सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०५

विकिस्रोतः तः
← प्रपाठकः ०४ सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/
प्रपाठकः ०५
[[लेखकः :|]]
प्रपाठकः ०६ →


१६१।१ आर्षभानि सैन्धुक्षितानि वा वाध्राश्वानि वा त्रीणि (अभि त्वा वृषभा सुते)
१६१।२
१६१।३
१६२।१ कौत्से पाञ्चवाजे वा दाशवाजे वा द्वे, ऐडकौत्सम् (य इन्द्र चमसेष्वा)
१६२।२ स्वार कौत्सम्
१६३।१ सौमेधानि, पूर्वतिथानि वा पौर्वातिथानि वा त्रीणि (योगेयोगे तवस्तरं)
१६३।२
१६३।३ सोमेधम्
१६४।१ दैवातिथं मैधातिथं वा (आ त्वेता नि षीद)
१६५।१ आंगिरसं माधुछन्दसम् वा (इदं ह्यन्वोजसा)
१६५।२ गायत्री (आंगिरसं) क्रौञ्चम् वा
१६५।३ आंगिरसं घृतश्चुन्निधनं प्राजापत्यं माधुच्छन्दसं वा
१६६।१ वाम्राणि प्रैयमेधानि वा त्रीणि (महाँ इन्द्रः परश्च नु)
१६६।२
१६६।३
१६७।१ गौरीविते द्वे (आ तू न इन्द्र क्षुमन्तं)
१६७।२
१६७।३ आपालवैणवे, वेणवे वा आपाले वा आकूपारे पारववे वा द्वे
१६७।४
१६८।१ धुरोः सामनी द्वे (अभि प्र गोपतिं गिर )
१६८।२
१६८।३ महागौरीवितं गौरीवितं वा
१६९।१ वाचस्सामनी द्वे (कया नश्चित्र आ)
१६९।२
१६९।३ महावामदेव्यं वा
१७०।१ इन्द्रस्य सत्रासाहीये, अजितस्य आजिती वा द्वे (त्यमु वः सत्रासाहं)
१७०।२
१७१।१ वामदेव्यम् (सदसस्पतिमद्भुतं)
१७२।१ अश्विनोः साम (ये ते पन्था अधो दिवो)
१७३।१ गौतमस्य भद्रं (भद्रंभद्रं न आ भर)
१७४।१ अश्विनोः साम, सोम साम वा (अस्ति सोमो अयं सुतः)
इत्यैंद्राख्ये द्वितीये गाने बहुसामाख्यम् द्वितीयं तन्त्रं सम्पूर्णण्

१७५।१ त्वाष्ट्री साम (ईङ्खयन्तीरपस्युव)
१७६।१ गोधा साम (न किर्देवा मिनीमसि)
१७७।१ सवितुस्साम (दोषो आगाद्बृहद्गाय)
१७८।१ उषसस्साम (एषो उषा अपूर्व्या)
१७९।१ त्वष्टुरातिथ्ये द्वे (इन्द्रो दधीचो अस्थभिर्)
१७९।२
१८०।१ पौषम् (इन्द्रेहि मत्स्यन्धसो)
१८१।१ इन्द्रस्यमायम्, माया वा (आतू न इन्द्र वृत्रहन्)
१८२।१ इन्द्रस्य संवर्तस्य सांवर्ते वा द्वे (ओजस्तदस्य तित्विष)
१८२।२
१८३।१ आंगिरसस्य शौनःशेपम्, च्यावनं वा (अयमु ते समतसि)
१८४।१ प्रतीचीनेडं काशीतम् (वात आ वातु भेषजं)
१८५।१ सौमित्रम् (यं रक्षन्ति प्रचेतसो)
१८६।१ श्यावाश्वे द्वे (गव्यो षु णो यथा पुरा)
१८६।२
१८७।१ शैखण्डिनम् (इमास्त इन्द्र पृश्नयो)
१८८।१ वैतहव्यम् (अया धिया च गव्यया)
१८९।१ भारद्वाजम् (पावका नः सरस्वती)
१९०।१ आरुणस्य वैतहव्यस्य वा साम, सौभरं वा ( क इमं नाहुषीष्वा)
१९१।१ सौभरम् ( आ याहि सुषुमा हि त)
१९२।१ पाष्ठौहे द्वे (महि त्रीणामवोऽस्तु)
१९२।२
१९३।१ धुरासाकमश्वम् (त्वावतः पुरूवसो)
१९४।१ यामम् (उत्त्वा मन्दन्तु स्तोमाः)
१९५।१ आंगिरसां हरिश्रीनिधनम् (गिर्वणः पाहि नः सुतं)
१९६।१ वैरूपम् (सदा व इन्द्रश्चर्कृषदा)
१९७।१ आसितं सिन्धुषाम वा (आ त्वा विशन्त्विन्दवः)
१९८।१ यमस्य इन्द्रस्य वा अर्कः (इन्द्रमिद्गाथिनो बृहद्)
१९९।१ सौमित्रे द्वे (इन्द्र इषे ददातु न0
१९९।२
२००।१ इन्द्रस्याभयङ्करम् (इन्द्रो अङ्ग महद्भयम्)
२०१।१ त्वाष्ट्री साम (इमा उ त्वा सुतेसुते)
२०२।१ पौषम् (इन्द्रा नु पूषणा वयं)
२०३।१ इन्द्राण्याः साम (नकिरिन्द्र त्वदुत्तरो)
२०४।१ श्यावाश्वं तारणं वा (तरणिं वो जनानां)
२०५।१ वैरूपम् (असृग्रमिन्द्र ते गिरः)
२०६।१ सौमित्रम् कौत्सं वा (सुनीथो घा स मर्त्यो)
२०७।१ तौभम् (यद्वीळाविन्द्र यत्स्थिरे)
२०८।१ श्रौतम् (श्रुतं वो वृत्रहन्तमं)