सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ४/वाचःव्रतपर्व

विकिस्रोतः तः

अथ (वाचो-)व्रतपर्व

९४।१ शशस्य कर्षूशयस्य व्रतम् कर्षूसाम (आ तू न इन्द्र वृत्रहन्0

सत्रस्यर्द्धि साम (सत्रस्य ऋद्धिः)

९५।१ प्रजापतेः प्रतिष्ठा साम (इममू षु त्वमस्माकं)

१ व्याहृतिः

स्तोभः अगन्म ज्योतिः

९६।१ परमेष्ठिनः प्राजापत्यस्य व्रतम् (मयि वर्चो अथो यशो)

१ परमेष्ठिनः प्राजापत्यस्य व्रतम् (कृष्ण व्रतम्)

९७। सोम व्रतम् (सं ते पयांसि समु यन्तु वाजाः)

९८।१ सोम व्रतम् (त्वमिमा ओषधीः सोम विश्वाः)

९९।१ भारद्वाजस्य व्रतम् (इन्द्रो राजा जगतः)

१००।१ भरद्वाजिनां व्रतम् (अभी नवन्ते अद्रुहः)

१०१।१ यम व्रते द्वे,(यम व्रतम्) (अग्निमीळे पुरोहितं)

१०२।१ अङ्गिरसां व्रतम् इन्द्रं नरो नेमधिता)

१०३।१ अश्विनो व्रते द्वे (इमा उ वां दिविष्टये)

१०३।२

१०४।१ गवां व्रते द्वे (ते मन्वत प्रथमं नाम गोनां)

१०५।१ (अग्निमीडे पुरोहितं)

१०६।१ कश्यपस्य 9सु)व्रते द्वे (कश्यपस्य स्वर्विदः)

१०६।२

१०७।१ अङ्गिरसां व्रते द्वे (इन्द्रं नरो नेमधिता)

१०८।१ (अभि त्वा शूर नोनुमः)

१०९।१ अपां व्रते द्वे (समन्या यन्ति उप यन्ति अन्याः)

१०९।२

११०।१ अहोरात्रयोर्व्रते द्वे (अहर्व्रतम्) (उदु त्यं जातवेदसम्)

१११।१ रात्रेर्व्रतम् (आ प्रागाद्भद्रा युवतिरह्नः)

११२।१ विष्णोर्व्रतम् (प्रक्षस्य वृष्णो अरुषस्य )

११३।१ विश्वेषां देवानां (वैश्वदेव) व्रतम् (विश्वे देवा मम शृण्वन्तु यज्ञिया)

११४।१ वसिष्ठ व्रते द्वे (उदु ब्रह्माण्यैरत)

११४।२

११५।१ इन्द्रस्य सञ्जयम् (इन्द्रं नरो नेमधिता)

११६।१ यशस्साम (यशो मा द्यावापृथिवी)

११७।१ प्रजापतेस्त्रयस्त्रिंशत् सम्मितम् (प्र वो महे महे वृधे)

११८।१ प्रजापतेश्चतुस्त्रिंशत् सम्मितम् (इन्द्रं नरो नेमधिता)

११९।१ जमदग्नेर्व्रतम् (अभि त्वा शूर नोनुम)

१२०।१ युग्यञ्च दशस्तोभम् (इन्द्रं नरो नेमधिता)

१२१।१ वार्त्रघ्नम् (इन्द्रस्य नु वीर्याणि प्रवोचम्)

१२२।१ प्रजापतेश्चाष्टानिधनम् (सत्यमित्था वृषेदसि)

१२३।१ इन्द्रस्य राजनम् रोहिणे द्वे (इन्द्रं नरो नेमधिता)

१२३।२ रौहिणम्

(१) अग्नेरिलांदं पञ्चानुगानम्, इरान्नं वा

१२४।१ अग्नेरिलांदं पञ्चानुगानम् (अग्निरस्मि जन्मना जातवेदा)

१२५।१ अग्नेरिलांदं पञ्चानुगानम् (पात्यग्निर्विपो अग्रं पदं वेः)

१२६।१ अग्नेरिलांदं पञ्चानुगानम् (इन्द्रं नरो नेमधिता)

१२७।१ अग्निः पंक्तिरिन्द्रः (भ्राजन्त्यग्ने समिधान दीदिवो)

१ देवव्रतानि त्रीणि (रौद्रे पूर्वे, वैश्वदेवं तृतीयम्, वैश्वदेवे वा पूर्वे, रौद्रं तृतीयम्)

१२८।१ ऋतुष्ठायज्ञायज्ञीयम् (वसन्त इन्नु रन्त्यो)

१२९।१ अजितस्य जितिस्साम (अभि त्वा शूर नोनुम)

१३०।१ सोम व्रतम् ( सं ते पयांसि)

१३१।१ दीर्घतमसोऽर्कः (अक्रान्त्समुद्रः प्रथसे)

१३२।१ पुरुषव्रतानि पञ्च (सहस्रशीर्षाः पुरुषः)

१३३।१ (त्रिपादूर्ध्व उदैत्पुरुषः)

१३४।१ (पुरुष एवेदꣳ सर्वं)

१३५।१ (तावानस्य महिमा)

१३६।१ (ततो विराडजायत )

१३७।१ पुरुषव्रते द्वे, पञ्चानुगानञ्चैकानुगानञ्च (कया नश्चित्रः )

१३८।१ द्यावापृथिव्योः (द्यौर्व्रतम्) (मन्ये वां द्यावापृथिवी सुभोजसौ)

१३७।१ त्रीणि लोकानां व्रतानि दिवोऽन्तरिक्षस्य पृथिव्याः (

१३८।१ विपरीते द्वे, तत्र द्वितीयमिदं पृथिवीव्रतम्

१३९।१ ऋष्यस्यसाम व्रतम् (हरी त इन्द्र श्मश्रूणि)

१४०।१ दिशां व्रतम् दशानुगानम् (यद्वर्चो हिरण्यस्य )

१४०।२

१४०।३

१४०।४

१४०।५

१४०।६

१४०।७

१४०।८

१४०।९

१४०।१०

१४१।१ कश्यपव्रतं दशानुगानम् (यस्येदमा रजः)

१ कश्यपग्रीवा (द्वितीयं)

१४२।१ कश्यपव्रतं दशानुगानम् (इन्द्रं नरो नेमधिता)

१४३।१ कश्यपव्रतं दशानुगानम् (चतुर्थं) (यो नो वनुष्यन्नभिदाति)

१ (प्रजापतेर्हृदयं) कश्यपव्रतं दशानुगानम् पञ्चमं। कश्यपोऽनुष्टुप्प्रजापतिः॥

१ कश्यपव्रतं दशानुगानम् (इडानां संक्षारः षष्ठः)

१४४।१ कश्यपव्रतं दशानुगानम् (प्रथमम्) (सहस्तन्न इन्द्र दद्ध्योजो)

१४५।१ गवां व्रते द्वे, (प्रथममिदं) (ते मन्वत प्रथमं)

१४६।१ सभासत्साम (सहर्षभाः सहवत्सा उदेत)

१४७।१ कश्यप पुच्छं दशमम् (अग्निरस्मि जन्मना)