स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्/विषयानुक्रमणिका

विकिस्रोतः तः

अथ वैष्णवखण्डे पञ्चमं मार्गशीर्षमाहात्म्यम् ।। ( २-५) ।।

सूतशौनकसंवादप्रसङ्गेन भगवता ब्रह्मदेवं प्रति मार्गशीर्षमाहात्म्यश्रवणेन सर्वमनोरथफलप्राप्तिवर्णनम्, गोपीभिः कृतस्य मार्गशीर्षे प्रातःस्नानस्य वर्णनम, प्रातःस्नानपुण्येन गोपीनां कृष्णप्राप्तिः. ... ...... १९३

प्रातःस्नानशौचमुखमार्जनादिसमंत्रकयथाविधिविधानवर्णनपूर्वकं स्नानोत्तरं त्रिपुंड्रधारणमाहात्म्यवर्णनम् ... .... १९३

द्वारवतीसमुद्भवमृत्तिकातुलसीमूलमृत्तिकादिकृतत्रिपुंड्रधारणविधिः, गोपीचन्दनमुद्राधारणविधिवर्णनम्, स्वशरीरे भगवदवतारचिह्नधारणफलम्, भगवदायुधचिह्नितदेहस्य पुण्यफलप्राप्तिकथनम, भगवदष्टाक्षरनाम्ना मुद्रितशरीरस्य सर्वकर्माधिकारवर्णनम् .. .. ..... १९४ १

तप्तचक्राङ्कितमुद्राधारणस्य पद्माक्षतुलसीमालाधारणस्य च फलवर्णनम्, धात्रीफलमालाधारणमाहात्म्यम्, ुलसीकाष्ठधारणमाहात्म्यम्,भगवन्मूर्तिस्थापनध्यानपूजनप्रकारवर्णनम्, शंखपूजनादिसमंत्रकक्रमवर्णनम् ... .... १९५ २

पञ्चामृतस्नानफलमाहात्म्यम, शंखोदकस्नानफलमाहात्म्यम्, शंखपूजनफलकथनम. ...... ... १९६ २

घंटानादमाहात्म्यवर्णनम्, भगवन्मूर्तिपूजनफलम्, तुलसीकाष्ठचंदनार्पणफलकथनम. १९७ १

भगवदर्पितजातिपुष्पफलमाहात्म्यवर्णनम, भगवत्प्रियपुष्पाणां वर्णनम्, सर्वपुष्पाणां मध्ये जातिपुष्पश्रैष्ठ्यमाहात्म्यम, विष्णुकंठे जातिसहस्रपुष्पांकितमालास्थापनफल- माहात्म्यवर्णनम. ... ... .. १९८ १

तुलसीमाहात्म्यवर्णनम्, तुलसीपत्रदानेन सर्ववस्तुदानफलप्राप्तिः, तुलसीकृतभगवत्पूजाफलवर्णनम, धूपदीपदानफलमाहात्म्यम्, सहस्रवर्तियुक्तदीपमाहात्म्यम्- १९८ २

नैवेद्यपात्रान्नव्यञ्जनादियथाशास्त्रविधिविधानकथनम्..... .. १९९ २

१० नैवेद्योत्तरभगवदर्चाविधिमाहात्म्यकथनम्, प्रदक्षिणादिफलकथनम्, विष्णुसहस्रनामपठनफलम्, भगवतो दामोदरेतिनामप्राप्तिकारणकथनम्, तीर्थप्रसादसेवनमाहात्म्यम्, पूजाविधिसमापनं तदुद्यापनं तत्फलकथनं च.. २०० २

११ वीरबाहुराजकथासंदर्शनपूर्वकमेकादशीमाहात्म्यम्, भरद्वाजेन वीरबाहुनृपस्यातिथ्यकरणम्, भरद्वाजेन वीरबाहोः प्राग्जन्मवृत्तान्तकथने प्राग्जन्मनि शूद्रेण ब्राह्मणसत्कारजन्यात्पुण्यादिह जन्मनि राज्यप्राप्तिवृत्तान्तवर्णनम...... २०१ १

१२ वीरबाहुना प्राग्जन्मन्यात्मनः शूद्रत्वप्राप्तिकारणं पृष्टेन देवशर्मणा द्विजेन प्राग्ब्राह्मणत्वं गतेनापि दशमीयुतद्वादशीस्वीकरणदोषेण तस्य शूद्रत्वप्राप्तिवृत्तान्तकथनपूर्वकं दशमीयुतद्वादशीनिषेधकथनग, प्राग्जन्मनि विप्रातिथ्यादिसुकर्मणा शूद्रत्वेऽपि तस्य सन्मतिर्जाताऽतोऽवश्यमेवातिथिसत्कारः कार्य इत्यादिवर्णनं च, राज्ञे भरद्वाजेनैकादशीव्रतोद्यापनविधिक्रमवर्णनम, अखण्डैकादशीव्रतकथनम.. २०३ १

१३ द्वादशीजागरमाहात्म्यम्, जागरे दानादिविधिक्रमवर्णनम, द्वादशीसम्भवपुत्रस्याधिकारवर्णनम्-....... २०४ ४

१४ द्वादश्यां मत्स्योत्सवमाहात्म्यवर्णनपूर्वकस्नानदानपूजादिविधिविधानकथनम्, मत्स्योत्सवे मन्त्रजपविधानम्, स्नानसमये नदीप्रार्थनामन्त्रकथनम्, भगवते फलपुष्पाद्यर्पणफलकथनम्, मत्स्यरूपस्वर्णमूर्तिदानमाहात्म्यवर्णनम्. ... २०५ २

१५ मार्गशीर्षे दम्पतिपूजनप्रकारकथनम्, गोभूमिस्वर्णवस्त्रशय्यालंकारसद्मदानमाहात्म्यम् ,भगवत्पूजासमये फलपुष्पदानमाहात्म्यम्, मार्गशीर्षं दानादिभिर्ब्राह्मणसंतोपकरणमाहात्म्यम्, मार्गशीर्षे भगवन्नामस्मरणमाहात्म्यम्

१६ भगवद्ध्यानं तन्माहात्म्यं च, भगवत्स्तोत्रोपदेशाधिकारवर्णनम्, गुरुशिष्यलक्षणम्, भागवतमाहात्म्यवर्णनम्, भागवतफलश्रुतिः, भागवतग्रन्थार्चनपूर्वकपठनफलवर्णनम् २०७

१७ मथुरामाहात्म्यवर्णनम् २०१

इति वैष्णवखण्डे पञ्चमं मार्गशीर्षमासमाहात्म्यम् ।। ( २-५) ।।