सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ३/द्वन्द्वपर्व/६९(स्वादिष्ठया)

विकिस्रोतः तः
धेनुसाम
धेनुसाम.

स्वादिष्ठया मदिष्ठया पवस्व सोम धारया | इन्द्राय पातवे सुतः || ४६८ ||

( ६९।१) ।। (धेनुपयसी द्वे,) धनुसाम । प्रजापतिर्गायत्री सोमः सोमेन्द्रौ वा ।।

हाउहाउहाउ । ओहा । द्वि ।ओहाइ। इयाहाउ । (त्रिः) । औहोऽ१इ। ।।(त्रिः) । भुवत् । इडा । स्वादिष्ठया । मादिष्ठया ।। जनत् । इडा । पवस्वसो । माधारया।। वृधत् । इडा । इन्द्रायपा । तावाइसुताः ।। करत् । इडाऽ२३ । हाउहाउहाउ। ओहा। (द्विः) । ओहाइ।। । इयाहाउ । (त्रिः) । औहोऽ१इ । (द्विः) । औहोऽ१२ । याऽ२३४औहोवा ।। एऽ३ । धेनु ।।

( दी० ३३ । प० ३७ । मा० २६)७( ठू । ११८)



[सम्पाद्यताम्]