स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्/अध्यायः १६

विकिस्रोतः तः
← अध्यायः १५ स्कन्दपुराणम् - स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्
अध्यायः १६
[[लेखकः :|]]
अध्यायः १७ →

।।श्रीभगवानुवाच।। ।।
शृणु ध्यानं चतुर्वक्त्र वक्ष्यामि प्रीतमानसः ।।
श्रुतेनैव च सौभाग्यं लभते मानवो भुवि ।।१।।
अथ श्रीमदुद्यानसंवीतहैमस्थलोद्भासिरत्नस्फुरन्मंडपांतः ।।
लसत्कल्पवृक्षोदितोद्दीप्तरत्नस्थलाधिष्ठितांभोजपीठाऽधिरूढम् ।। २ ।।
महानीलनीलाभमत्यंतबालं गुडस्निग्धवक्त्रांतविस्रस्तकेशम् ।।
अलिव्रातपर्याकुलोत्फुल्लपद्मप्रमुग्धाननं श्रीमदिंदीवराक्षम् ।। ३ ।।
चलत्कुंडलोल्लासितोत्फुल्लगल्लं सुघोणं सुशोणाधरं सुस्मितास्यम् ।।
अनेकोल्लसत्कंठभूषालसंतं वहंतं नखं पौंडरीकं सुनेत्रम् ।। ४ ।।
समुद्धूसरोरःस्थलं धेनुधूल्या सुपुष्टांगमष्टापदाकल्पदीप्तम् ।।
कटीरस्थले चारुजंघोरुयुग्मे पिनद्धं क्वणत्किंकिणीजालदाम्ना ।। ५ ।।
हसंतं लसद्बंधुजीवप्रसूनप्रभापाणिपादांबुजोदारकांत्या ।।
करे दक्षिणे पायसं वामहस्ते दधानं नवं शुद्धहैयंगवीनम् ।। ६ ।।
महीभारभूताऽमरारातियूथाऽनलं पूतनादीन्निहंतुं प्रवृत्तम् ।।
प्रभुं गोपिकागोपवृंदेन वीतं सुरेन्द्रादिभिर्वंदितं देवदेवम् ।। ७ ।।
प्रगे पूजयित्वा त्वनुस्मृत्य कृष्णं भुजंगेंद्रवज्रादिभिर्भक्तिनम्रः ।।
सितांभोजहैयंगवीनैश्च दध्ना विमिश्रेण दुग्धेन संप्रीणयेत्तम् ।। ८ ।।
इति प्रातरेवाऽर्चयेदत्युतं यो नरः प्रत्यहं शश्वदास्तिक्ययुक्तः ।।
लभेत्सोऽचिरेणैव लक्ष्मीं समग्रामिह प्रेत्य शुद्धं परं धाम भूयात् ।। ९ ।।
मन्त्रश्चोक्तः पुरा पुत्र आदौ लोकमनोहरः ।।
श्रीमद्दामोदराख्यो हि शृणु तस्याधिकारिणः ।। 2.5.16.१० ।।
अयोग्याय न दातव्यो मंत्रराजस्त्वया सुत ।।
यत्नेन गोपनीयं च रहस्यं शीघ्रसिद्धिदम् ।। ११ ।।
अलसं मलिनं क्लिष्टं दंभमोहसमन्वितम् ।।
दरिद्रं रोगिणं क्रुद्धं रागिणं भोगलालसम् ।। १२ ।।
असूयामत्सरग्रस्तं शठं परुषवादिनम् ।।
अन्यायेनाऽर्जितधनं परदाररतं सदा ।। १३ ।।
विदुषां वैरिणं नित्यमज्ञं पंडितमानिनम् ।।
भ्रष्टव्रतं क्लिष्टवृत्तिं पिशुनं दुष्टमानसम् ।। १४ ।।
बह्वाशिनं क्रूरचेष्टमग्रगण्यं दुरात्मनाम् ।।
कृपणं पापिनं रौद्रमाश्रितानां भयंकरम् ।। १५ ।।
एवमादिगुणैर्युक्तं शिष्यं नैव परिग्रहेत् ।।
गृह्णीयाद्यदि तद्दोषः प्रायो गुरुमुपस्पृशेत् ।। १६ ।।
अमात्यदोषो राजानं जायादोषः पतिं यथा ।।
तथा शिष्यकृतो दोषो गुरुं प्राप्नोत्यसंशयम् ।। १७ ।।
तस्माच्छिष्यं गुरुर्नित्यं परीक्ष्यैव परिग्रहेत् ।।
कायेन मनसा वाचा गुरुशुश्रूषणे रतम् ।। १८ ।।
अस्तेयवृत्तिमास्तिक्ययुक्तं मोक्षकृतोद्यमम् ।।
ब्रह्मचर्यरतं नित्यं दृढव्रतमकल्मषम् ।। १९ ।।
प्रसन्नहृदयं शुद्धमशठं विमलाशयम् ।।
परोपकारनिरतं स्वार्थे च विगतस्पृहम् ।। 2.5.16.२० ।।
स्वचित्तवित्तदेहैस्तु परितोषकरं गुरोः ।।
आश्रितानां तथा पुत्र परितोषकरं शुचिम् ।। २१ ।।
ईदृग्विधाय शिष्याय मंत्रं दद्याच्च नान्यथा ।।
यद्यन्यथा वदेत्तस्मिन्देवताशाप आपतेत् ।। २२ ।।
शृणु पुत्र प्रवक्ष्यामि गुरोरपि च लक्षणम् ।।
एभिस्तु लक्षणैर्युक्तो गुरुरेव भवेन्नृणाम् ।। २३ ।।
समचेताः प्रशांतात्मा विमन्युश्च सुहृन्नृणाम् ।।
साधुर्महान्समो लोके स गुरुः परिकीर्तितः ।। २४ ।।
मम व्रतधरो नित्यं वैष्णवानां सुसंमतः ।।
मदाश्रयकथासक्तो ममोत्सवरतः सदा ।। २५ ।।
कृपासिन्धुः सुपूर्णार्थः सर्वसत्त्वोपकारकः ।।
निःस्पृहः सर्वतः सिद्धः सर्वविद्याविशारदः ।। २६ ।।
सर्वसंशयसंछेत्ताऽनलसो गुरुरादृतः ।।
ब्राह्मणः सर्वकालज्ञः कुर्यात्सर्वेष्वनुग्रहम् ।। २७ ।।
पूर्वोक्तलक्षणैर्युक्तः शिष्य ईदृग्विधाद्गुरोः ।।
गृह्णीयात्पुत्र तन्मंत्रं मार्गशीर्षे मदायने ।। २८ ।।
वैष्णवानां व्रतानां च कुर्यात्स्वीकरणं बुधः ।।
मत्प्रियं शृणुयाच्छश्वच्छ्रीमद्भागवतं परम् ।।२९।।
श्रीमद्भागवतंनाम पुराणं लोकविश्रुतम् ।।
शृणुयाच्छ्रद्धया युक्तो मम सन्तोषकारणम् ।। 2.5.16.३० ।।
नित्यं भागवतं यस्तु पुराणं पठते नरः ।।
प्रत्यक्षरं भवेत्तस्य कपिलादानजं फलम् ।। ३१ ।।
श्लोकार्धं श्लोकपादं वा नित्यं भागवतोद्भवम् ।।
पठते शृणुयाद्यस्तु गोसहस्रफलं लभेत् ।। ३२ ।।
यः पठेत्प्रयतो नित्यं श्लोकं भागवतं सुत ।।
अष्टादशपुराणानां फलमाप्नोति मानवः ।। ३३ ।।
नित्यं मम कथा यत्र तत्र तिष्ठन्ति वैष्णवाः ।।
कलिबाह्या नरास्ते वै येऽर्चयन्ति सदा मम ।। ३४ ।।
वैष्णवानां तु शास्त्राणि येऽर्चयन्ति गृहे नराः ।।
सर्वपापविनिर्मुक्ता भवंति सुरवन्दिताः ।। ३५ ।।
येऽर्चयन्ति गृहे नित्यं शास्त्रं भागवतं कलौ ।।
आस्फोटयंति वल्गन्ति तेषां प्रीतो भवाम्यहम् ।। ३६ ।।
यावद्दिनानि हे पुत्र शास्त्रं भागवतं गृहे ।।
तावत्पिबंति पितरः क्षीरं सर्पिर्मधूदकम् ।। ३७ ।।
यच्छंति वैष्णवे भक्त्या शास्त्रं भागवतं हि ये ।।
कल्पकोटिसहस्राणि मम लोके वसंति ते ।। ३८ ।।
येऽर्चयन्ति सदा गेहे शास्त्रं भागवतं नराः ।।
प्रीणितास्तैश्च विबुधा यावदाऽऽभूतसंप्लवम् ।। ३९ ।।
श्लोकार्धं श्लोकपादं वा वरं भागवतं गृहे ।।
शतशोऽथ सहस्रैश्च किमन्यैः शास्त्रसंग्रहैः ।। 2.5.16.४० ।।
न यस्य तिष्ठते शास्त्रं गृहे भागवतं कलौ ।।
न तस्य पुनरावृत्तिर्याम्यपाशात्कदाचन ।।४१ ।।
कथं स वैष्णवो ज्ञेयः शास्त्रं भागवतं कलौ ।।
गृहे न तिष्ठते यस्य श्वपचादधिको हि सः ।। ४२ ।।
सर्वस्वेनाऽपि लोकेश कर्तव्यः शास्त्रसंग्रहः ।।
वैष्णवस्तु सदा भक्त्या तुष्ट्यर्थं मम पुत्रक ।। ४३ ।।
यत्र यत्र भवेत्पुण्यं शास्त्रं भागवतं कलौ ।।
तत्र तत्र सदैवाऽहं भवामि त्रिदशैः सह ।। ४४ ।।
तत्र सर्वाणि तीर्थानि नदीनदसरांसि च ।।
यज्ञाः सप्तपुरी नित्यं पुण्याः सर्वे शिलोच्चयाः ।। ४५ ।।
श्रोतव्यं मम शास्त्रं हि यशोधर्मजयार्थिना ।।
पापक्षयार्थं लोकेश मोक्षार्थं धर्मबुद्धिना ।। ४६ ।।
श्रीमद्भागवतं पुण्यमायुरारोग्यपुष्टिदम् ।।
पठनाच्छ्रवणाद्वाऽपि सर्वपापैः प्रमुच्यते ।। ४७ ।।
न शृण्वंति न हृष्यंति श्रीमद्भागवतं परम् ।।
सत्यंसत्यं हि लोकेश तेषां स्वामी सदा यमः ।। ४८ ।।
न गच्छति यदा मर्त्यः श्रोतुं भागवतं सुत ।।
एकादश्यां विशेषेण नाऽस्ति पापरतस्ततः ।। ४९ ।।
श्लोकं भागवतं चाऽपि श्लोकार्धं पादमेव वा ।।
लिखितं तिष्ठते यस्य गृहे तस्य वसाम्यहम् ।। 2.5.16.५० ।।
सर्वाऽऽश्रमाऽभिगमनं सर्वतीर्थाऽवगाहनम् ।।
न तथा पावनं नॄणां श्रीमद्भागवतं यथा ।। ५१ ।।
यत्र यत्र चतुर्वक्त्र श्रीमद्भागवतं भवेत् ।।
गच्छामि तत्रतत्राऽहं गौर्यथा सुतवत्सला ।। ५२ ।।
मत्कथावाचकं नित्यं मत्कथाश्रवणे रतम् ।।
मत्कथाप्रीतमनसं नाऽहं त्यक्ष्यामि तं नरम् ।। ५३ ।।
श्रीमद्भागवतं पुण्यं दृष्ट्वा नोत्तिष्ठते हि यः ।।
सांवत्सरं तस्य पुण्यं विलयं याति पुत्रक ।। ५४ ।।
श्रीमद्भागवतं दृष्ट्वा प्रत्युत्थानाभिवादनैः ।।
सन्मानयेत तं दृष्ट्वा भवेत्प्रीतिर्ममाऽतुला ।। ५५ ।।
दृष्ट्वा भागवतं दूरात्प्रक्रमेत्संमुखं हि यः ।।
पदेपदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयम् ।। ५६ ।।
उत्थाय प्रणमेद्यो वै श्रीमद्भागवतं नरः ।।
धनं पुत्रांस्तथा दारान्भक्तिं च प्रददाम्यहम् ।। ५७ ।।
महाराजोपचारैस्तु श्रीमद्भागवतं सुत ।।
शृण्वंति ये नरा भक्त्या तेषां वश्यो भवाम्यहम्।। ५८ ।।
ममोत्सवेषु सर्वेपु श्रीमद्भागवतं परम् ।।
शृण्वंति ये नरा भक्त्या मम प्रीत्यै च सुव्रत ।। ५९ ।।
वस्त्रालंकरणैः पुष्पैर्धूपदीपोपहारकैः ।।
वशीकृतो ह्यहं तैश्च सत्स्त्रिया सत्पतिर्यथा ।। 2.5.16.६० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमासमाहात्म्ये भागवतश्रैष्ठ्यमाहात्म्यवर्णनंनाम पोडशोऽध्यायः ।। १६ ।।