महाभारतम्-10-सौप्तिकपर्व-018

विकिस्रोतः तः
← सौप्तिकपर्व-017 महाभारतम्
दशमपर्व
महाभारतम्-10-सौप्तिकपर्व-018
वेदव्यासः
स्त्रीपर्व →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018

कृष्णेन युधिष्ठिरम्प्रति रुद्रस्य कोपप्रसादाक्ष्यां देवानां यज्ञनाशतत्प्रवृत्तिकथनपूर्वकं तत एवाश्वत्थामद्वारा पुत्रादिवध सम्भवकथनम्।। 1 ।।

वासुदेव उवाच॥
ततो देवयुगेऽतीते देवा वै समकल्पयन् ।
यज्ञं वेदप्रमाणेन विधिवद्यष्टुमीप्सवः ॥१॥
कल्पयामासुरव्यग्रा देशान्यज्ञोचितांस्ततः ।
भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च ॥२॥
ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः ।
नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप ॥३॥
सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः ।
तरसा भागमन्विच्छन्धनुरादौ ससर्ज ह ॥४॥
लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः ।
पञ्चभूतमयो यज्ञो नृयज्ञश्चैव पञ्चमः ॥५॥
लोकयज्ञेन यज्ञैषी कपर्दी विदधे धनुः ।
धनुः सृष्टमभूत्तस्य पञ्चकिष्कुप्रमाणतः ॥६॥
वषट्कारोऽभवज्ज्या तु धनुषस्तस्य भारत ।
यज्ञाङ्गानि च चत्वारि तस्य संहननेऽभवन् ॥७॥
ततः क्रुद्धो महादेवस्तदुपादाय कार्मुकम् ।
आजगामाथ तत्रैव यत्र देवाः समीजिरे ॥८॥
तमात्तकार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम् ।
विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे ॥९॥
न ववौ पवनश्चैव नाग्निर्जज्वाल चैधितः ।
व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम् ॥१०॥
न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः ।
तिमिरेणाकुलं सर्वमाकाशं चाभवद्वृतम् ॥११॥
अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे ।
न प्रत्यभाच्च यज्ञस्तान्वेदा बभ्रंशिरे तदा ॥१२॥
ततः स यज्ञं रौद्रेण विव्याध हृदि पत्रिणा ।
अपक्रान्तस्ततो यज्ञो मृगो भूत्वा सपावकः ॥१३॥
स तु तेनैव रूपेण दिवं प्राप्य व्यरोचत ।
अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले ॥१४॥
अपक्रान्ते ततो यज्ञे सञ्ज्ञा न प्रत्यभात्सुरान् ।
नष्टसञ्ज्ञेषु देवेषु न प्रज्ञायत किञ्चन ॥१५॥
त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा ।
पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत् ॥१६॥
प्राद्रवन्त ततो देवा यज्ञाङ्गानि च सर्वशः ।
केचित्तत्रैव घूर्णन्तो गतासव इवाभवन् ॥१७॥
स तु विद्राव्य तत्सर्वं शितिकण्ठोऽवहस्य च ।
अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः ॥१८॥
ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत् ।
अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः ॥१९॥
ततो विधनुषं देवा देवश्रेष्ठमुपागमन् ।
शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः ॥२०॥
ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये ।
स जलं पावको भूत्वा शोषयत्यनिशं प्रभो ॥२१॥
भगस्य नयने चैव बाहू च सवितुस्तथा ।
प्रादात्पूष्णश्च दशनान्पुनर्यज्ञं च पाण्डव ॥२२॥
ततः सर्वमिदं स्वस्थं बभूव पुनरेव ह ।
सर्वाणि च हवींष्यस्य देवा भागमकल्पयन् ॥२३॥
तस्मिन्क्रुद्धेऽभवत्सर्वमस्वस्थं भुवनं विभो ।
प्रसन्ने च पुनः स्वस्थं स प्रसन्नोऽस्य वीर्यवान् ॥२४॥
ततस्ते निहताः सर्वे तव पुत्रा महारथाः ।
अन्ये च बहवः शूराः पाञ्चालाश्च सहानुगाः ॥२५॥
न तन्मनसि कर्तव्यं न हि तद्द्रौणिना कृतम् ।
महादेवप्रसादः स कुरु कार्यमनन्तरम् ॥२६॥  

कश्रीभगवानुवाच। 10-18-1x
ततो देवयुगेऽतीते देवा वै समकल्पयन्।
यज्ञवेदप्रमाणेन विधिवद्यष्टुमीप्सवः।।
10-18-1a
10-18-1b
कल्पयामासुरथ ते साधनानि हवींषि च।
भागार्हा देवताश्चैव यज्ञियं द्रव्यमेव च।।
10-18-2a
10-18-2b
ता वै रुद्रमजानन्त्यो याथातथ्येन देवताः।
नाकल्पयन्त देवस्य स्थाणोर्भागं नराधिप।।
10-18-3a
10-18-3b
सोऽकल्प्यमाने भागे तु कृत्तिवासा मखेऽमरैः।
तपसा यज्ञमन्विच्छन्धनुरादौ ससर्ज ह।।
10-18-4a
10-18-4b
लोकयज्ञः क्रियायज्ञो गृहयज्ञः सनातनः।
पञ्चभूतनृयज्ञश्च जज्ञे सर्वमिदं जगत्।।
10-18-5a
10-18-5b
लोकयज्ञैर्नृयज्ञैश्च कपर्दी विदधे धनुः।
धनुः सृष्टमभूत्तस्य षष्टिकिष्कुप्रमाणतः।।
10-18-6a
10-18-6b
वषट्‌कारोऽभवज्ज्या तु धनुषस्तस्य भारत।
यज्ञाङ्गानि च चत्वारि तस्य सन्नहनेऽभवन्।।
10-18-7a
10-18-7b
ततः क्रुद्धो महादेवस्दुपादाय कार्मुकम्।
आजगामाथ तत्रैव यत्र देवाः समीजिरे।।
10-18-8a
10-18-8b
तमात्कार्मुकं दृष्ट्वा ब्रह्मचारिणमव्ययम्।
विव्यथे पृथिवी देवी पर्वताश्च चकम्पिरे।।
10-18-9a
10-18-9b
न ववौ पवनश्चैव नाग्निर्जज्वाल वैधितः।
व्यभ्रमच्चापि संविग्नं दिवि नक्षत्रमण्डलम्।।
10-18-10a
10-18-10b
न बभौ भास्करश्चापि सोमः श्रीमुक्तमण्डलः।
तिमिरेणाकुलं सर्वमाकाशं चाभवृद्वृतम्।।
10-18-11a
10-18-11b
अभिभूतास्ततो देवा विषयान्न प्रजज्ञिरे।
न प्रत्यभाच्च यज्ञः स देवतास्त्रेसिरे तथा।।
10-18-12a
10-18-12b
ततः स यज्ञं विव्याध रौद्रेण हृदि पत्रिणा।
अपक्रान्स्ततो यज्ञो मृगो भूत्वा सपावकः।।
10-18-13a
10-18-13b
स तु तेनैव रूपेण दिविस्थो वै व्यराजत।
अन्वीयमानो रुद्रेण युधिष्ठिर नभस्तले।।
10-18-14a
10-18-14b
अपक्रान्ते ततो यज्ञे संज्ञा न प्रत्यभात्सुरान्।
नष्टसंज्ञेषु देवेषु न प्राज्ञायत किञ्चन।।
10-18-15a
10-18-15b
त्र्यम्बकः सवितुर्बाहू भगस्य नयने तथा।
पूष्णश्च दशनान्क्रुद्धो धनुष्कोट्या व्यशातयत्।।
10-18-16a
10-18-16b
प्राद्रवन् ततो देवा यज्ञाङ्गानि च सर्वशः।
केचित्तत्रैव घूर्णन्तो गतासव इवाभवन्।।
10-18-17a
10-18-17b
स तु विद्राव्य तत्सर्वं शितिकम्ठोऽवहस्य च।
अवष्टभ्य धनुष्कोटिं रुरोध विबुधांस्ततः।।
10-18-18a
10-18-18b
ततो वागमरैरुक्ता ज्यां तस्य धनुषोऽच्छिनत्‌।
अथ तत्सहसा राजंश्छिन्नज्यं विस्फुरद्धनुः।।
10-18-19a
10-18-19b
ततो विधनुषं देवा देवश्रेष्ठमुपागमन्।
शरणं सह यज्ञेन प्रसादं चाकरोत्प्रभुः।।
10-18-20a
10-18-20b
ततः प्रसन्नो भगवान्प्रास्यत्कोपं जलाशये।
स जलं पावको भूत्वा शोषयत्यनिशं प्रभो।।
10-18-21a
10-18-21b
भगस्य नयने चैव बाहू च सवितुस्तथा।
प्रादात्पूष्णश्च दशनान्पुनर्यज्ञांश्च पाण्डव।।
10-18-22a
10-18-22b
ततः सुस्थमिदं सर्वं बभूव पुनरेव हि।
सर्वाणि च हवींष्यस्य देवा भागमकल्पयन्।।
10-18-23a
10-18-23b
तस्मिन्क्रुद्धेऽभवत्सर्वमसुस्थं भुवनं प्रभो।
प्रसन्ने च पुनः सुस्थं जगद्भवति भारत।।
10-18-24a
10-18-24b
ततस्ते निहताः सर्वे तव पुत्रा महारथाः।
अन्ये च बहवः शूराः पाञ्चालस्य पदानुगाः।।
10-18-25a
10-18-25b
न तन्मनसि कर्व्यं न च तद्द्रौणिना कृतम्।
महादेवप्रसादः स कुरुकार्यमनन्तरम्।।
10-18-26a
10-18-26b
।। इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां
वैयासिक्यां सौप्तिकपर्वणि ऐषीकपर्वणि अष्टादशोऽध्यायः।। 18 ।।
समाप्तं ऐषीकपर्व।। 2 ।।
सौप्तिकपर्व च समाप्तम्।। 10 ।।
तस्यायमाद्यः श्लोकः। 10-18-1b
जनमेजय उवाच। 10-18-1x
हते दुर्योधने चैव हते सैन्ये च सर्वशः।
धृतराष्ट्रो महाराज श्रुत्वा किमकरोन्मुने।।
10-18-1c
10-18-1d

[सम्पाद्यताम्]

10-18-5 लोकयज्ञो लोकेषणा सर्वो मां साधुमेव जानात्विति वासनारूपः। क्रियायज्ञः गर्भाधानादिसंस्काररूपः। गृहयज्ञः पत्नीसाध्याग्निहोत्रादिः। पञ्चभूतनृयज्ञः पञ्चभूतानां गुणैः शब्दादिभिर्या नृणां प्रीतिस्तद्रूपः। विषयजं सुखमित्यर्थः। एतैरेव चतुर्भिर्यज्ञैः सर्वं जगत्सृष्टम्।। 10-18-6 तत्र मध्यमयोः शास्त्रोक्तयोर्यज्ञयोर्नाशार्थं प्रथमचरमयज्ञाभ्यामीश्वरो धनुः कृतवान् किष्कुर्हस्तः।। 10-18-18 अष्टादशोऽध्यायः।।

सौप्तिकपर्व-017 पुटाग्रे अल्लिखितम्। स्त्रीपर्व