महाभारतम्-10-सौप्तिकपर्व-003

विकिस्रोतः तः
← सौप्तिकपर्व-002 महाभारतम्
दशमपर्व
महाभारतम्-10-सौप्तिकपर्व-003
वेदव्यासः
सौप्तिकपर्व-004 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018

द्रौणिना कृपवचनमनादृत्य कृपकृतवर्मणोः पुरतः निशि प्रसुप्तपाण्डुपाञ्चालहननप्रतिज्ञानम्।। 1 ।।

सञ्जय उवाच। 10-3-1x
कृपस्य वचनं श्रुत्वा धर्मार्थसहितं शुभम्।
अश्वत्थामा महाराज दुःखशोकसमन्वितः।।
10-3-1a
10-3-1b
दह्यमानस्तु शोकेन प्रदीप्तेनाग्निना यथा।
क्रूरं मनस्ततः कृत्वा तावभौ प्रत्यभाषत।।
10-3-2a
10-3-2b
पुरुषेपुरुषे बुद्धिर्याया भवति शोभना।
तुष्यन्ति च पृथक्सर्वे प्रज्ञया ते स्वयास्वया।।
10-3-3a
10-3-3b
सर्वो हि मन्यते लोक आत्मानं बुद्धिमत्तरम्।
सर्वस्यात्मा बहुमतः सर्वोत्मानं प्रशंसति।।
10-3-4a
10-3-4b
सर्वस्य हि स्वका प्रज्ञा साधुवादे प्रतिष्ठिता।
परबुद्धिं च निन्दन्ति स्वां प्रशंसन्ति चासकृत्।।
10-3-5a
10-3-5b
कारणान्तरयोगेन येषां संवदते मतिः।
तेऽन्योन्येन च तुष्यन्ति बहुमन्यन्ति चासकृत्।।
10-3-6a
10-3-6b
तस्यैव तु मनुष्यस्य सासा बुद्धिस्तदातदा।
कालयोगे विपर्यासं प्राप्यान्योन्यं विपद्यते।।
10-3-7a
10-3-7b
अनित्यत्वात्तु चित्तानां मनुष्याणां विशेषतः।
चित्तवैक्लब्यमासाद्य सासा बुद्धिः प्रजायते।।
10-3-8a
10-3-8b
यथा हि वैद्यः कुशलो ज्ञात्वा व्याधिं यथाविधि।
भैषज्यं कुरुते योगात्प्रशमार्थमिति प्रभो।।
10-3-9a
10-3-9b
एवं कार्यस्य योगात्प्रशमार्थमिति प्रभो।।
प्रज्ञया च स्वया युक्त्या तां च गृह्णन्ति वै बुधाः।।
10-3-10a
10-3-10b
अन्यया यौवने बाल्ये बुद्ध्या भवति मोहितः।
मध्येऽन्यया जरायां तु सोन्यां रोचयते मतिम्।।
10-3-11a
10-3-11b
व्यसन वा महाघोरं समृद्धिं चापि तादृशीम्।
अवाप्य पुरुषो भोज कुरुते बुद्धिवैकृतम्।।
10-3-12a
10-3-12b
एकस्मिन्नेव पुरुषे सासा बुद्धिस्तदातदा।
भवत्यनित्या प्रज्ञा हि सा तस्यैव न रोचते।।
10-3-13a
10-3-13b
निश्चित्य तु यथाप्रज्ञं यां मतिं साधु पश्यति।
तया प्रकुरुते भावं सा तस्योद्योगकारिका।।
10-3-14a
10-3-14b
सर्वो हि पुरुषो भोज साध्वेतदिति निश्चितः।
कर्तुमारभते प्रीतिं मरणादिषु कर्मसु।।
10-3-15a
10-3-15b
सर्वे हि युक्तां विज्ञाय प्रज्ञां वापि स्वकां नराः।
चेष्टन्ते विविधां चेष्टां हितमित्येव जानते।।
10-3-16a
10-3-16b
उपजाता व्यसनजा येयमद्य मतिर्मम।
युवयोस्तां प्रवक्ष्यामि सर्वेषां शोकनाशिनीम्।।
10-3-17a
10-3-17b
प्रजापतिः प्रजाः सृष्ट्वा कर्म तासु विधाय च।
वर्णेवर्णे समाधत्त ह्येकैकं गुणवत्तरम्।।
10-3-18a
10-3-18b
ब्राह्मणे वेदमग्र्यं तु क्षत्रिये तेज उत्तमम्।
दाक्ष्यं वैश्ये च शूद्रे च सर्ववर्णानुकूलताम्।।
10-3-19a
10-3-19b
अदान्तो ब्राह्मणोऽसाधुर्निस्तेजाः क्षत्रियो मृतः।
अदक्षो निन्द्यते वैश्यः शूद्रश्च प्रतिकूलवान्।।
10-3-20a
10-3-20b
सोऽस्मि जातः कुले श्रेष्ठे ब्राह्मणैरभिपूजिते।
मन्दभाग्यतयाऽस्म्येतं क्षत्रधर्ममनुष्ठितः।।
10-3-21a
10-3-21b
क्षत्रधर्मं विदित्वाऽहं यदि ब्राह्मण्यमाश्रितः।
प्रकरिष्ये महत्कर्म न मे तत्साधुसम्मतम्।।
10-3-22a
10-3-22b
धारयित्वा धनुर्दिव्यं दिव्यान्यस्त्राणि चाहवे।
पितरं निहतं दृष्ट्वा किन्नु वक्ष्यामि संसदि।।
10-3-23a
10-3-23b
सोऽहमद्य यथाकामं क्षत्रधर्ममवाप्य च।
गन्ताऽस्मि पदवीं राज्ञः पितुश्चापि महात्मनः।।
10-3-24a
10-3-24b
अद्य स्वप्स्यन्ति पाञ्चाला विश्वस्ता जितकाशिनः।
विमुक्तयुग्यकवचा हर्षेण च समन्विताः।
वयं जिता मताश्चैषां श्रान्ता व्यायामकर्शिताः।।
10-3-25a
10-3-25b
10-3-25c
तेषां निशि प्रसुप्तानां सुस्थानां शिबिरे स्वके।
अवस्कन्दं करिष्यामि शिबिरस्याद्य दुष्करम्।।
10-3-26a
10-3-26b
तानवस्कन्द्य शिबिरे प्रेतभूतानचेतसः।
सूदयिष्यामि विक्रम्य मघवानिव दानवान्।।
10-3-27a
10-3-27b
अद्य तान्सहितान्सर्वान्धृष्टद्युम्नपुरोगमान्।
सूदयिष्यामि विक्रम्य कक्षं दीप्त इवानलः।।
10-3-28a
10-3-28b
निहत्य चैव पाञ्चालाञ्शान्तिं लब्धाऽस्मि सत्तम।। 10-3-29a
पाञ्चालेषु चरिष्यामि सूदयन्नद्य संयुगे।
पिनाकपाणिः सङ्क्रुद्धः स्वयं रुद्रः पशुष्विव।।
10-3-30a
10-3-30b
अद्याहं सर्वपाञ्चालान्निकृत्या च निकृष्य च।
अर्दयिष्यामि संहृष्टो रणे पाण्डुसुतांस्तथा।
`सूदयिष्यामि सङ्क्रुद्धः पशूनिव पिनाकधृत्'।।
10-3-31a
10-3-31b
10-3-31c
अद्याहं सर्वपाञ्चालैः कृत्वा भूमिं शरीरिणीम्।
प्रहृत्यैकेन शस्त्रेण भविष्याम्यनृणः पितुः।।
10-3-32a
10-3-32b
दुर्योधनस्य कर्णस्य भीष्मसैन्धवयोरपि।
गमिष्यामि निशावेलां पदवीमद्य दुर्गमाम्।।
10-3-33a
10-3-33b
अद्य पाञ्चालराजस्य धृष्टद्युम्नस्य वै निशि।
विरात्रे प्रमथिष्यामि पशोरिव शिरो बलात्।।
10-3-34a
10-3-34b
अद्य पाञ्चालपाण्डूनां शयितानां शिरो निशि।
खङ्गेन निशितेनाजौ प्रमथिष्यामि गौतम।।
10-3-35a
10-3-35b
अद्य पाञ्चालसेनां तां निहत्य निशि सौप्तिके।
कृतकृत्यः सुखी चैव भविष्यामि महामते।।
10-3-36a
10-3-36b
।। इति श्रीमन्महाभारते
सौप्तिकपर्वणि तृतीयोऽध्यायः।। 3 ।।

[सम्पाद्यताम्]

10-3-4 सर्वोत्मानमित्यत्र सर्व आत्मानमिति च्छेदः। सन्धिरार्षः।। 10-3-6 योगे येषां समा गतिरिति झ.पाठः। तत्र योगे समुदाये इत्यर्थः।। 10-3-10 तां च निन्दन्ति मानवा इति झ.पाठः।। 10-3-12 हे भोज हे कृतवर्मन्। एकमेव सम्बोधयन् कृपस्य वचसि अनादरं सूचयति।। 10-3-13 भवत्यकृतवुद्धित्वादिति झ.पाठः। तत्र अकृतधर्मत्वात् अवसरानुरोधात्। इदानीं मम शान्तिबुद्धिर्न रोचते इत्यर्थः।। 10-3-20 क्षत्रियोऽधम इति झ.पाठः।। 10-3-22 विदित्वा आश्रित्य।। 10-3-24 गन्तास्मि गमिष्यामि। पदवीं आनृण्यम्।। 10-3-33 गमयिष्यामि पाञ्चालान्पदवीमद्य दुर्गमामिति झ.पाठः।। 10-3-3 तृतीयोऽध्यायः।।

सौप्तिकपर्व-002 पुटाग्रे अल्लिखितम्। सौप्तिकपर्व-004