मोक्षोपायटीका/स्थितिप्रकरणम्/सर्गः ३१

विकिस्रोतः तः
← सर्गः ३० मोक्षोपायटीका/स्थितिप्रकरणम्
भास्करकण्ठः
सर्गः ३२ →
मोक्षोपायटीका/स्थितिप्रकरणम्



सर्वतः पर्वताकाराः पतितास्तेऽसुरालयः ।

विस्फोटिताङ्गचरणा वं हसन्तीत्य् । अत्राह

अक्षीबक्षीबयोरैक्यं क्व किलेहाज्ञतज्ज्ञयोः ।

आन्ध्यप्रकाशयोर्बोधे स्याच्छायातपयोरिव ॥ ४,३१.२२ ॥

अक्षीबक्षीबयोः स्वात्मानन्दाख्यमधुपानेन तदपानेन च संसारं प्रति विस्मरणाविस्मरणशीलयोः । तज्ज्ञाज्ञयोर्बोधे अनुभवे । ऐक्यं परस्परसम्मतिरूपमैक्यम् । क्व स्यात् । न स्यादित्यर्थः । न हि क्षीबाक्षीबयोरिह बोधे सम्मतिः दृश्यत इति भावः । अतः एते हसन्तीत्याशयः । तयोः कयोरिव । छायातपयोरिव । यथा आन्ध्यप्रकाशरूपयोः छायातपयोः बोधे पदार्थप्रकटनाख्ये बोधे । ऐक्यं नास्ति । तथेत्यर्थः ॥ ४,३१.२२ ॥

 

 

 

ननु किमर्थं तयोः बोधे ऐक्यं नास्तीत्य् । अत्राह

यत्नेनाप्यनुभूतेऽर्थे सत्ये कर्तुमपह्नवम् ।

तज्ज्ञोऽज्ञश्च न शक्नोति शव आक्रमणं यथा ॥ ४,३१.२३ ॥

अनुभूते । अत एव सत्ये सत्यतया ज्ञाते । अर्थे चिन्मात्राख्ये जगदाख्ये च वस्तुनि । तज्ज्ञः अज्ञः च यत्नेनापि अपह्नवं कर्तुं न शक्नोति । पुरःस्फुरत्त्वात् । न हि पुरः स्फुरत्वस्तु कश्चिदपह्नोतुं शक्नोति । अत एव तयोः बोधे ऐक्यं नास्तीति भावः । कः यथा न शक्नोति । शवो यथा । यथा शवः आक्रमणं पदार्थाक्रमणम् । न शक्नोति । तथेत्यर्थः ॥ ४,३१.२३ ॥

 

 

 

ननु तर्हि अज्ञोऽप्येतदेव कथयत्वित्य् । अत्राह

ब्रह्म सर्वं जगदिति वक्तुं तज्ज्ञस्य युज्यते ।

यतोऽविद्याननुभवे स तदेवानुभूतवान् ॥ ४,३१.२४ ॥

सर्वं जगद्ब्रह्म भवति । इति एवम् । वक्तुं तज्ज्ञस्य चिन्मात्राख्यब्रह्मस्वरूपज्ञस्य । युज्यते । यतः स एव तज्ज्ञः एव । तत्ब्रह्म । अनुभूतवान् दृष्टवान् । कस्मिन् सति । अविद्यायाः अननुभवे जगत्पदार्थरूपैः भावाभावैः उपलक्षितायाः अविद्यायाः अदर्शने सति ॥ ४,३१.२४ ॥

 

 

 

पुनरपि एतदेव कथयति

प्रबुद्धविषये ह्येषा राम वाक्प्रविराजते ।

बुद्धस्यास्मीति रूपेण किल नास्त्येव किञ्चन ॥ ४,३१.२५ ॥

हे राम । एषा वाक्सर्वं ब्रह्मेति वाक् । प्रबुद्धाख्यो यः विषयः योग्यो देशः । तत्र प्रविराजते । अर्थातबुद्धविषये न राजते इति ज्ञेयम् । ननु कथं तत्रैव राजते इत्य् । अत्राह बुद्धस्येति । यतः इति शेषः । यतः बुद्धस्य किञ्चन किञ्चिदपि शरीरादिकम् । अस्मीति रूपेण नास्ति अस्मीति ज्ञानविषयं नास्ति । अयं भावः । अज्ञः देहोऽहमिति निश्चितः तदुपयोगीनि वस्तून्यपि सत्यानीति जानाति । अन्यथा तदर्थं रात्रिन्दिनं प्रयत्नपरत्वायोगात् । ज्ञस्तु देहाभिमानाभावात्तदुपयोगिषु सत्यतां न जानाति । अन्यथा तद्विषयाया उपेक्षाया अयोगात् । इति तज्ज्ञस्यैव सर्वं ब्रह्मेति वक्तुं युक्तं नाज्ञस्येति ॥ ४,३१.२५ ॥

 

 

 

ननु तज्ज्ञस्यास्या अनुभूतेः कदाचिदपह्नवोऽस्ति न वेत्य् । अत्राह

ब्रह्मैवेदं परं शान्तमित्येवानुभवन् सुधीः ।

अपह्नवः स्वानुभूतेः कर्तुं तस्य न युज्यते ॥ ४,३१.२६ ॥

सुधीः ज्ञः । इदं जगत् । शान्तं परं ब्रह्मैव भवति । इत्येव एवमेव । अनुभवन् भवति । अतः तस्य ज्ञस्य । अस्याः स्वानुभूतेः अपह्नवः कर्तुं न युज्यते युक्तो न भवति ॥ ४,३१.२६ ॥

 

 

 

ननु तर्हि त्वं कथं श्रीवसिष्ठ इति नामयोग्योऽसीत्य् । अत्राह

परस्माद्व्यतिरेकेण नाहमात्मनि किञ्चन ।

हेमनीवोर्मिकादित्वं न मय्यस्ति वसिष्ठता ॥ ४,३१.२७ ॥

अहं वसिष्ठाख्यः अहम् । आत्मनि स्वस्मिन् । परस्मातुत्तीर्णात्चिन्मात्रात् । व्यतिरेकेण नास्मि । त्वं तु यत्पश्यसि तत्पश्येति भावः । अतो मयि वसिष्ठता वसिष्ठेति नामयोग्यता । नास्ति । किमिव । ऊर्मिकादित्वमिव । यथा ऊर्मिकादित्वं हेमनि नास्ति । तथेत्यर्थः । अतोऽहमपि वसिष्ठो नास्मीति भावः ॥ ४,३१.२७ ॥

 

 

 

ननु यदि त्वं स्वात्मनीदृशोऽसि तर्हि मूढः कीदृशोऽस्तीत्य् । अत्राह

भूतत्वव्यतिरेकेण मूढो नात्मनि किञ्चन ।

ऊर्म्यादिबुद्धौ हेमेव नाज्ञेऽस्ति परमार्थता ॥ ४,३१.२८ ॥

मूढः चिन्मात्रस्वरूपपरमात्मज्ञानहीनः । आत्मनि । भूतत्वव्यतिरेकेण देहभावादृते । किञ्चन किञ्चिदपि । नास्ति । तज्ज्ञस्तु तं यद्रूपं पश्यति तद्रूपं पश्यत्विति भावः । यतः अज्ञे परमार्थता परमार्थभूतचिन्मात्रभावः । नास्ति । स हि स्वं चिन्मात्ररूपं न पश्यति । किमिव । हेमेव । यथा ऊर्म्यादिबुद्धौ ऊर्मिकादिबुद्धौ सति । हेम नास्ति । तथेत्यर्थः ॥ ४,३१.२८ ॥

 

 

 

सङ्गृह्य कथयति

मिथ्याहन्तामयो मूढः सत्यैकात्ममयः सुधीः ।

युज्यते न क्वचिन्नाम स्वभावापह्नवोऽनयोः ॥ ४,३१.२९ ॥

मूढः अज्ञः । मिथ्याभूता या अहन्ता देहविषयः अहङ्कारः । तन्मयः भवति । सुधीः तज्ज्ञः । सत्यः सत्यभूतः । यः एकात्मा सर्वव्यापकः परमात्मा । तन्मयः भवति । नाम निश्चये । अनयोः मूढसुधियोः । स्वभावस्य मिथ्याहङ्काराख्यस्य परमार्थाख्यस्य च स्वरूपस्य । अपह्नवः अपलापः । क्वचित्न युज्यते । न हि पुरः स्फुरत्स्वस्वरूपं कश्चिदपह्नोतुं शक्नोति ॥ ४,३१.२९ ॥

 

 

 

एतदेव सदृष्टान्तमाह

यो यन्मयस्तस्य तस्मिन् युज्यतेऽपह्नवः कथम् ।

पुरुषस्य घटोऽस्मीति वाक्यमुन्मत्ततैव हि ॥ ४,३१.३० ॥

यः पुरुषः । यन्मयः निश्चयद्वारेण यत्स्वरूपः स्यात् । तस्य पुरुषस्य । तस्मिन् स्वरूपे । अपह्नवः कथं स्यात् । हि यस्मात् । पुरुषस्य घटोऽस्मीति वाक्यमुन्मत्तता एव भवति । अतः ब्रह्मात्मत्वे निश्चितस्य ज्ञस्य स्थूलदेहात्मत्वे निश्चितस्याज्ञस्य च स्वानुभूतेरपह्नवः न युक्त इति भावः ॥ ४,३१.३० ॥

 

 

 

प्रकृतं फलितत्वेनानुस्मरति

तस्मान्नेमे वयं सत्या न च दामादयः क्वचित् ।

असत्यास्ते वयं चेमे नास्ति नः खलु सम्भवः ॥ ४,३१.३१ ॥

यतः स्वप्रतीतिसिद्धमेवास्माकं दामादीनां च स्वरूपं तस्मात्ततो हेतोः । इमे वयं सत्याः न भवामः । दामादयश्च सत्याः न भवन्ति । प्रत्युत ते दामादयः । असत्याः भवन्ति । इमे वयं चासत्या भवामः । यतः नः स्थूलरूपाणामस्माकम् । सम्भवः सत्तायोग्यता । नास्ति । न हि प्रतीतिमात्रेणासद्वस्तु सद्भवितुमर्हति । शशशृङ्गादेरपि सत्त्वप्रसङ्गादिति भावः ॥ ४,३१.३१ ॥

 

 

 

ननु तर्हि तज्ज्ञस्यापि चिन्मात्राख्यं स्वरूपमस्मदादिवत्प्रतीतिसिद्धमेवास्तीति सोऽपि असदेव स्यादित्य् । अत्राह

सत्यसंवेदनं शुद्धं बोधालाशं निरञ्जनम् ।

सत्यं सर्वगतं शान्तमस्त्यनस्तमितोदयम् ॥ ४,३१.३२ ॥

सत्यं यत्संवेदनम् । तद्रूपं घटादिसंवेद्यादूषितसंवेदनरूपमिति यावत् । न हि घटादिसंवेद्योपहितस्य संवेदनस्य सत्यत्वं युक्तम् । संवेद्यनाशेन तस्यापि नष्टकल्पत्वात् । नापि संवेद्यस्य सत्यत्वं युक्तम् । प्रतीतिमात्रसारत्वात् । शुद्धं चेत्याख्यमलादूषितम् । अत एव निरञ्जनं निर्लेपम् । सत्यं सर्वसारत्वेन स्थितत्वात्सत्यं रूपम् । सर्वगतं साक्षितया सारत्वेन च स्थितत्वात्सर्वव्यापकम् । शान्तं स्वस्वरूपे विश्रान्तम् । अनस्तमितोदयं बोधाकाशं चिन्मात्राकाशम् । अस्ति परमार्थतः सत्तां भजति । अतः प्रतीतिमात्रसिद्धत्वाभावात्परमार्थसति चिन्मात्रस्वरूपे स्वतया निश्चितस्य ज्ञस्य नासत्यत्वमिति भावः ॥ ४,३१.३२ ॥

 

 

 

चिदात्मानमेव पुनः पुनः विशिनष्टि

सर्वं सत्तच्च निःशून्यं नकिञ्चिदिव संस्थितम् ।

तत्र व्योम्नि विभान्तीमा निजा भासोऽङ्ग दृष्टयः ॥ ४,३१.३३ ॥

सत्सर्वोपादनत्वेन स्थितत्वात्सत्स्वरूपम् । न हि असतुपादानीभवितुमर्हति । अत एव निःशून्यं शून्येतरस्वरूपम् । तथापि नकिञ्चितिव स्थितं बाह्यान्तःकरणागोचरत्वात्शून्यवत्तिष्ठत् । तत्चिन्मात्राख्यं वस्तु । सर्वं समस्तं जगत् । भवति । अत्र हेतुत्वेनोत्तरार्धं कथयति तत्रेति । यत इति शेषः । यतः तत्र व्योम्नि चिन्मात्राकाशे । इमाः पुरः स्फुरन्त्यः । दृष्टयः जगद्रूपाः प्रतीतयः । विभान्ति स्फुरन्ति । दृष्टयः काः । निजाः भासः निजानि कचकानि । न तु स्वव्यतिरिक्ता इत्यर्थः । सर्वसंवित्साक्षिकेण स्वप्नदृष्टान्ते एतत्स्वसिद्धमेवेति नात्रायस्तम् ॥ ४,३१.३३ ॥

 

 

 

एतदेव सदृष्टान्तं कथयति

यथा तैमिरिकाक्षस्य सहजा एव दृष्टयः ।

केशोण्डुकादिवद्भान्ति तथेमास्तत्र सृष्टयः ॥ ४,३१.३४ ॥

यथा तैमिरिकाक्षस्य तिमिररोगोपहतनेत्रस्य पुरुषस्य । सहजाः एव । न त्वागन्तुकाः । दृष्टयः नेत्ररश्मयः । केशोण्डुकादिवत्केशकूर्चादिवत् । भान्ति स्फुरन्ति । तथा तत्र चिन्मात्राख्य आकाशे । इमाः सृष्टयः भान्ति । एता अपि चिन्मात्ररश्मिरूपा एवेति भावः । आदिशब्देन द्विचन्द्रादेः ग्रहणम् ॥ ४,३१.३४ ॥

 

 

 

ननु केन यत्नेन निजरश्मिरूपं जगदसौ करोतीत्य् । अत्राह

स आत्मानं यथा वेत्ति तथानुभवति क्षणात् ।

चिदाकाशस्ततोऽसत्यमपि सत्यं तदीक्षणात् ॥ ४,३१.३५ ॥

सः चिदाकाशः । आत्मानं स्वस्वरूपम् । यथा येन प्रकारेण युक्तम् । वेत्ति जानाति । तथा तेन प्रकारेण युक्तम् । अनुभवति साक्षात्पश्यति । अतः असत्यमपि जगत् । तदीक्षणात्चिदाकाशस्य वीक्षणात् । सत्यं भवति । स्वप्नजगदिव स्वप्नद्रष्ट्रा वीक्षणात् । अतो यत्नरहितमेवासौ एतत्करोतीति भावः ॥ ४,३१.३५ ॥

 

 

 

फलितं सिद्धान्तं कथयति

न सत्यमस्ति नासत्यमिह तस्माज्जगत्त्रये ।

यद्यथा वेत्ति चिद्रूपं तत्तथोदेत्यसंशयम् ॥ ४,३१.३६ ॥

तस्मात्ततो हेतोः । इह जगत्त्रये किञ्चित्न सत्यमस्ति नापि असत्यमस्ति । चिद्रूपं चिदात्म । यत्वस्तु । यथा वेत्ति । तत्तथा असंशयमुदेति । स्वप्नवदिति शेषः ॥ ४,३१.३६ ॥

 

 

 

अनेन फलितं दामादिसाम्यं स्वस्य कथयति

यथा दामादयस्तद्वदेवेमेऽभ्युदिता वयम् ।

सत्यासत्याः किमत्राङ्ग तान् प्रत्यपि विकल्पना ॥ ४,३१.३७ ॥

अत इति शेषः । अतः यथा दामादयः सत्यासत्याः भासमानत्वेन सत्याः परमार्थतस्त्वसत्याः । अभ्युदिताः प्रादुर्भूताः भवन्ति । इमे वयं तद्वदेव सत्यासत्याः अभ्युदिताः भवामः । तुल्यन्यायातिति भावः । हे अङ्ग । अतः अत्र इहलोके । तान् प्रत्यपि तान् प्रत्येव । विकल्पना सत्यत्वकल्पना । किमस्ति । यदि स्वसत्यं कल्पयसि तर्हि तानपि कुर्विति भावः ॥ ४,३१.३७ ॥

 

 

 

ननु कथं दामादीनामस्माकं च परस्परं साम्यमस्तीत्य् । अत्राह

अस्यानन्तस्य चिद्व्योम्नः सर्वगस्य निराकृतेः ।

चिदुदेति यथा यान्तस्तथा सा तत्र भात्यलम् ॥ ४,३१.३८ ॥

अस्यात्मत्वेन स्फुरतः । अनन्तस्य अन्तसाक्षित्वेनापि स्थितत्वादन्तरहितस्य । सर्वगस्य सर्वव्यापकस्य । निराकृतेः परिच्छिन्नाकाररहितस्य । चिद्व्योम्नः चिदाकाशस्य । सम्बन्धिनी या चित्चिदाख्यः स्पन्दः । अन्तः स्वभित्तौ । यथा येन रूपेण । उदेति स्फुरति । सा चित् । तत्र तस्यां चिन्मात्रभित्तौ । तथा तेन रूपेण । भाति कचति । स्वप्नवतिति शेषः ॥ ४,३१.३८ ॥

 

 

 

ननु तथापि किं प्रकृते आयातमित्य् । अत्राह

यत्र दामादिरूपेण संवित्प्रकचते स्वयम् ।

तथासौ तत्र सम्पन्ना तथाकारानुभूतितः ॥ ४,३१.३९ ॥

तथाकारस्य दामाद्याकारस्य यानुभूतिः । ततः ॥ ४,३१.३९ ॥

 

 

 

अस्मदादिस्वरूपेण संविद्यत्रोदिता स्वयम् ।

तथासौ तत्र सम्पन्ना तथाकारानुभूतितः ॥ ४,३१.४० ॥

तथाकारस्यास्मदाद्याकारस्य । या अनुभूतिः । ततः । तथा च दामादिभिः सहास्माकं साम्यमेवेति भावः ॥ ४,३१.४० ॥

 

 

 

स्वस्वप्नप्रतिभासस्य जगदित्यभिधा कृता ।

चिद्व्योम्नो व्योमवपुषस्तापस्येव मृगाम्बुता ॥ ४,३१.४१ ॥

व्योमवपुषः अत्यन्तशुद्धत्वाद्व्योमस्वरूपस्य । चिद्व्योम्नः सम्बन्धिनः । स्वः यः स्वप्नप्रतिभासः । तस्य जगदिति अभिधा जगदिति नाम । कृता । चिद्व्योम्नेति भावः । का इव । मृगाम्बुता इव । यथा तापस्य मृगाम्बुताम्बु इति नाम क्रियते । तथेत्यर्थः ॥ ४,३१.४१ ॥

 

 

 

ननु तर्हि सर्वं चिद्व्योम जगन्मयमेव किमस्तीत्य् । अत्राह

यत्र प्रबुद्धं चिद्व्योम तत्र दृश्याभिधा कृता ।

यत्र सुप्तं तु तेनैव तत्र मोक्षाभिधा कृता ॥ ४,३१.४२ ॥

चिद्व्योम यत्र यस्मिन्नंशे । प्रबुद्धं जगद्रूपस्वपरामर्शयुक्तम् । भवति । तत्र तेनैव चिद्व्योम्नैव । दृश्याभिधा कृता । यत्र यस्मिन् भागे । सुप्तं जगद्रूपस्वरूपामर्शरहितम् । भवति । तत्र तेनैव मोक्षाभिधा कृता । तथा च न सर्वं चिद्व्योम जगत्समयेवास्तीति भावः ॥ ४,३१.४२ ॥

 

 

 

ननु तर्हि चिद्व्योम्नः सांशत्वमागतमित्य् । अत्राह

न च तत्क्वचिदासुप्तं न प्रबुद्धं कदाचन ।

चिद्व्योम केवलं दृश्यं जगदित्यवगम्यताम् ॥ ४,३१.४३ ॥

परमार्थविचारे क्रियमाणे तत्चिद्व्योम । क्वचित्कुत्राप्यंशे । कदाचन जातु । आसुप्तं न भवति । प्रबुद्धं च न भवति । तत्साक्षिकयोः स्वापप्रबोधयोः तद्व्यतिरेकेण सत्ताया अयोगात् । न च तदेव तस्य विशेषकं भवति । घटस्यापि घटविशेषकत्वप्रसङ्गात् । अतः परमार्थविचारयुक्तेन त्वया दृश्यं जगत्केवलं स्वापबोधादिधर्मरहितम् । चिद्व्योमेति अवगम्यतां ज्ञायताम् । प्रोक्तन्यायेन मोक्षजगत्त्वापादकयोः चिन्मात्राश्रययोः स्वापबोधयोरसम्भवात् ॥ ४,३१.४३ ॥

 

 

 

अत्यन्तरहस्यत्वात्पुनः पूर्वश्लोकपूर्वार्धोक्तमेवार्थं कथयति

निर्वाणमेव सर्गश्रीः सर्गश्रीरेव निर्वृतिः ।

नानयोः शब्दयोरर्थभेदः पर्याययोरिव ॥ ४,३१.४४ ॥

निर्वाणमचेत्यचिन्मात्रम् । निर्वृतिः निर्वाणम् । यथा तरङ्गजलयोः भेदो न युक्तः । तथा सर्गनिर्वाणयोरपि भेदो न युक्त इति भावः ॥ ४,३१.४४ ॥

 

 

 

ननु तर्हि जगदिति शब्दज्ञानयोः का गतिरित्य् । अत्राह

परमार्थे जगदिति रूपं वेत्ति स्वयं स्वकम् ।

यथा तैमिरिकं चक्षुः केशोण्डुकमिवेक्षितम् ॥ ४,३१.४५ ॥

असौ अचेत्यचिदात्मा परमार्थे परमार्थभूते स्वस्वरूपे । स्वयं जगदिति रूपं वेत्ति । जगद्रूपतां पश्यतीति यावत् । किमिव । चक्षुरिव । यथा तैमिरिकं तैमिरिकसम्बन्धि चक्षुः स्वकं रश्मिरूपं स्वात्मानम् । केशोण्डुकमिव वेत्ति । तथेत्यर्थः । स्वकं कथम्भूतम् । ईक्षितं स्वस्माद्बहिःप्रसरणेन दृष्टम् । अन्यथा अतीन्द्रियत्वहानेः । अतीन्द्रियं हि इन्द्रियं सर्वैरुक्तम् ॥ ४,३१.४५ ॥

 

 

 

ननु तर्हि केशोण्डुकवत्भासमानत्वात्जगत्किञ्चिदस्ति । तत्कथमस्य निर्वाणरूपत्वमुक्तमित्य् । अत्राह

न तत्केशोण्डुकं किञ्चित्सा हि दृष्टिस्तथा स्थिता ।

नैवं दृश्यमिदं किञ्चिदित्थं चिद्व्योम संस्थितम् ॥ ४,३१.४६ ॥

तत्भासमानम् । केशोण्डुकं किञ्चिदपि न भवति । हि यस्मात् । सा दृष्टिः तैमिरिकदृष्टिः । तथा केशोण्डुकरूपेण । स्थिता भवति । यतः सहस्रशः अन्विष्यमाणमपि केशोण्डुकं हस्तग्राह्यं न भवति । न चान्यत्तत्र तदधिष्ठानत्वयोग्यं वस्त्वस्ति । अतो ज्ञायते दृष्टिरेव तथात्वेन भासते इति भावः । प्रोक्तं न्यायं प्रकृतेऽपि सङ्घटयति नैवमिति । एवमिदं जगत् । किञ्चित्न भवति । चिद्व्योम चिदाकाशम् । इत्थं जगद्रूपेण । संस्थितं भवति । स्वप्ने हि चिद्व्योम्नः जगद्रूपेण संस्थितिर्दृष्टा । अतो न विरोध इति भावः ॥ ४,३१.४६ ॥

 

 

 

सिद्धान्तं कथयति

सर्वत्र सर्वमिदमस्ति यथानुभूतं

नो किञ्चन क्वचिदिहास्ति च नानुभूतम् ।

शान्तं सदेकमिदमाततमित्थमास्ते

सन्त्यक्तशङ्कमपभेदमतस्त्वमास्स्व ॥ ४,३१.४७ ॥

यथानुभूतमेवमेव नानात्वेनानुभूतम् । इदं सर्वं सर्वत्रास्ति । भासमानत्वात् । नानुभूतमनुभवविषयतामगतं सत् । क्वचित्कुत्रचिदपि देशे । किञ्चित्लेशेनापि । नो अस्ति । अभासमानत्वात् । अनुभूतत्वमननुभूतत्वं च जगतः जाग्रदादौ सुषुप्तादौ च सर्वेषां स्वप्रतीतिसाक्षिकमेवेति । नात्रायासो युक्तः । ननु तर्हि सर्वदा सत्किमस्तीत्य् । अत्राह शान्तमिति । शान्तमनुभवितृत्वेन स्थितत्वातनुभूतत्वाननुभूतत्वाख्यविकाररहितम् । एकमद्वितीयम् । आततं समन्तात्व्यापकम् । इदमात्मत्वेन पुरः स्फुरत् । इत्थमनुभूतत्वाननुभूतत्वविकारग्रस्तजगद्रूपत्वेन स्फुरदिति शेषः । सत्सन्मात्राख्यं वस्तु । आस्ते सर्वदा तिष्ठति । अननुभूतत्वावस्थायामपि स्वाननुभूत्यनुभवितृत्वेन स्थितत्वात् । फलितं कथयति सन्त्यक्तेति । अतः त्वं सन्त्यक्तशङ्कं जगत्सत्यत्वशङ्कारहितम् । अभेदं भेदबुद्धिरहितम् । आस्स्व तिष्ठ ॥ ४,३१.४७ ॥

 

 

 

सर्गान्तश्लोकेनाप्येतदेव कथयति

शिलोदराकारघनं प्रशान्तम्

महाचितो रूपमिदं खमच्छम् ।

नैवास्ति नास्तीति दृशौ क्वचित्स्तो

यच्चास्ति तत्साधु तदेव भाति ॥ ४,३१.४८ ॥

इदमच्छं खं नकिञ्चिद्रूपत्वात्निर्मलं जगदाख्यमाकाशम् । महाचितः रूपं स्वरूपम् । भवति । महाचितः रूपं कथम्भूतम् । शिलोदरस्य यः आकारः । तद्वद्घनम् । चिद्घनमित्यर्थः । अत एव प्रशान्तं चेत्याख्यक्षोभरहितम् । स्वप्नजगतः स्फुटं चिन्मात्ररूपत्वदर्शनादिति भावः । ननु तर्हि भावाभावबुद्धिः कथमस्तीत्य् । अत्राह नैवास्तीति । अस्ति नास्तीति दृशौ भावाभावबुद्धी । क्वचित्नैव स्तः । आभासमात्ररूपत्वादित्यर्थः । ननु तथापि कथं भासमानयोः भावाभावयोः अपह्नवः कर्तुं शक्यत इत्य् । अत्राह यच्चास्तीति । यच्च भावाभावरूपं किञ्चित्त्वद्दृष्ट्या अस्ति । तत्साधु सम्यक् । तदेव महाचिद्रूपमेव । अस्ति । तद्विना साक्षिरहितस्य तस्यासत्कल्पत्वात् । तत्प्रतीतिसिद्धत्वे तु स्वप्नपदार्थवत्तत्त्वानपायाच्चेति शिवम् ॥ ४,३१.४८ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरण एकत्रिंशः सर्गः ॥३१॥