शुक्‍लयजुर्वेदः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
यजुर्वेदः शिक्षा च


अध्यायः १ दर्शपूर्णमासेष्टिः

अध्यायः २ दर्शपूर्णमासः, २९-३४ पिण्डपितृयज्ञः

अध्यायः ३ अग्न्याधान, अग्न्युपस्थान, चातुर्मास्यादि

अध्यायः ४ अग्निष्टोमे ऋत्विग् यजमानस्य शाला प्रवेशमारभ्य क्रीतसोमस्य शालाप्रवेशान्त मन्त्राः

अध्यायः ५ सौमिकवेदिप्रधानेत्र आतिथ्यमारभ्य यूपनिर्माणपर्यन्तं

अध्यायः ६ अग्नि षोमीय पशुप्रधाने यूपसंस्कारमारभ्य सोमाभिषवान्ता मन्त्राः

अध्यायः ७ उपांशुग्रहादि सवनद्वयगता दक्षिणादानान्ता मन्त्राः

अध्यायः ८ तृतीयसवनगता आदित्यग्रहादि मन्त्राः। पाशुक अग्निष्टोमः १-.३२, षोडशीयाग ३३-३७, द्वादशाहादि ३८-६३

अध्यायः ९ वाजपेय राजसूययज्ञांगमन्त्राः। वाजपेयः १-३४, राजसूयः ३५-४०

अध्यायः १० अभिषेकार्थं जलादानादि राजसूयशेष चरकसौत्रामणी। राजसूयः १-३०, चरक ३१-३४

अध्यायः ११ अग्निचयने उखादि समिदाध्यन्त मन्त्राः

अध्यायः १२ उखाधारणादि मन्त्राः

अध्यायः १३ चितिपुष्करपर्णाद्युपधानमन्त्राः

अध्यायः १४ द्वितीयतृतीयचतुर्थचितिमन्त्राः

अध्यायः १५ पञ्चमचितिमन्त्राः चयनमन्त्राः च

अध्यायः १६ रुद्रः

अध्यायः १७ चित्यपरिषेकादिपर्यन्ता मन्त्राः

अध्यायः १८ वसोर्धारादि मन्त्राः

अध्यायः १९ सौत्रामणीयाः स्रुगादीन्द्राभिषेकान्ता मन्त्राः

अध्यायः २० सेकाद्यासन्दीहौत्रान्ता मन्त्राः

अध्यायः २१ याज्यादिप्रेषण मन्त्राः

अध्यायः २२ आश्वमेधादिका मन्त्राः

अध्यायः २३ आश्वमेधाकाहुतिमन्त्राः

अध्यायः २४ आश्वमेधिकानां पशूनां देवतासंबंधिविधायिनो मन्त्राः

अध्यायः २५ शाददद्भिरित्याद्यश्वाङ्गेभ्यो होमः

अध्यायः २६ खिलसंज्ञा मन्त्राः

अध्यायः २७ पञ्चचितिकस्याग्नेः मन्त्राः

अध्यायः २८ सौत्रामण्यङ्गभूताद्यन्तपशुप्रयाजानुयाजप्रेष मन्त्राः

अध्यायः २९ आश्वमेधिको अध्यायः। शिष्टाश्वमेधमन्त्राः

अध्यायः ३० पुरुषमेधसंबद्धा मन्त्राः

अध्यायः ३१ पुरुषसूक्ताध्यायः

अध्यायः ३२ सर्वमेधसंबद्धा मन्त्राः

अध्यायः ३३ सार्वमेधिके सप्तदशकाः पुरोरुग्गणाः

अध्यायः ३४ अनारभ्याधीतो अध्यायो ब्रह्मयज्ञार्थकः शिवसंकल्पादिमन्त्राः

अध्यायः ३५ पितृमेधसंबंधिनो मन्त्राः

अध्यायः ३६ प्रवर्ग्याग्निकाश्मेधोपनिषत् संबद्धा मन्त्राः शान्तिपाठार्थाः

अध्यायः ३७ महावीरसंभरणाभ्यादानमन्त्राः। अभ्र्यादिरौहिणान्तोध्यायः।

अध्यायः ३८ महावीरोपक्रमे घर्मधुग्दोहादयः

अध्यायः ३९ प्रवर्ग्ये घर्मभेदे प्रायश्चित्तम्

अध्यायः ४० ईशावास्योपनिषत्। ज्ञानकाण्डम्


शतपथ ब्राह्मणम्

[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=शुक्‍लयजुर्वेदः&oldid=365605" इत्यस्माद् प्रतिप्राप्तम्