादपार्श्व तथैव च।। 15.46 ।।
शीर्षेऽस्मिन्भोगमास्थाय परमात्मा सनातनः।
देव्योरुत्सङ्गयोः पादौ प्रसार्य सुखवाहनौ।। 15.47 ।।
देव्यौ देवस्य वक्ताब्जं वीक्षमाणे सुखासने।
अर्चनापीठपार्श्वे तु रतिशान्ती कुतांजली।। 15.48 ।।
इन्द्रादीन् पादपर्श्वे तु भित्तौ च परिकल्पयेत्।
पृष्ठतो भित्तिपार्श्वे तु शङ्खार्दिन् देहसंयुतान्।। 15.49 ।।
देवस्य मौलिपार्श्वे तु भित्तौ ब्रह्मादिमूर्तयः।
सनन्दसनकाद्यन्यान् यथापूर्वं प्रकल्पयेत्।। 15.50 ।।
देवस्य पुरतो भित्तौ हाहाहूहूस्तथैव च।
चित्रसेनश्चत्ररथो नृत्तगीतक्रियापरौ।। 15.51 ।।
विष्णुलोकोद्भवाः कन्याः ब्रह्मलोकसमुद्भवाः।
रुद्रादिलोकजः कन्या नानाविभ्रमसंयुताः।। 15.52 ।।
तुम्भुरुर्नरदश्चैव गरुडः किन्नरस्तथा।
वीणादिभिर्वादयन्तस्तथोपरिमाहर्षयः।। 15.53 ।।
चित्ररूपेण सर्वे स्युश्शयने भगमुत्तमम्।

  • शयनेमध्यमम्*

श्रि मह्यौ मूर्न्ध पार्श्वे तु बाह्वूर्मूलं समाश्रिते।। 15.54 ।।
पादपार्श्वे रतिश्शान्तः पादस्पृष्टे सुखासने।
सनत्कुमारसनकौ अर्चनापीठपार्श्वयोः।। 15.55 ।।
अर्धचित्रेण भित्तिस्थौ भागशय्या तु मध्यमा।

  • जघन्यंशयनासनम्*

श्रीः पादपद्मयुगलं कराभ्यां वाहयेत्सुखम्।। 15.56 ।।
अर्चनापीठिकापार्श्वे रतिश्चैव वसुन्धरा।
चित्राभासेन कुड्यस्थे भोगशय्याऽधमाभवेत्।। 15.57 ।।

  • शयनेयोगासनम् तत्र उत्तमम्*

अनन्तभोगशयने त्यक्तसर्वपरिग्रहः।
योगमास्थाय शयितस्स्वयमेव परः पुमान्।। 15.58 ।।
श्रीवत्साङ्कः प्रसन्नास्यः निलजीमूतसन्निभः।
द्विभुजो येगशयनमुत्तमं समुदाहृतम्।। 15.59 ।।

  • योगशयनेमध्यमम्*

सेवितो वैनतेयेन सन्निविष्टेन पार्श्वतः।
चतुर्भुजः परिकरैरन्यैस्सर्वैर्विवर्जितः।। 15.60 ।।
मध्यमं योगशयनमुच्यते तच्चतुर्मुख।

  • जघन्यं योगशयनम्*

द्वाभ्यां भुजाभ्यां सहितस्त्यक्तसर्वपरिग्रहः।। 15.61 ।।
अर्चनापीठिकापार्श्वे श्रीभूमी तु कृतांजली।
अधमं योगशयनं संहारशयनं शृणु।। 15.62 ।।

  • संहारशयने उत्तमम्*

अनन्तभोगशयने अनन्तफणमण्डिते।
शयितोऽष्टभुजो देवः भ्रुकुटीकटिलाननः।। 15.63 ।।
दंष्ट्राकरालं बिभ्राणो मुखमेकं (20) भयानकम्।
(21) प्रलयाम्भोधिनिर्घोषगभीरभयदध्वनिम्।। 15.64 ।।
(20.भयङ्करम्।) (21) प्रलयाम्भुदनिर्घोषं गम्भीर)
वमन्तमान्तरं वह्निं मुखवायुसमीरितम्।
संहारशयनं श्रेष्ठमिदमाहुर्मनीषिणः।। 15.65 ।।
* संहारशयनेमध्यमम्*
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम्।
चतुर्भुजं (22) गदाखड्गशङ्खमद्मविभूषितम्।। 15.66 ।।
(22. गदाशङ्कचक्रचाप)
अर्चनापीठिकापार्श्वे श्रीखगौन्द्रौ कृतांजली।
मध्यमा संहृतौ शय्या कनिष्ठं शयनं शृणु।। 15.67 ।।

  • कनिष्ठासंहारशयनम्*

केशैरलकसङ्घैश्च विराजितशुभाननम्।
नीलजीमूतसङ्काशं (23) मध्ये हरितपङ्कजम्।। 15.68 ।।
(23.मध्येभरित; पद्मजः मध्येवारीनिधेऽब्जज. इति च कोशान्तरे.)
सर्गशय्या चतुर्दिक्षु भित्तौ वारिनिधं लिखेत्।
ब्रह्माणं च चतुस्ताले शयनाद्भित्तिपार्श्वतः।। 15.69 ।।
उपरिष्ठादभिमुखं नाभेर्नारायणस्य च।
चतुर्मुखं चतुर्बाहुं (24) जटामुकुटसंयुतम्।। 15.70 ।।
(24.जटाजूट समन्वितम्.)
द्वाभ्यां कराभ्यां मुख्याभ्यां कृतांजलिपुटं स्थितम्।
दर्शयन्तं कराभ्यां वा योगमुद्रां चतुर्मुख।। 15.71 ।।
उत्तराभ्यामुदस्ताभ्या मक्षमालां सकुण्डिकाम्।
धारयन्तं सरसिजे स्वस्तिकासनबन्धनम्।। 15.72 ।।
देवस्य शिरसः (25) पृष्ठे श्रियं तस्याक्षिलक्षिकाम्।
वामजानुं समुन्नम्य दक्षिणेन प्रतिष्ठिताम्।। 15.73 ।।
(25. पुरतः पृष्ठे.)
दक्षिणं पुष्पहस्तं तु वामहस्तं वसुप्रदम्।
(26) अनन्तशयनेऽधस्तात्पूजापीठस्य पार्श्वयोः।। 15.74 ।।
(26. आनन्तशयनाधस्तादर्चनापीठ।)
नारदं सनकं चैव मानुषे तु कृतांजली।
पादपार्श्वे महीं देवीं पादस्पृष्टां तु कारयेत्।। 15.75 ।।
उपरिष्टात्समुद्राणां शङ्खादीन् देहसंयुतान्।
देवस्य पृष्ठभित्तौ तु देहलब्धाङ्गुलेन च।। 15.76 ।।
चतुर्विंशाङ्गुलोत्सेधान् शङ्खाद्यायुधधारिणः।
शङ्खचक्रगदाखड्गधनुः पञ्चायुधानि च।। 15.77 ।।
द्विहस्तान् पुरुषाकारान् स्वचिह्नाङ्कितमस्तकान्।
शङ्काधारं प्रकुर्वीत (27) लम्बकुखिं सितप्रभम्।। 15.78 ।।
(27. नीलं कुक्षीं)
रक्तवर्णं विवृत्ताक्षं कुर्याच्चक्रधरं (28) परम्।
गदाधारं महाकायं वृत्ताक्षं पीतलप्रभम्।। 15.79 ।।
(28.हारिम्.)
स्त्रीवेषा खड्गधारी तु सुस्तवा श्यामलप्रभा।
शार्ङ्गधृग्घेमवर्णाभः महाकायो महोदरः।। 15.80 ।।
वैन तेयस्सुवर्णाभः पक्षमण्डलमण्डितः।
नानाकञ्चुक (29) संयुक्ताः नानाम्बरधरा इमे।। 15.81 ।।
(29.नानानाटक.)
दंष्ट्राकरालवदनाः भ्रुकुटीकुटिलेक्षणाः।
करण्डिकामुकुटिनस्सर्वाभरणभूषिताः।। 15.82 ।।
वामैः करैस्तर्जयन्तः इतरैर्बद्धमुष्टयः।
धावन्तोऽभिमुखं सर्वे मधुकैटभयोर्दयोः।। 15.83 ।।
अधस्तात्पादयोः पार्श्वे कारयेन्मधुकैटभौ।
मधुश्यामौ महाकायौ करण्डिमुकुटोज्ज्वलौ।। 15.84 ।।
जानुमात्रं समुद्रस्थौ खण्डदण्डायुधोद्यतौ।
दंष्ट्राकरालवदनौ भ्रुकुटीकटिलेक्षणौ।। 15.85 ।।
अनन्तफणिवक्त्राग्निज्वालाभिः परि (30) तापितौ।
(31) भीतौ पलायितौ वज्रकल्पैर्मुष्ठिभिराहतौ।। 15.86 ।।
(30.परितो वृतो)(31. भित्तौ भितौ पलामन्तौ वज्रमुष्टिभिराजातौ)
देवस्य पूर्वभित्तौ तु प्रादुर्भावन्प्रकल्पयेत्।
पुष्टिस्तुष्ठिस्तथा कीर्ती रतिश्शान्तस्सरस्वती।। 15.87 ।।
प्रसूनमञ्जरीहस्तास्तितचामरवीजनाः।
सर्वेषामुपरिष्ठात्तु कुर्याज्जलदपद्धतिम्।। 15.88 ।।
उपरिष्ठाच्च मेघानां देवाश्च ऋषयस्तथा।
इन्द्रायदश्च दिक्पालाः ऋषय(32) स्सप्तदण्डिनः।। 15.89 ।।
(32. स्सप्तवर्दनाः)
सोत्तरीयाश्च सर्वे ते रचितांजलयः स्थिताः।
मूर्न्धि पार्श्वे च विष्णुश्च रुद्रश्चैव चतुर्भुजौ।। 15.90 ।।
देवस्य पुरतो भित्तौ कुर्यान्मेघ (33) पथोपरि।
हाहाहूहूश्च (34) गन्धर्वौ किन्नरस्तुम्बुरुस्तथा।। 15.91 ।।
(33. पयोवहान्.) (34. गरुडः)
(35) सर्वे चाप्सरसङ्घाता नृत्तगीतरतास्सदा।
अनन्तशयने रम्ये पूर्ववत्तत्र कल्पिते।। 15.92 ।।
(35. सर्वाश्चाप्सरस्सङ्घौः)
चतुर्भुजश्श्यामवर्णश्शङ्खचक्रगदाधारः।
पीताम्बरधस्सौम्यः कर्णान्तायतलोचनः।। 15.93 ।।
दक्षिणे च भुजे मौलिं प्रसारिततलाङ्गुलौ।
निधाय मौलिपट्टान्तं प्रसारितभुजेतरः।। 15.94 ।।
शयितो राजवद्धेवः किञ्चिद्द्वारनिरीक्षकः।
सर्वे चित्रेण रूपेण भित्तिस्थाः पूर्वमीरिताः।। 15.95 ।।
(36) उत्तमं सृष्टिशयनमेतदाहुर्मनीषिणः।

  • मध्यमासृष्चिशय्या*

बाहुद्वयसमोपेतश्श्यामलः कोमलाकृतिः।। 15.96 ।।
(36.उत्तमं सर्गशयनम्. इत्थं श्रीसृष्टि इति च.)
पृष्ठतस्स्कन्धपार्श्वे तु (37) प्राक्च पद्मा प्रतिष्ठिता।
ब्रह्माणं भित्तिपार्श्वे तु (38) चित्रेणैव प्रकल्पयेत्।। 15.97 ।।
(37. प्राग्वत्पद्मा प्रकीर्तता.) (38. चित्राभासेन.)
(39) सनकं च महीं चैव पूजापीठिस्य पार्श्वयोः।
अर्धचित्रेण शेषास्स्युस्सृष्टिशय्या तु मध्यमा।। 15.98 ।।
(39. सनक इत्यादि पद्यद्वयं क्वचिन्न.)

  • कनीयसिसर्गशय्या*

शिय्रं महीमधस्ताच्च भूतले पीठपार्श्वयोः।
ब्रह्माणं भित्तिपार्श्वे तु चित्राभासेन कल्पयेत्।। 15.99 ।।
भजद्वयसमोपेतः पद्मनाभश्चतुर्मुख।
प्रलयोदधिमध्यस्थश्शयिता विश्वकारणम्।। 15.100 ।।
अभासेनै व कुड्यस्था (40) सर्गशय्या कनीयसी।।
(40. स्सर्वे.)
इति श्रीपाञ्चारात्रे महोपनिषदि पाद्मसंहितायां
क्रियापादे स्थित्यासनादि भेधनिर्णयो नाम
पंचदशोऽध्यायः.


*********----------------