स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्/अध्यायः ०७

विकिस्रोतः तः
← अध्यायः ०६ स्कन्दपुराणम् - स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/मार्गशीर्षमासमाहात्म्यम्
अध्यायः ७
[[लेखकः :|]]
अध्यायः ०८ →

।। ब्रह्मोवाच ।। ।।
माहात्म्यं वद देवेश पुष्पजातिसमुद्भवम् ।।
येनयेन च पुष्पेण यत्फलं लभते नरः ।। १ ।।
।। श्रीभगवानुवाच ।। ।।
शृणु पुत्र प्रवक्ष्यामि माहात्म्यं पुष्पसंभवम्।।
येन पुष्पेण मे प्रीतिर्भवेत्सम्यङ्न संशयः ।। २ ।।
मल्लिका मालती चैव यूथिका चातिमुक्तका ।।
पाटला करवीरं च जयन्ती विजया तथा ।। ३ ।।
कुब्जकस्तबकश्चैव कर्णिकारं कुरंटकः ।।
चंपकश्चातकः कुन्दो बाणः कर्चूरमल्लिका ।। ४ ।।
अशोकस्तिलकश्चैव तथैवाऽपरयूथिकः ।।
अमी पुष्पप्रकारास्तु शस्ता मे पूजने सुत ।। ५ ।।
केतकीपत्रपुष्पं च भृंगराजस्तथैव च ।।
तुलसीपत्रपुष्पं च सद्यः प्रीतिकरं मम।। ६ ।।
पद्मान्यंबुसमुत्थानि रक्तनीलोत्पले तथा ।।
सितोत्पलं सहोमासे ममाऽत्यन्तं हि वल्लभम् ।। ७ ।।
तान्येव च प्रशस्तानि कुसुमानि च मे सुत ।।
यानि स्युर्वर्णयुक्तानि रसगन्धयुतानि च ।। ८ ।।
निर्गंधान्यपि शस्तानि कुसुमानि मतानि मे ।।
सुरभीणि तथाऽन्यानि वर्जयित्वा तु केतकीम् ।। ९ ।।
बाणं च चंपकाऽशोकं करवीरं च यूथिका ।।
पारिभद्रं पाटला च बकुलं गिरिशालिनी ।। 2.5.7.१० ।।
बिल्वपत्रं शमीपत्रं पत्रं भृंगिरजस्य च ।।
तमालामलकीपत्रं शस्तं मे पूजने सुत ।। ११ ।।
पुष्पैररण्यसंभूतैः पत्रैर्वा गिरिसंभवैः ।।
अपर्युषितनिश्छिद्रैः प्रोक्षितैर्जंतुवर्जितैः।। १२ ।।
अथारामोद्भवैर्वापि पुष्पैः संपूजयेच्च माम् ।।
पुष्पजातिविशेषेण भवेत्पुण्यं विशेषतः ।।१३।।
तपःशीलगुणोपेते पात्रे वेदस्य पारगे ।।
दश दत्त्वा सुवर्णानि यत्फलं लभते नरः ।।
तत्फलं लभते मर्त्यः सहे कुसुमदानतः ।। १४ ।।
द्रोणपुष्पे तथैकस्मिन्मह्यं च विनिवेदिते ।।
दश दत्त्वा सुवर्णानि फलं तदधिकं सुत ।। १५ ।।
पुष्पात्पुष्पांतरे भेदो यथाऽऽसीत्तन्निबोध मे ।। १६ ।।
द्रोणपुष्पसहस्रेभ्यः खादिरं तु विशिष्यते ।।
खादिरात्पुष्पसाहस्राच्छमीपुष्पं विशिष्यते ।। १७ ।।
शमीपुष्पसहस्रेभ्यो बिल्वपुष्पं विशिष्यते ।।
बिल्वपुष्पसहस्रेभ्यो बकपुष्पं विशिष्यते ।।१८।।
बकपुष्पसहस्रेभ्यो नंद्यावर्तं विशिष्यते ।।
नंद्यावर्तसहस्राद्धि करवीरं विशिष्यते ।। १९ ।।
करवीरसहस्रस्य कुसुमं श्वेतमुत्तमम् ।।
करवीरश्वेतपुष्पात्पालाशं पुष्पमुत्तमम् ।। 2.5.7.२० ।।
पालाशपुष्पसाहस्रात्कुशपुष्पं विशिष्यते ।।
कुशपुष्पसहस्राद्धि वनमाला विशिष्यते ।। २१ ।।
वनमाला सहस्राद्धि चंपकं च विशिष्यते ।।
चंपकस्य पुष्पशतादशोकं पुष्पमुत्तमम् ।। २२ ।।
अशोकपुष्पसाहस्राच्छेवन्तीपुष्पमुत्तमम् ।।
शेवन्तीपुष्पसाहस्रात्कुजकं पुष्पमुत्तमम् ।। २३ ।।
कुजपुष्पसहस्राद्धि मालतीपुष्पमुत्तमम् ।।
मालतीपुष्पसाहस्रात्सन्ध्यापुष्पं विशिष्यते ।। २४ ।।
सन्ध्या पुष्पसहस्राद्धि त्रिसंध्यापुष्पमुत्तमम् ।। २५ ।।
त्रिसंध्यारक्तसाहस्रात्त्रिसंध्याश्वेतमुत्तमम् ।।
त्रिसन्ध्याश्वेतसाहस्रात्कुन्दपुष्पं विशिष्यते ।। ।। २६ ।।
कुन्दपुष्पसहस्राद्धि जातीपुष्पं विशिष्यते ।।
सर्वासां पुष्पजातीनां जातीपुष्पमिहोत्तमम् ।। २७ ।।
जातीपुष्पसहस्रेण यच्छेन्मालां सुशोभनाम् ।।
मह्यं यो विधिवद्दद्यात्तस्य पुण्यफलं शृणु ।। २८ ।।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।।
मत्पुरे वसते नित्यं ममतुल्य पराक्रमः ।। २९ ।।
येषां संति च पुष्पाणि प्रशस्तानि ममाऽर्चने ।।
तेषां पत्राणि शस्तानि तदभावे फलानि च ।। 2.5.7.३० ।।
एतैः पत्रैश्च पुष्पैश्च फलैश्चाऽपि तथाहि माम् ।।
अर्चन्दशसुवर्णस्य प्रत्येकं फलमाप्नुयात् ।। ३१ ।।
एताभिः पुष्पजातीभिः सहोमासेऽर्चयंति ये ।।
भक्तिं ददामि तेषां वै तुष्टः सन्नात्र संशयः ।। ३२ ।।
धनं पुत्रांस्तथा दारान्यत्किंचिद्वांछते हि सः ।।
तत्तद्ददामि देवेश पुष्पैरेभिः प्रतोषितः ।। ३३ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे ब्रह्मविष्णुसंवादे मार्गशीर्षमाहात्म्ये जातीपुष्पश्रैष्ठ्यकथनपूर्वकं विष्णुकण्ठे तत्सहस्रपुष्पांकितमालास्थापनफलयोवर्णनंनाम सप्तमोऽध्यायः ।। ७ ।।