मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः ९

विकिस्रोतः तः
← सर्गः ८ मोक्षोपायटीका/स्थितिप्रकरणम्
भास्करकण्ठः
सर्गः १० →
मोक्षोपायटीका/स्थितिप्रकरणम्



इति चिन्तयतस्तस्य शुक्रस्य पितुरग्रतः ।

जगामातितरां कालो बहुसंवत्सरात्मकः ॥ ४,९.१ ॥

स्पष्टम् ॥ ४,९.१ ॥

 

 

 

अथ कालेन महता पवनातपजर्जरः ।

कायस्तस्य पपातोर्व्यां छिन्नमूल इव द्रुमः ॥ ४,९.२ ॥

स्पष्टम् ॥ ४,९.२ ॥

 

 

 

मनस्तु चञ्चलाभोगं तासु तासु दशासु च ।

बभ्रामातिविचित्रासु वनराजिष्विवैणकः ॥ ४,९.३ ॥

स्पष्टम् ॥ ४,९.३ ॥

 

 

 

भ्रान्तमुद्भ्रान्तमभितश्चक्रार्पितमिवाकुलम् ।

मनस्तस्य विशश्राम समङ्गासरितस्तटे ॥ ४,९.४ ॥

चक्रार्पितो हि उद्भ्रमति ॥ ४,९.४ ॥

 

 

 

अनन्तवृत्तान्तघनां पेलवां सुदृढामपि ।

तां संसृतिदशां शुक्रो विदेहोऽनुभवन् स्थितः ॥ ४,९.५ ॥

तां संसृतिदशां समङ्गातटतापससम्बन्धिनीं संसारदशाम् । विदेहः स्थूलदेहरहितः ॥ ४,९.५ ॥

 

 

 

मन्दराचलसानुस्था सा तनुस्तस्य धीमतः ।

तापप्रसरसंशुष्का चर्मशेषा बभूव ह ॥ ४,९.६ ॥

स्पष्टम् ॥ ४,९.६ ॥

 

 

 

शारीररन्ध्रप्रवहद्वातशीत्काररूपया ।

चेष्टादुःखक्षयानन्दात्काकल्येव स्म गायति ॥ ४,९.७ ॥

तस्य सा तनुः । चेष्टाया यत्दुःखं पीडा । तस्य क्षयात्य आनन्दः । ततः हेतोः । काकल्या कलसूक्ष्मया गानवाचा । गायति स्म इव । कथम्भूतया । शारीररन्ध्रेषु प्रवहन् यः वातः । तेन शीत्कारः ध्वनिविशेषः । स एव रूपं यस्याः । तादृश्या ॥ ४,९.७ ॥

 

 

 

प्राणानुस्मरणोच्छ्वासमिव वाष्पं स्म मुञ्चति ।

चण्डानिलविलासेन लुलित्वा वनभूमिषु ॥ ४,९.८ ॥

वाष्पं कथम्भूतम् । प्राणाणां पूर्वं स्थितानां यदनुस्मरणमनुक्षणं स्मरणम् । तेन उच्छ्वासः वृद्धिः यस्य । तत् । वाष्पत्वं चात्रावश्यायस्य ज्ञेयम् ॥ ४,९.८ ॥

 

 

 

तनुमेव विशिनष्टि

मनोवराकमवटे लुठितं भवभूमिषु ।

हसन्तीवातिशुभ्राभ्रसितया दन्तमालया ॥ ४,९.९ ॥

भवभूमिषु स्थिते अवटे अप्सरोरूपे अवटे ॥ ४,९.९ ॥

 

 

 

दर्शयन्ती स्वकं शून्यं वपुरक्ष्णोरकृत्रिमम् ।

मुखारण्यजरत्कूपरूपया गर्तशोभया ॥ ४,९.१० ॥

पुनः कथम्भूता । अक्ष्णोः स्वस्याक्षियुगलस्य । मुखमेवारण्यम् । तस्य जरत्कूपतया गर्तशोभया । तद्व्याजेनेति यावत् । स्वं वपुः शून्यं दर्शयन्ती । शून्या एवाहमस्मीति दर्शयन्तीति यावत् । मृतशरीरस्य च मुखे मांसशेषात्गर्तो जायते ॥ ४,९.१० ॥

 

 

 

तापोपतप्ता संसिक्ता वर्षाजलभरेण सा ।

पांसुना पवनोत्थेन दुष्कृतेनेव रूषिता ॥ ४,९.११ ॥

सा इति तनूपरामर्शः ॥ ४,९.११ ॥

 

 

 

शुष्ककाष्ठवदालोला पातेषु कृतझाङ्कृता ।

धारानिकरपातेन विनुन्ना जलदागमे ॥ ४,९.१२ ॥

विनुन्ना प्रेरिता । चालितेति यावत् ॥ ४,९.१२ ॥

 

 

 

प्रावृड्निर्झरपूरेण प्लुता गिरिनदीतटे ।

तारमारुतशीत्कारा वनोपल इव स्थिता ॥ ४,९.१३ ॥

तारः मारुतशीत्कारः यस्यां सा । वनोपल इव वनोपलवत् । स्थिता ॥ ४,९.१३ ॥

 

 

 

वक्रा शुष्कान्त्रतन्त्री च पूता झाङ्कारकारिणी ।

अरण्यलक्ष्मीवीणेव शून्यचर्ममयोदरी ॥ ४,९.१४ ॥

अरण्यलक्ष्म्याः वीणा अरण्यलक्ष्मीवीणा । सा इव ॥ ४,९.१४ ॥

 

 

 

ननु तादृशी तस्य तनुः वनहिंस्रैः कथं न भुक्तेत्य् । अत्राह

रागद्वेषविहीनत्वात्तस्य पुण्याश्रमस्य तु ।

महातपस्त्वाच्च भृगोर्न भुक्ता मृगपक्षिभिः ॥ ४,९.१५ ॥

पुण्याश्रमस्य च रागद्वेषविहीनत्वं तत्रस्थप्राणिरागद्वेषविहीनत्वेन ज्ञेयम् ॥ ४,९.१५ ॥

 

 

 

सर्गान्तश्लोकेनाप्येतदेव कथयति

यमनियमकृशीकृताङ्गयष्टेश्

चरति तपः स्म भृगूद्वहस्य चेतः ।

तनुरथ पवनापनीतरक्ता

चिरमलुठन्महतीषु सा शिलासु ॥ ४,९.१६ ॥

यमनियमकृशीकृताङ्गयष्टेः भृगूद्वहस्य शुक्रस्य । चेतः तपः चरति स्म । अथ सा तनुः पवनापनीतरक्ता सती महतीषु शिलासु अलुठत्लुठितवती । इति शिवम् ॥ ४,९.१६ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे नवमः सर्गः ॥९॥