सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ३/द्वन्द्वपर्व

विकिस्रोतः तः

६६।१ द्यौते द्वे, द्यौगते वा (यच्छक्रासि परावति)

६६।२

६७।१ तास्येन्द्रे द्वे, तास्विन्द्रे तास्पन्द्रे वा (अभी नवन्ते अद्रुहः)

६७।२

६८।१ तौरश्रवसे द्वे (यदिन्द्र शासो अव्रतं)

६८।२

६९।१ (धेनुपयसीद्वे), धेनुसाम (स्वादिष्ठया मदिष्ठया)

७०।१ पयःसाम (अग्ने युङ्क्ष्वा हि ये तव)

७१।१ स्वर्ज्योतिषी द्वे (अरूरुचदुषसः पृश्निरग्रिय )

७१।२

७२।१ यण्वम् (इन्द्रमिद्गाथिनो बृहत्)

७३।१ अपत्यम् (उच्चा ते जातमन्धसः)

७४।१ आयुर्नवस्तोभे द्वे (विश्वतोदावन्विश्वतः)

७४।२ नव स्तोभम्

७५।१ रायोवाजीय-बार्हद्गिरे द्वे, रायोवाजीयम् (स्वादोरित्था विषूवतः)

७६।१ बार्हद्गिरम् (इन्द्रो मदाय वावृधे)

७७।१ संकृति पार्थुरश्मे द्वे, संकृति (स्वादोरित्था विषूवतः)

७७।२ पार्थुरश्मम्

७८।१ श्येन-वृषके द्वे(श्येनम्) (उभे यदिन्द्र रोदसी)

७९।१ वृषकम् (स्वादोरित्था विषूवतः)

८०।१ भद्रम् (इमा नु कं भुवना)

८०।२ श्रेयस्साम

८१।१ तन्त्वोतुनी द्वे (तन्तुसाम) (अचिक्रदद्वृषा हरिः)

८१।२ ओतु साम

८२।१ सहोमहसी द्वे, सहस्साम (पिबा सोममिन्द्र0

८२।२ महस्साम

८३।१ वार्कजम्भे द्वे (प्र व इन्द्राय बृहते)

८३।२

८४।१ इषविश्वज्योतिषी द्वे, (इषःसाम) (असावि देवं)

८४।२ विश्वज्योतिस्साम

८५।१ द्रविणविस्पर्द्धसी द्वे, (द्रविणम्) (महि त्रीणामवरस्तु)

८५।२ विस्पर्द्धस्साम

८६।१ यामम् (नाकेसुपर्णमुप), याम-माधुच्छन्दसे द्वे

८७।१ माधुच्छन्दसम् (सुरूपकृत्नुमूतये)

८८।१ वसिष्ठ शफौ द्वौ (प्रथश्च यस्य सप्रथश्च नाम)

८८।२

८९।१ शुक्रचन्द्रे द्वे,शुक्रसाम (नियुत्वान्वायवा गहि)

९०।१ चन्द्रसाम (अत्राह गोरमन्वत)

९१।१ वायोः स्वरसामानि षट् (यज्जायथा अपूर्व्य)

९१।२ द्वितीयं स्वर साम

९१।३ तृतीयं स्वर साम

९१।४ चतुर्थं स्वर साम

९१।५ पञ्चमं स्वर साम

९२।१ षष्ठं स्वर साम (यो रयिं वो रयिन्तमः)

१ विष्णोस्त्रीणि स्वरीयाँसि पञ्चानुगानम्

९३।१ (यज्जायथा अपूर्व्य)

९३।२

९३।३ द्व्यनुगानम्

९३।४

९३।५ चतुरनुगानम्

इति द्वन्द्व-नाम द्वितीयं पर्व समाप्तम्