सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ४/वाचःव्रतपर्व/विष्णोर्व्रतम्

विकिस्रोतः तः
विष्णोर्व्रतम्.

प्रक्षस्य वृष्णो अरुषस्य नू महः प्र नो वचो विदथा जातवेदसे ।

वैश्वानराय मतिर्नव्यसे शुचिः सोम इव पवते चारुरग्नये ॥ ६०९ ॥

(११२।१) ॥विष्णोर्व्रतम् । विष्णुर्जगती वैश्वानरः ॥

हाउहाउहाउ । ऊऽ२ । (द्विः) । ऊऽ२ । वाऽ३ । हाउवाऽ३ । हस्-स्थिहहस् । अर्चिःशोचिस्तपोहरः । प्रक्षस्यवृष्णोअरुषस्यनूमाऽ२३हाः ॥ प्रनोवचोविदथाजातवेदाऽ२३साइ॥ वैश्वानरायमतिर्नव्यसेशूऽ२३चीः । सोमइवपवतेचारुरग्नाऽ२३याऽ३इ । हाउहाउहाउ । ऊऽ२ । ( द्विः)। ऊऽ२। वाऽ३ । हाउवाऽ३॥ ईऽ२३४५॥ (दी० २२ । प० १९ । मा० । १७)७( झे। १९३)