सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ३/द्वन्द्वपर्व/वसिष्ठ शफौ(प्रथश्)

विकिस्रोतः तः
वसिष्ठ शफौ द्वौ.
वसिष्ठ शफौ द्वौ.
शफेन महावीरपात्रग्रहणम्

प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् ।
धातुर्द्युतानात्सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः ॥५९९ ।। ऋ. १०.१८१.१



 


(८८।१) *
॥ वसिष्ठ शफौ द्वौ । वसिष्ठस्त्रिष्टुप्सोम धातृविष्णवः ॥
हाउप्राथाः॥ चयस्यसप्रथः । चनाऽ२ । माऽ३उवाऽ३ । ईहा । (त्रिः) । हुवाइ । ओऽ२३४वा । ईऽ२३४डा । आनुष्टुभस्यहविषः । हवाऽ२इः । याऽ३उवाऽ३ । ईहा । (त्रिः) । हुवाइ । ओऽ२३४वा । ईऽ२३४डा । धातुर्द्युतानात्सवितुः । चवाऽ२इ । ष्णाऽ३उवाऽ३ । ईहा । ( त्रिः ) । हुवाइ । ओऽ२३४वा । ईऽ२३४डा। रथन्तरमाजभारा । वसाऽ२इ । ष्ठाऽ३उवाऽ३ । ईहा । (त्रिः) । हुवाइ । ओऽ२३४वा । ईऽ२३४डा॥ एऽ३ । द्युत् ॥
(दी० ३१।प० ३९ । मा० १८)५ (द्यै । १४६)

(८८।२)
प्राथाः॥ चयस्यसप्रथः । चनाऽ२ । माऽ३१उवाऽ२३ । ईडा । (त्रिः) । होइ । हो । वाहाऽ३१उवाऽ२३ । ईऽ२३४हा । आनुष्टुभस्यहविषः । हवाऽ२इः । याऽ३१उवाऽ२३ । ईडा । ( त्रिः)। होइ । हो । वाहाऽ३१उवाऽ२३ । ईऽ२३४हा ॥ धातुर्द्युतानात्सवितुः । चवाऽ२इ । ष्णाऽ३१उवाऽ२३ । ईडा(त्रिः)। होइ । हो । वाहाऽ३१उवाऽ२३ । ईऽ२३४हा ॥ रथन्तरमाजभारा । वसाऽ२इ । ष्ठाऽ३१उवाऽ२३ । ईडा । (त्रिः) । होइ । हो । वाहाऽ३१उवाऽ२३॥ ईऽ२३४हा॥ एऽ३ । द्युताऽ२३४५ः ॥ (दी० ३५ । प० ४३ । मा० २१ )६( ब । १४७)


[सम्पाद्यताम्]

टिप्पणी

शफाभ्यां परिग्रहणकाले हाउप्राथा ( आ० गा० १४६-१४७) इति वसिष्ठस्य शफौ । - आर्षेयकल्पः उपोद्घातः पृ. ११