सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०५/वाचस्सामनी(कयानश्चि)

विकिस्रोतः तः
वाचस्सामनी.
वाचस्सामनी.



 

(१६९।१) ॥ वाचस्सामनी द्वे । द्वयोर्वाक् गायत्रीन्द्रः ॥
कयानश्ची ॥ त्रआभूऽ३वात् । ऊताइस । दा । वार्द्धःसाऽ२३४खा ॥ कयाशाऽ३चीऽ३॥ ष्ठाऽ२३याऽ३ । वाऽ३४५र्तोऽ६”हाइ ॥
(दी० २ । प० ८ । मा० ४ )२३ ( जी । ३०४)


(१६९।२)
होवाइ । होवाइकयानश्ची ।। त्रआभूऽ३वाऽ३४त् ॥ होवाइ । होवाऊतीसदा ॥ वृधास्साऽ३खाऽ३४। होवाइ । होवाइकयाशचाइ । ष्ठया । वाऽ२र्त्ताऽ२३४औहोवा ।। ऊऽ२३४पा।।
 (दी० १९ । प० ११ । मा० १० )२४( त्वौ। ३०५)


(१६९।३) महावामदेव्यं वा । वामदेवो गायत्रीन्द्रः ॥
काऽ५या । नश्चाऽ३इत्राऽ३आभुवात् ।। ऊ । तीसदावृधस्स । खा । औऽ३होहाइ । कयाऽ२३शचाइ॥ ष्ठयौहोऽ३ । हिंमाऽ२ । वाऽ२र्तोऽ३५”हाइ ॥
(दी० ६ । प० १० । मा० ६ )२५(ङू । ३०६ )



[सम्पाद्यताम्]

टिप्पणी