सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०५/साम १६८

विकिस्रोतः तः
साम १६८
गौरीवितम्

अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे |
सूनुं सत्यस्य सत्पतिं || १६८ ||





१६८।१ ।। धुरोःसामनी द्वे । द्वयोर्धुरो गायत्रीन्द्रः ।।
अभीअभी ।। प्रगोऽ३पातिंगिराऽ२ । इन्द्रमर्चयाथाऽ१विदाऽ२इ ।। सूनूऽ३ꣳहोइ ।
सत्योऽ२३४हा ।। स्याऽ२साऽ२३४औहोवा ।। पतीऽ३मेऽ२३४५ ।। ( थी । ३०१)

(दी० ४ । प० ७ । मा० ४)२०


(१६८।२)
अभीअभी ।। प्रगो । पतिंगिरा । इन्द्राम् । अर्चायाऽ२३४था । ।।हिऽ३०स्थिहिऽ३म् ।
आऽ२३४ऽइविदाइ। ।। सूनुꣳसत्यस्यसा । हिऽ३स्थिहिऽ३म् । ओऽ२३४वा । पाऽ५तोऽ६”हाइ ।।
( दी० १ । प० ११ । मा० ९ ।२१( को । ३०२)



१६८।३) ।। महागौरीवितं गौरीवितं वा । गौरीवितिर्गायत्रीन्द्रः ।।

अभि । प्रगोऽ३ । पतिंगिरा ।। इन्द्रमर्चयथाविदाऽ२३इ । सूनुꣳसत्याऽ३१२३ ।
स्यसाऽ५त्पताइम्।। सूनुꣳसत्याऽ३१२३ ।। स्यसोवा । पाऽ५तोऽ६हाइ ।। ( घी । ३०३) ( दी० १ । प० ९ । मा० ४)२२


[सम्पाद्यताम्]

टिप्पणी

गौरिवीतं षोळशि साम कुर्वीत तेजस्कामो ब्रह्मवर्चसकामस्तेजो वै ब्रह्मवर्चसं गौरिवीतं तेजस्वी ब्रह्मवर्चसी भवति य एवं विद्वान्गौरिवीतं षोळशिसाम कुरुते - ऐ.ब्रा. ४.२

ऊहगाने गौरीवितं षोडशिसाम (इन्द्र जुषस्व)

गौरी उपरि पौराणिकसंदर्भाः

गौरिवीति/गौरी उपरि टिप्पणी